पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानाशिवगुरुदेवपद्धतौ चिन्तितं तच्छिरस्येव मृत्युक्ष्वेलरुजो हरेत् । ध्यात्वा दुग्धाब्धिमध्यस्थं दिव्यस्फटिकमण्डपम् ॥ १०२ ॥ तत्र पीठाम्बुजे ह्यस्मिन् शक्तयोऽष्टौ दलाग्रतः । मेधा प्रज्ञा प्रभा विद्या धीर्घृतिस्मृतिबुद्धयः ॥ १०३ ॥ विद्येश्वरी च मध्यस्था शुक्ला शुक्लाम्बरादिकाः | कृताञ्जलिद्वयकरास्तथैवोर्ध्वकरद्वये ॥ १०४ ॥ दधत्यः पुस्तकं कुम्भं शान्ताः सुन्दरमूर्तयः । विदिक्ष्वङ्गानि दिक्ष्वस्त्रं दलेषु नयनं पुरः ॥ १०५ ॥ [सामान्यपाद: ततः स्वराश्च तत्संख्यकलाभिरमृतादिभिः । अमृता मानसी तुष्टिः पुष्टिप्रीतिरतिश्रियः ।। १०६ ॥ शान्तिः सुधा तथा कान्तिर्ज्योत्स्ना हैमवती ततः । छाया च पूरणी वामाप्यमा चेन्दुकलास्त्विमाः ॥ १०७ ।। अमृतासारवर्षिण्यो द्वन्द्वशो दलगाः स्मरेत् । ततो वर्गाक्षराणि स्युस्ततो ब्राह्मयादिमातरः || १०८ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराह्यैन्द्री च चामुण्डी महालक्ष्मीश्च दिक्क्रमात् ॥ १०९ ॥ ततो दश दिगशाः स्युरिन्द्रोऽग्निर्यम एव च । निर्ऋतिर्वरुणो वायुर्धनदेशानकौ ततः ॥ ११० ॥ ० प्रागादिदिक्षु तेऽष्टौ स्युरथेन्द्रेशानमध्यगः । ब्रह्मा स चोर्ध्वलोकेशोऽनन्तो वरुणरक्षसोः ॥ १११ ॥ अधोलोकेश्वरस्त्वेतान् षडावरणगान् यजेत् । मध्ये ऽब्जकर्णिकासंस्थां चेतनात्मतया लिपिम् ॥ ११२ ॥ स्वन्यासोक्ताकृतिं ध्यायेदुपारैर्यथोदितैः । आसनावाहनार्ध्याणि पाद्यं चाचमनीयकम् ॥ ११३ ॥ 'गा:' ग. पाठ: ख. पाठ:•