पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

126 Isānasivagurudevapaddhati Yama, Niyama, āsana, Prānāyāma and related things. The section is concluded with the following stanza : एवं यमाश्च नियमाश्च तथासनानि प्राणादयश्च पवना अपि नाडिचक्रम् । योगस्य यानि बहिरङ्गतयोदितानि सेव्यानि तानि विदितानि यथोपदेशम् ॥ (3) The last section of the treatise is set apart for the explana- tion of concepts like Prānāyāma, Pratyahāra, Dhāranā, Dhyana and other related ideas. The treatment is based on authoritative texts on Yogaśāstras. He states : एवं साङ्गोऽत्र योगस्तु समासात् संप्रदर्शितः । संस्मृत्य योगशास्त्रेभ्यः शिवानुग्रहतः स्फुटम् ॥ The last stanza of the section epitomises the topics dealt with. The author states that all kinds prosperity which are often men- tioned as eight would accrue to the person practising Yoga earnestly. The last two lines of the work are as follows: अष्टैश्वर्यगुणास्तथैव सुलभं निःश्रेयसं श्रेयसी । तामीशान शिवोऽभ्यधाद् सुरगुरुः सिद्धान्ततापद्धतिम् ॥ With the above observation the Tantric treatise comes to an end. Trivandrum N. P. Unni 15-6-1987