पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Kriyapada 109 पट्टिका वलभी बन्धवेदिका जालकानि च । कर्णकूटास्तथा कूटा नीडकोष्ठादयोऽपि च ॥ ऊर्ध्वप्रच्छादविन्याससुधालोष्टेष्टकादयः । अनुकायाभिधानानि सामान्यानि भवन्ति हि || Now the author deals with an important aspect of Indian temple architecture. The temples are classified into three broad divisions based on styles named Nāgara, Drāviña and Vesara. According to our author these styles represent distinguishing characteristics in their shape also. Broadly speaking Nāgara is square or rectangular while Drāvida is hexagonal or octogonal in Shape. Vesara is round at the top. These three styles also represent the three gunas, viz., Nāgara is Sāttvika, Drāvida is Rājas and Vesara is Tāmasa. नागरं द्राविडं चैव वेसरं च त्रिधामतम् | चतुरश्रं वायताश्रं नागरं तत् प्रचक्षते ॥ द्राविडं सौधमुद्दष्टं वेदाश्रं वा गलादधः | कण्ठादुपरि चाष्टाश्चं तदपि द्राविडं स्मृतम् ॥ वृत्तं वृत्तायत' वापि ह्यश्चं वृत्तमथापि वा । कण्ठादधस्ताद् वेद तदूर्ध्वं वर्तुलं च यत् । विमानं वेसराख्यं स्यात् त्रयं तत्त्रिगुणं स्मृतम् ।। According to our author these styles represent regional influence. Nāgara is northern, Drāvida it southern and Vesara is central, but according to other authorities these three styles can be met within one and the same region irrespective of whether it is south or north. Nāgara style is defined as the one prevalent between the regions of Himavan and Vindhya mountains. Drāvida country in the south is the home of the style known by that name. Vesara style is popular between the mountain Agastya and Vindhya. नागरस्य स्मृतो देशो हिमवद् विन्ध्यमध्यगः । द्राविडस्योचितो देशो द्राविड: स्यान्नचान्यथा || अगस्त्य विन्ध्यमध्यस्थो सर्वाणि सर्व देशो वेसरसम्मतः । भवन्तीत्यपि केचन !! These three styles are mentioned in almost all text books on Indian temple architecture. Often it is held that Nāgara and