पृष्ठम्:आर्यभटीयम्.djvu/56

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ धयाद्यातुरपोध्दातः

वेवा हि यज्ञाथंमभिप्रवृत्ताः कालानुपुर्व्या विहिताश्च यज्ञाः | तस्मादिवं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञम्‌ ॥ (आर्चञ्मोतिषम्‌ ३५-३६; याजुषज्योतिषम्‌ ४.३) इति ।

[ ज्योतिश्शासत्रस्य विभागः ]

एतच्च गणित-जातक-शाखाख्यस्कन्धत्रयात्मकम्‌ ) तथा च वृध्दगग॑ः-

गणितं जातकं शाखां यो वेत्ति द्विजपुङ्खवः। व्रिस्कन्धज्ञो विनिदिष्टः संहितापारगश्च सः" ॥

इति । तत्र॒ कालक्रियाख्यस्य ग्रहगणनादेः, गोलाख्यस्य ज्योतिश्चक्र- ग्रहभ्रमण-धरित्रीसंस्थानादेश्च प्रतिपादको ज्योतिश्शास्त्रांशको" गणितस्कन्धः । जननकाल-कर्मानुष्ठानकालयोरुदयलग्नादिवशाज्जातकर्मानुष्ठानादीनां शुभा- शुभप्रतिपादको होरा-जातक-काल-मुहूतेविधानादिशब्दवाच्यांशो जातकस्कन्धः । ग्रहचारोत्पातादिवशाच्छुभाशुभप्रतिपादकः संहितास्कन्धःः । एवमेतस्त्रीभिः स्कन्धैः एकंकस्कन्धगतनानाभेदैश्च वहुधा विप्रकीणेमिदं ज्योतिषामयनं नाम वेदपुरुषस्य प्रधानमङ्ग ग्रवश्यमध्येतव्यमिति सिद्धम्‌ ॥

[ श्रावेभटीयपरिचयः ]

तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविशच्चतुर्युगस्य कल्पादेः खखषट्वर्गमिते (३६००) सौराब्दे गते त्रयोविंशतिवर्षे" श्राचार्यायंमटः पुरातनानि कालक्रिया-गोल-लौकिकगणित-प्रतिपादकानि शास्त्राणि कालदंर्ध्या- यत्तसम्प्रदायविच्छेद-ग्रन्थवेकल्यादि्जनितेन दुग्गणितविसंवादेनाकिञ्चित्करा-


ग्याल्या--1. ?. यज्ञान्‌ 2. ६. पारगः स्मृतः 3. २. भ्रंशको 7९५1560 0 श्रंशो 4. ©. वाचकांशो 5. ६. प्रतिपादकः शाखासंहितादिशब्दवाच्योऽशः शाखास्कन्धः ।

6. 22. ७ शिः नानाभेदैर्च विप्रकीणेंमिदं, 0० न्त 1 ए» (८ ट्ण, ०एशठण्ञुर इत्लं प्ल लग» € 7ललितल्त्‌ 10, 100, तात्‌ राजा (लाक € 085548८. 4.8.67. 8४८6 115 45882९.

7. 8 वषै 8, ४. विप्लवादि