पृष्ठम्:आर्यभटीयम्.djvu/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
[गोल्०
गोलपादे

न्तरितौ भवतः । श्रप्रकात् षड्राश्यन्तरिता भूच्छाया चन्द्रश्च' द्वौ* समलिप्तौ* भवतः । तत्र श्रपरस्यां दिश्या*गच्छन् शशी पातासन्नत्वाद् ग्रल्पविक्षेपः स्वबिम्बपूर्वाशेन छायां प्रविशति। तदा चन्द्रग्रहण भवति । एवं च पाताभिमानी राहुः द्वयोग्रीहणयो'निमत्तकारणम् । उपादानकारर्ण तु शशी, भूच्छाया च भवति । इति श्रप्रष्टत्रिशं सूत्रम् ॥ ३८ ।।


[ भूच्छायादैघ्र्यम् ]

भूच्छायादैघ्र्यमाह ---
भूरविविवरं विभजेद्
भूगुणितं तु रविभूविशेषेण।
छायाया दीर्घत्वं
लब्धं भूगोलविष्कम्भान् ॥ ३६ ॥

 भूमेरर्कस्य चान्तरालं रविस्फुटयोजनकर्णम् , भूव्यासयोजनगुणितं रविबिम्बभूव्यासयोजनान्तरेण* [वि]भजेत् । लब्ध' भूविष्कम्भात् प्रभृति भूच्छाया"दैर्घ्यमानं' भवति ।

ग्रत्र प्रदीपच्छायाकर्मवासना-रविबिम्बमध्ये सूत्रस्यैकमग्र बध्वा भूमध्यमवभिद्य *द्वितीयमग्रं श्रप्रकच्चिक्रार्धान्तरेऽपमण्डले'* बध्नीयात् । तन्मूलादर्कबिम्बपरिधिप्रापि सूत्रम् अर्कबिम्बयोजनव्यासार्धम् । दीपयष्ट्युच्छायो भुजा । भूव्यासार्धयोजनप्रमाणं शङ्कुः, यतोऽर्ककरा भूपरिधि स्पृष्ट्वा कर्णगत्या आपतन्तः छायां भूमेरुत्पादयन्ति' । अत्र' रवियोजनकर्णप्रमाण व्याख्या—1. E. भूच्छायाचन्द्री 2. D. om. 3. E. लिपतक 4. D. fitT ; E. firT: 5. A. virt for ea 6. E. om. ग्रहणयोः 7. E. दैघ्र्यमार्ययाऽऽह 8. E. योजनयोरन्तरेण 9. A. om. लिब्ध 10. A. om. Urar; E. om. 11. B. C. D. E. Truf for HTri 12. A. om. : [fặárq***to 'it eater, two lines below. E. adds feat 13. E. adds TT 14. E. tr. : छायामुत्पादयन्ति भूमेः ।। 15. D. E. तेन for श्रप्रत्र