पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
289
त्रयोदशः प्रश्नः.
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ।
६३
 
तासामनादित्वं चाशिषो नित्वत्वात् ।
६४
 
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वात् तेषमभावे तदभावः ।
६५
 
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात् धर्माणाम् ।
६६
 
ते व्यक्तसूक्ष्मा गुणात्मानः ।
६७
 
परिणामैकत्वात् वस्तुतत्वम् ।
६८
 
वस्तुसाम्ये चित्तभेदात् तयोर्विविक्तः पन्थाः ।
६९
 
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ।
७०
 
तदुपरागापेक्षित्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ।
७१
 
सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ।
७२
 
न तत्स्वभासं दृश्यत्वात् ।
७३
 
एकसमये चोभयानवधारणम् ।
७४
 
चित्तान्तरदृश्ये बुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ।
७५
 
चितेरप्रतिसङ्क्रमायाः तदाकारतापत्तौ स्वबुद्धिसंवेदनं ।
७६
 

इत्यायुर्वेदसूत्रे द्वादशः प्रश्नः.


अथ त्रयोदशः प्रश्नः.


धातुशोषककर्मानेकविषयककार्यजन्यमन्दानलप्रयुक्त सिरापथगतदोषगतप्रतिबन्धकयावद्धातुविकारकारकयावत्क्रिमिगतदोषवृद्धिक्षयः क्षयः ।
 
तन्निवर्तकपोषकद्रव्यं तत्र भेषजम् ।
 
 AYURVEDA
37