पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बोये सौतसूत्रे स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरिति गाईपत्ये ङ्गारान्मत्यूह्य । १० aftwarefusert देवस्य त्वा सवितुः प्रसव इति सुक्खुवमादाय प्रत्युष्ट रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रति- तप्यारिष्टो यजमानः पत्नी चेति संमृश्य हिरण्ययष्टिर- स्यमृतपलाशा होता यज्ञानामित्यति होचहवणीमभि भन्थ्योमुन्नेष्यामि हव्यं देवेभ्यः धामनो यजमानमिति साथमाह मीति प्रातः । १ । अवरोयाभिशन uttaraften as fr: मhिetnafति । सुक्स्रुवयोरादरानमन्त्रस्यावृत्तिः एकसिङ्गवात् । प्रतित सन्लेख विभववात् ॥ हविर्देवानामसि मृत्योर्मे भयं खति में भयं मे अस्वित्युपश्रोमुन्नयेत्युचरनुजानाति । अपचार यजमानस्य स्वयमात्मानमनुजानीयात् । २ । अपचारो ऽसनिधिः । अनेनैव न्यायेम खयंहासे ज्यामाना राजमानस्य व्याख्याता भवति ॥ उन्नीयमान उभौ वाचं यच्छत चा होमात् । श