पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
अलङ्कारसर्वस्वम्



अत्र प्रहस्तवधे विशेषे प्रस्तुते सांमान्यमभिहितम् । विशेषात्सामान्य- प्रतीतौ यथा

‘एतत्तस्य मुखाक्कियत्कमलिनीपत्रे कणं पाथसो
यन्मुक्तामणिरित्यमंस्त स जडः श्रृण्वन्यदस्मादपि।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै-
स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥'


अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः । । कारणात्कार्यप्रतीतौ यथा--

'पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं

किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः।

इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे

सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ।</poem>

अत्र धाराधिरूढो मानः कथं निवृत्त इति कार्य प्रस्तुते निवृत्तिका

रणमभिहितम् । कार्यात्कारणप्रतीतौ यथा--

‘इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव
प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा ।
कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं ।
सीतांयाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हीा इव ॥


अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लो- कोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । ते- नेयमप्रस्तुतप्रशंसा । ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशंसायामिष्य | माणायाम्


नदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फूत्कृत्य भ-

क्षयति ।’ अत्र केनापि दुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विस्रम्भो न जायते ।

तस्य सुजनस्येयं विशेषे प्रस्तुते सामान्योक्तिः । तेनेति । अप्रस्तुताकारणाप्रस्तुतस्य

कार्यस्य प्रतीतेः । यथा वा-‘अनेन सार्धं सरयूवनान्ते कूजन्मयूरीमुखरे विहृत्यं । वि-

१. ‘प्रतिपत्तिर्यथा' ख. २. ‘गम्यमानायाम्’ क. १४