पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] तृतीयं काण्डम्. स्यादृष्टौ लोकषात्वंशे वत्सरे वर्षमस्त्रियाम् ।। प्रेक्षा नृत्येक्षण प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२३ ॥ लिट शोभापि त्रिषु परे न्यक्षं कार्न्यनिकृष्टयोः ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिकणे ॥ २२४ ॥ इति षान्ताः ॥ रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू । वत्सौ तर्णकवर्षो दौ सारा दिवौकसः ॥ २२५ ।। शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥ पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे || २२६ || 222-226 " स्यात् । नृत्येक्षणं प्रज्ञा चेति द्वयं प्रेक्षासंज्ञम् । “प्रेक्षा धीरीक्षणं नृतमिति हैमादीक्षणं नृत्यं च" इति पृथगपि । अर्थना यात्रा | भृतिर्वेखनम् । “मिक्षि- तबस्तुनि च मिक्षा " || २२३ ॥ अपिशब्दात्कान्तौ । “वाचि रुचौ स्विद् सी" इंति रमसः । परे बक्ष्यमाणात्रयः शब्दाखिषु वाध्यलिना इत्यर्थः । का साकल्ये । निकृष्टेऽधमे | परशुरामोऽपि न्यक्षः । “न्मक्षः परशुरामे सात् न्यथः कार्न्यनिकृष्टयोः” इति कोशान्तरात् । “नियतानि अक्षाणि हृषीकाणि यसिन् न्यक्षः ” । प्रत्यक्षे साक्षात्प्रमित अधिकृते नियुक्तेऽध्यक्षः । “अधिकृतान्य- क्षाण्यस्याध्यक्षः” । अप्रेम्णि स्नेहामावे | अचिकणे अमसृणे || २२४ || इति बान्ताः ॥ अथ सान्तानाह || श्वेतच्छदो विहगभेदः । "हंसः स्यान्मानसौ- कसि । निर्लोमनृपविष्ण्व र्कपरमात्मन्यमत्सरे । योगिभेदे मत्रभेदे शरीरमरु- दन्तरे ” इति मेदिनी । तर्णको गोवत्सः । “वत्सः पुत्रादिवर्षयोः । वर्णके नोरसि क्लीबम्” इति मेदिनी | सारङ्गायातकाः । देवा अपि दिवौकसः | "दिवोकथ दिवौकाच पुंसि देवे च चातके" इति द्विरूपकोशः ॥ २२५ ॥ शङ्गारादौ शङ्गारवीरकरुणादौ नवविधे । विषे गरले । बीर्ये तेजसि । गुणे स्खाइम्लादौ । रागे द्रवे रसशब्दः स्यात् । यथा रागे । रसिको युवा । “ रसो गन्धरसे जले | शृङ्गारादौ विषे वीर्ये तिक्तादौ दूबरागयोः । देहधातुप्रभेदे च पारदस्खादयोः पुमान्” इति मेदिनी । उत्तंसधावतंसमेति सान्तद्वयं कर्णपूरे कर्णाभरणविशेषे शेखरे शिरोभूषणे व वर्तते ॥ २२६ । देवभेदे यथा । अष्टौ बसनः मनरखगोर्षस क्लीवम् । “वसुर्ना देवमेदानिमायोक्लपकराजसु । क्लीवं Digitized by Google