पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राम-218.

  • )

तृतीयं काण्डम्. पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च || दशावस्थानेकविघाप्याशा तृष्णापि चायता ॥ २१५ ॥ वशा स्त्री करिणी च स्यात् हग्जाने ज्ञातरि त्रिषु || स्यात्कर्कशः साहसिकः कठोरामसृणावपि ॥ २१६ ॥ प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ कोशोऽस्त्री कुडले खड्गपिघानेऽर्थोषदिव्ययोः ॥ २१७ ॥ इति शान्ताः ॥ सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ।। काकमत्स्यात्खगौ वाड़ौ कक्षौ तु तृणवीरुधौ ॥ २१८ ॥ अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने । रामसुते दर्भे । “योक्त्रे द्वीपे च" पुंसि | जले क्लीयम् । अनेकविधवाल्यादिरूपा दशा । अपिशब्दाद्वखान्तेऽपि दशाः स्त्रियां बहुत्वे । “दशा बर्ताववस्थायां वस्त्रान्ते स्पुर्दशा अपि" । आयता दीर्घा या तृष्णा स्पृहा सा आशा | चकारादिगप्याचा ॥ २१५ ॥ योषाहस्तिन्योर्वशा । 64: "बशा वन्ध्यासुतायोपास्त्रीगवीकरिणीषु च" इति मेदिनी । ज्ञाने बुद्धौ । “हुक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु बीक्षके" इति मेदिनी | साहसिको बिवेकरहितः । अमसृणो दुःस्पर्शः । “कर्कशः परुषे करे कृपणे निर्दये डढे । इक्षौ साहसिके कासमर्दकाम्पिल्ययोरपि" इति विश्वः ॥ २१६ ॥ अपिशब्दादातपेऽपि प्रकाशः । “ प्रकाशोऽतिप्रसिद्धे स्यात्प्र- हासातपयोः स्फुटे" इति विश्वः । कुचले मुकुले । खजस्य पिधाने आच्छा- दने । अर्थौषे धनसमूहे । दिव्ये शपथभेदे कोशः कोष । नाशः क्षये तिरोधाने जीवितेशः प्रिये गमे । नृशंसखौ निखिशावंशुः सूर्याशवः कराः ॥ १ ॥ आश्वाख्यशालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः” इति सौर्घश्लोकद्वयं पुस्त- कान्तरे क्षेपकं दृश्यते ॥ २१७ ॥ इति शान्ताः ॥ अथ षान्तानाह || सुरम- त्स्यावुभौ अनिमिषौ स्तः । आत्मा क्षेत्रज्ञः | " पुरुषयात्मनि नरे पुभागे च" इति हेमचन्द्रः । मत्स्यमत्ति खादति मत्स्यात् यो बकादिः खगः स व ध्वाङ्ग । “ध्वाङ्गस्तु काकबकयोस्तर्कटे मिक्षुके गृहे" इति विश्वप्रकाशः । कार्पा- सबीजनिष्कासनयत्रं तर्कटम् । वीरुलता । “कक्षो वीरुषि दोर्मूले कच्छे शुष्कटणे बने " इति हैमः ।। २१८ ॥ प्रग्रहेऽश्वादिरजौ । रश्मौ किरणे । भर्दनं पीडा । औषः प्रेषणपीडयोरिति “प्रैषः स्यात्प्रेषणे केशे मर्दनोन्मादयो- १ सार्वेसि चिन्त्यम्, रामाश्रन्यां लोकस्यैव दर्शनात् ।। Digitized by Google