पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

194-197. सटीकामरकोशस्य [ नानार्यवर्गः स्थौल्यसामर्थ्य सैन्येषु बलं ना काकसीरिणोः १९४ ॥ वार्तूलः पुंसि वात्यायामपि वातासहे त्रिषु || भेयलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९५ ॥ मलोस्त्री पापविन्यस्त्री शूलं रुगायुधम् ।। शङ्कावपि दयोः कीलः पालिः रूयश्यकपत्रिषु ॥ १९६ ।। कला शिल्पे कालभेदेऽप्याली सख्यावली अपि || अब्भ्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९७ ॥ कोचे बलिः खियाम् । स्थौल्यादित्रये बलम् । “बलं गन्धरसे रूपे स्यामनि स्थौल्पसैम्पयोः" इति मेदिनी । काले हलायुधे च बलो ना पुमान् । "बलिस्तु बलिनि काके दैत्यभेदे हलायुधे” इति हैमः ॥ १९४ ॥ वाल्यायां बातसमूहे । वातविकारासहे प्राणिनि वातूलखिषु । “वातूलो वातुलोऽपि स्यात्" इति द्विरूपकोशास्त्रमध्योऽपि । शठे व्यालो वाच्यलिङ्गः । दुष्ट- गजे सिंहेऽपि च व्यालः ॥ १९५ ॥ विद् विष्ठा | कि स्वेदादिजन्यं मलम् । कृपणे च विशेष्यलिङ्गम् । “लोली रोग आयुभे । मृत्युकेतनयोगेषु” इति मेदिनी । शङ्कौ लोहादिमयकीलके । अपिशब्दाज्ज्वालायामपि कीलः । स्त्रियां तु कीला । कीलोsभितेजसि । “कफोणिस्तम्भयोः शङ्को" इति तु हैमः । पालिः सीलिङ्गा । अतः पाली च । अभिर्घारा कोणो वा । अङ्क उत्सङ्गः चिह्नं वा । पतिः श्रेणिः । “पालिः कर्णलतायां स्यात्प्रदेशे पति- चिह्नयोः” इत्यजयः। “समञ्जुयुवती पालिः पतिः कर्णलतापि च” इति त्रिकाण्ड- झेवः । “पालिः कर्णलताग्रेऽश्रौ पक्कादकप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासम्मथुयोषितोः” इति मेदिनी ॥ १९६ ॥ शिल्पे गीतवाद्यादिनैपुण्ये | कालभेदे त्रिंशत्काष्ठात्मके काले कला । "अपिना कला स्यान्मूलद्ध शिल्पादावंशमात्रके । षोडशांशे च चन्द्रय कलनाकालमानयोः” इति मेदिनी | सख्यां पको चालि: । आलिविंशदाशये । “त्रिषु त्रियां वय- स्थायां सेतो पौ च कीर्तिता" इति मेदिनी । अन्ध्यम्बुधिकृतौ चन्द्रोदयादिना जलविजलवृद्धौ काले मर्यादायां च वेला । “बेला काले च जलधेस्तीरनीरवि- कारयोः । अलिष्टमरणे रोगे सीनि वाचि बुधसियाम् । भोजनेऽपीश्वराणां स्यात्” इति विश्वप्रकाशः ॥ १९७ ॥ कृतिकाः ताराः । बहुत्वाखहुत्वम् । गावो Diglized by Google