पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ३] तृतीयं काण्डम्. हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥ ५८ ॥ यन्ता हस्तिपके सूते भर्ता घातरि पोष्टरि ॥ यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ॥ ५९ ॥ ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ स्थपतिः कारुभेदेऽपि भूभृद्भूमिघरे नृपे ॥ ६० ॥ मूर्घाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ॥ ६१ ॥ व्यक्तः प्राझेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ क्षत्ता स्यात्सारथौ दाःस्थे क्षत्रियायां च शूद्रजे ॥ ६९ ॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः || 58-62 धूमकेतुः । जीवनं जलं मुवतीति जीमूतो मेषः । पृषोदरादिः । “जीमूतोऽद्रौ धृतिकरे देवताडे पयोधरे” इति मेदिनी । “धूमकेतुः स्मृतो बहावृत्पातप्रमेदयोः” इति विश्वः । पाणिः करः । नक्षत्रं त्रयोदशम् | पवनो बायुरमरभ मरुत्संज्ञौ ॥५८॥ महामात्रसारथी यन्तारौ । धाता धारकः । "स्वामिन्यपि भर्ता " । यानपात्रे वहित्रे "गृहस्थाने वाससि च पोतः । प्राप्यन्तरे भूतान्तरे ॥ ५९ ॥ “केतुर्ना रुक्पताकारिग्रहोत्यातेषु लक्ष्मणि" इति मेदिनी । आर्थिवे राशि । तनये पुत्रे | कारु: शिल्पी तद्भेदे | अपिशब्दात्कशुकिनि जीवेष्टियाजके च स्थपतिः । भूमिघरः शैलः ॥ ६० ॥ अपिशब्दात् प्रधाने क्षत्रियमात्रे च मूर्धाभि- षिक्तः । स्त्रीकुसुमे रजसि हेमन्तादौ च ऋतुः । अजितश्राव्यक्तश्चेति तकारा- न्ताविमौ विष्णावपि वर्तेते । अपिशब्दादपरिभूते शहरे वाजितः । “अव्यक्त शहरे विष्णावष्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेय- वत्" इति बिश्वः । त्वष्टरि शिल्पिमेदे । "क्षत्रियाद्रामणीजेऽपि सूतः सारथिव- न्दिनोः” इति विश्वः ॥ ६१ ॥ स्फुटेऽपि व्यक्तः । शास्त्रं तर्कादि । निदर्शनव- दाहरणम् । इमे उमौ दृष्टान्तौ । द्वाः स्ये द्वारपाले । वैश्यायामित्यपिपाठः । "क्षचा मुद्रात्यत्रियाजे" इति विश्वकोशात् । चात् भुजिष्यातनये ॥ ६२ ।। प्रकरणं प्रस्तावः | प्रकारो भावः । कात्स्यै साकल्पम् । वार्ता जनश्रुतिः । नृत्यखाने नृत्यमण्डपे । नीवृद्विशेषो जनपदविशेषः स च पश्चिमसागरस्यो Digitized by Google