पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] द्वितीय काण्डम्. शुल्ब वरॉटकं स्त्री तु रज्जुखिषु वटी गुणः || उद्घाटनं घटीयन्त्रं सलिलोदाहनं महेः ॥ २७ ॥ 26.24. २४५ पुंसि वेमाँ वायँदण्डः सूत्राणि नरि तन्तवः || वाणियू॑तिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ पाँञ्चालिका पुतिका स्यादत्रदन्तादिभिः कृता || (जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ॥ ) २९ ॥ (१ ) पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिकाँ || रज्जु: वटी गुणः पश्च रजो: “मुंब दोरी चप्हाट इति ख्याताया: " । तत्र वराटकोऽस्त्रियाम् । रज्जुः स्त्रियाम् । वटी त्रिषु । “रञ्जः शुल्बा बराटो ना” इति रनकोश: । " सुम्यं वटाकर इति स्वामिपाठः " । प्रहे: कूपात्सलिलमूर्ध्न बाह्यते येन तस्मिन् यत्रे “रहाट, लाट इति ख्याते" उद्घाटनं घटीयत्रं चेति द्वयमित्यर्थः ॥ २७ ॥ वेमा “वेम इत्यपि " वायदण्ड: "वापदण्ड इत्योध्य- मध्योऽपि " द्वे वखव्यूतिदण्डस्य “कोष्पाचें धोटें इति ख्यातस्य " । वयति सन्तुननेन वेमा | बेमानौ । ऊयते इति वायः वानं तदर्थो वामदण्डः तालव्य - मध्यः । सूत्राणि तन्तवः द्वे “सूत इति ख्यातस्य । सूत्रतन्तुरिति समस्तं हारा- वल्याम् " । तन्तुः पुंसि । वाणिः व्यूतिः “व्युतिरिति द्विरूपकोशः । विशिष्टा ऊतिर्व्यूतिः” द्वे तन्तुवानस्य “विणणें इति ख्यातस्य " | लेप्यं मृदा पुतलिकादिकरणम् । आदिना काष्ठ पुत्तलिकाकर्म गृपते तत्र पुस्तमित्येकम् । यदुक्तम् । “मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरतैः कृतं वापि पुस्तमित्यभिधीयते” इति ॥ २८ ॥ वस्त्रद्न्तादिभिः कृता पुत्रिका पाञ्चालिका स्यात् । “पश्चालिकेत्यपि” पञ्चभिर्वर्णैरल्यते भूष्यते । घन् । एकं “बाहुली इति ख्यातस्य " | पुत्र इवेति कन् । दन्तो गजदन्तः आदिना चर्मकाष्ठमृच्छिलेत्यादिग्रहणम् । जतु लाक्षा तद्विकारो जातुषम् । त्रपु वर्ग तद्विकारखापुषम् । एकैकम् । “त्रपुजतुनोः षुक्" ॥ २९ ॥ पिटकः पेटकः पेटा “पेडेति सुकुटः । पीडेति खामी " मञ्जूषा चत्वारि वस्त्रालङ्कारादिस्थापनार्थ कृताया मजूषायाः “पेटी इति ख्यातायाः ” । आद्यौ पेटारिकायां परौं महत्यामिति स्वामी । विहङ्गिका भारयष्टिः द्वे शिक्याधारलगुडस्य "खुंटी १ इदम सापत्र पुस्तकेऽपि नास्ति । Digitized by Google