पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 द्वितीय काण्डम्. २४३ मन्दस्तुन्दपरिमृज आलॅस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च || चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥ निषादश्वपंचावन्तेवासिचाण्डालपुकसाः ॥ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः || २० || व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ॥ कौलेयकः सारमेयः कुकुरो मृगदंशकः ।। २१ ।। शुनको भषकः वा स्यादलर्कस्तु स योगितः || श्वा विश्वकद्रुर्मुगयाक्कुशलः सरमा शुनी ॥ २२ ॥ १० ] ८३-२२ परेण संवर्तितस्य । परैराचीयते वर्ध्यते पराचितः । मन्दः तुन्दपरिमृजः “घत्रिः सुन्दपरिमार्जोऽपि ” । आलस्यः शीतकः अलसः अनुष्णः षट् अलसस्य । अलसमस्त्यस्य अलसः अर्श आधच् । “अलस एवं आलस्यः स्वार्थे प्यञ् । अणि अलस इत्यपि " ॥ १८ ॥ दक्षः चतुरः पेशल: पदु: सूत्थानः उष्णः षद् दक्षस्य । " उष्णत्वं शीघ्रकारित्वमस्यास्तीत्युष्णः " । चण्डाल: प्लव: मातङ्गः दिवाकीर्तिः जनगमः "जलजम इत्यपि " ।। १९ ।। निषादः । "निषाद' स्वरमेदेऽपि चण्डाले श्रीवरान्तरे" इति कोशान्तरे । श्वपचः “श्वपाक इत्यपि " अन्तेवासी चाण्डालः पुक्कसः । “पुकसः श्वपचेऽवमे " इति मेदिनी दश चाण्डालस्य । अत्रावान्तर भेदोऽस्ति किश्चित्सोऽनादृतः । किरातादयस्त्रयो म्लेच्छजातयथण्डालानां भेदाः । किरति शरान् किरातः । अरण्यचरा एते । “पुलिन्दः कथ्यते म्लेच्छे पुलिन्द्रोऽपि निगद्यते" इति तारपालः ॥ २० ॥ व्याघः मृगवधाजीवः मृगयु: लुब्धकः चत्वारि व्याघस्य । विध्यति मृगा- न्व्याघः । कौलेयक: सारमेयः कुकुर: “कुकुर इत्यनादिकोशः । कुकुर इति राजमुकुटः । मृगदंशकः ॥ २१ ॥ शुनकः भषकः श्वा शुनकस्य । वनौ । “ 'कुकुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः" इति वाचस्पतिः । योगितः प्रयोगेण उन्मत्तत्वं प्रापितः श्वा अलर्क: स्यात् मुकुट: " एकम् । यो मृगयाकुशलः या स विश्वकरित्येकं “.पारधी कुत्रा इति ख्यातस्य । विश्वं कन्दते । कदि आह्वाने " । अनी सरमा स्यात् एकम् । सरमा देवशुनी । सामान्यामिधानं तूपचारात् ॥ २२ ॥ यो आम्यः सुकर " 'अलक इति Digitized by Google