पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] द्वितीय काण्डम्. आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ स्त्रियाँ कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः || सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं तृतम् ॥ २ ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते | सत्यानृतं वणिग्भावः स्यादृणं पर्युदशनम् ॥ ३८ ॥ उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ॥ याच्ञयातं याचितकं निमयादापमित्यकम् ॥ ४ ॥ २०९ जीवितका मेदा इत्यर्थः । “कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम्" इति महा- भारते भगवद्गीतायाम् । अथ "मृतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्या- नृताभ्यामपि वा न वच्या कथंचन" इत्यादिस्मृत्युक्तान्तभेदाव्युत्पादयति । सेवा परचित्तानुवर्तनं सा श्रवृत्तिः । शुनो वृत्तिरिव शुन इव वृत्तिर्वा । "शुनो वृसिः स्मृता सेवा गर्हितं तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषि- रुच्यते” इत्युक्तम् । “श्श्रवृत्तिनचसेवनम्" इति श्रीभागवते । एकम् | कृषिः कर्षणं सदनृतं स्यात् । “अनृतं कर्षणं स्मृतम्” इति स्मृतेः । प्रनृतमिति कचित्पाठः । "अनृतं कर्षणं स्मृतम्" इति मनुक्तेः । एकम् । उञ्छच शिलं च उच्छझिलं समा- हारद्वन्दः । आपणादौ पतितरुणानामेकशो ग्रहणमुञ्छः । क्षेत्रादौ स्वामित्य क्तकणिशानां ब्रहणं शिलम् । एतङ्कगं ऋतमित्युच्यते । “उञ्छः कमशः आदानं कनिशाचर्जनं शिलम्” इति यादवः। “पुमानुञ्छः शिलं त्वतम्” इति बोपालितः । एकम् ॥ २ ॥ याचिते प्रत्यहं तण्डुलादियाञ्जायां मृतमित्येकम् । “मृतं तु नित्य- यात्रा स्यात्" इत्युक्तेः । अयान्विते अजगरवर्तनवयात्रां विनैव लब्धे अमृतमि- त्येकम् । वजिग्भावो वाणिज्यं क्रयविक्रयादि तत्सत्यानृतं स्यात् एकम् । किंचित्सत्यं किंचिदसत्यं सत्यानृतम् | ऋऋणं पर्युदशनम् ॥ ३ ॥ उद्धारः त्रय- मृणस्थ । “उद्धारभोद्धृतावृणे” इति विश्वः । अर्थप्रयोगः कुसीदं "कुशीद कृषीदं चेत्यपि " । वृद्धिजीविका त्रीणि ऋणसंबन्धिकालान्तरद्रव्येण लोके “ब्याज इति ख्यातेन" जीविकायाम् | याञ्जया यदाप्तं तयाचितकं “एक जागां आणलेला जायजाना जिनस इति ख्यातस" । निमयात्परिवर्तादातं आपमित्यकम् । अपमित्य आशं "अपमित्ययाचिताभ्यां ककनौ” । “परिवर्तो Digitized by Google 1-4