पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८] द्वितीयं काण्डम्. धन्वी धनुष्मान्धानुष्को निषङ्गयस्त्री धनुर्धरः || स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥६९॥ याष्टीकपारश्वधिको यष्टिपार्श्वघहेतिकौ ॥ नैस्त्रिंशिको सिहेतिः स्यात्समौ प्रासिककौन्तिको ॥ ७० ॥ चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ॥ अनुप्लव: सहायश्चानुचरोऽभिचरः समाः ॥ ७९ ॥ परोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ।। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥ जलो तिजंवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ ॥ १९७ 68-7 ख्यातस्य त्वादुपाधिभेदावा धनुर्धरतो मिनः । शाक्तीकः शक्तिहेतिकः "द्वे शक्त्या- युधधारकस्य " । शक्तिः प्रहरणमस्य शाक्तीकः । “शक्तियष्थ्योरीकक्” ॥६९|| यष्टिहेतिको याष्टीकः एकं “दांडेवाला इति ख्यातस्य" । परश्वधः परशुः स हेतिर्यस्य सः पारश्वधिक: स्यात् एकं “फरशीकरी गडासेकरी इति- । यष्टिस्वघितिहेतिकावित्यपि पाठः । असिः खः हेतिः शस्त्र- मस्य स नैखिशिक: एक “निमचेकरी इति ख्यातस्य " । प्रासिकः “ एकं प्रासायुधहेतिकस्य बल्लमकरी विटेकरी सांगकरी इति ख्यातस्य " । कौन्तिकः कुन्तहेतिकस्य “मालेकरी इति ख्यातस्यैकम् " कुन्तो भल्लः ॥ ७० ॥ चर्मी फलकपाणिः द्वे चर्मधारिण: "ढालाईत इति ख्यातस्य " फलति विशीर्यते फलकधर्म पाणौ यस्य | पताकी वैजयन्तिकः द्वे पताकां विभ्रतः “निशाण- करी, जरीपटकेकरी इति ख्यातस्य " । वैजयन्त्या चरति वैजयन्तिकुः । अनु- लवः सहायः अनुचरः अभिचरः चत्वारि अनुचरस्य ॥ ७१ ॥ पुरोगः अग्रे- सरः " अग्रसरोऽपि ” प्रष्ठः अग्रतः सरः पुरःसरः पुरोगमः पुरोगामी " सप्त पुरोगामिनः । प्रतिष्ठते प्रष्ठः । मन्दगामी मन्थरः द्वे “शनैर्गामिनः ” ॥ ७२ ॥ जङ्घालः जविलः । “प्रज्ञालप्रशिलौ तुल्यौ जङ्घालजङ्किलादयः” इति वाचस्पतिः । अतिजव: “अतिबल इत्यपि" द्वयमतिवेगवतः । जङ्घाकरिक: जाहिक: “जङ्घा- साध्यत्वादुपचाराद्गतिर्जङ्घा " । यो जङ्घाबलेन जीवति तत्र द्वयम् । तरस्त्री त्वरितः वेगी प्रजवी जवनः जवः षर्क त्वरितमालस्य || ७३ || यो जेतुं 66 " Digitized by Google