पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

89-92 • सटीकामरकोशस्य [ क्षत्रियवर्गः कौक्षेयको मण्डलाग्रः करवॉलः कृपाणवत् ॥ ८९ ।। त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् || फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥ ब्रुघणों मुद्रघनौ स्यादीली करवॉलिका || भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ११ ॥ दयोः कुठारः स्वघितिः परशुश्च परवः || स्याच्छी चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ।। २०२ 46 ॥९० ॥ “ऋष्टिः खङ्गस्तरवारी" इति त्रिकाण्डशेषः । कौक्षेयकः मण्डलाग्रः करवालः “कर- पालः इत्यपि " कृपाणः नव खड्गस्य । “तरवार इति ख्यातस्य " खण्डयति परं खड्गः ८९ ।। खङ्गस्य मुष्टौ त्सरुरित्येकं “थरूं, मूठ इति ख्यातस्य " । तकारादिकं पुंसि । आदिना "कटार खंजीर इत्यादिनामक" छुरिकादि- ग्रहः । तस्य खड्गस्य सुष्टेः चर्मवर्धिकया निबन्धन मेखला स्यात् " एक डाली इति ख्यातस्य ” । यया प्रहरतो हस्तात् न निर्याति खङ्गः । फलकः फलं चर्म त्रीणि ढाल इति ख्यातस्य चर्मणः । "क्लीबे फलकम् " । अस्य फल- कस्य यो सृष्टिर्ब्रहणस्थानं स संग्राह: एकं “मूठ इति ख्यातस्य द्रुघण: "द्रुधन इत्यपि " मुद्रः चनः त्रयं मुद्गरस्य "मुगल इति ख्यातस्य" । दुषणे इति सप्तम्यन्तपाठोऽपि । ईली “इली ईलिः ” करवालिका “कर- पालिकेत्यपि " द्वे इखखत्राकृतेरेकधारस्य शस्त्रस्य "खांडा इति ख्यातस्य | गुप्ती इति केचित् ” । भिन्दिपाल : सृगः द्वे अश्मप्रक्षेपसाधनस्य रज्जुमयस्य यत्रविशेषस्य “गोफण इति ख्यातस्य । भिन्दिर्द्वादशतालं तु दश कुन्तोऽमि- धीयत इति । तदवच्छिमः कालीऽपि मिन्दिः तं पालयतीति भिन्दिपाल: " परिधः परिघातिनः द्वे लोहबद्धहस्तप्रमाणलगुडस्य ॥ ९१ ॥ कुठारः स्वधितिः परशुः परश्वघः परभं दधाति । “परस्खध इत्यपि " चत्वारि कुठारस्य “कुहाड इति ख्यातस्य" । तत्र कुठारः स्त्रीपुंसयोः । तत्र स्त्रियां कुठारी । "कुठारक: पर्शुरथ च्छुरिका कोशक्षामिका" इति स्वसः । स्वधितिः पुंसि । शत्री असिपुत्री छुरिका असिधेनुका चत्वारि छुरिफाया: "सुरी इवि ख्यातायाः ” ॥ ९२ ॥ शल्पं शत्रुः । द्वे गाणाग्रस्य आयुधविशेषस्य "फल इति Diglized by Google