पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/०- ?? १३५ बिलीयं काण्डम्. } वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ॥ | जातापत्या प्रजाता च प्रसृता च प्रसूतिका ॥ १६ ॥ स्त्री नमिका कोईवी स्याद्धृतीसंचारिके समे ॥ कात्यायन्यधंवृद्धा या काषायवसनाऽधवा ॥ १७ ॥ सैरन्ज़े परवेश्मस्था खवशा शिल्पकारिका । असिक्री स्यादवृद्धा या प्रेष्याऽन्तपुरचारिणी ॥ ॥ १८ वारी गणिका वेश्या रूपाजीवाऽथ सा जनैः । सत्कृता वारमुख्या स्यात्कुट्टनी शंभली समे ॥ १९ ॥ विप्रश्निका वीक्षणिका दैवज्ञाऽथ रजखला ॥ वीरस भार्यायाः। वीरमाता वीरस्रः वीरस्य मातरि । जातापत्या प्रजाता प्रव्रता प्रवृतिका चत्वारि प्रसृतायाः॥ १६ ॥ या नलिका नग्ना स्त्री कोट वीत्येकम् । ‘कोह्रवीत्ययि” दूती बाहुलकान् क्तिन दूतिः” संचारिका हे दूतिकायाः । संचारर्याति प्रापयति स्खामिसंदेशमिति संचारिका । अर्ध वृद्धा काषायवस्त्राऽधवेति विशेषणत्रयविशिष्टा' या सा कात्यायनीत्युच्यते एकं । अर्धवृद्धेति धर्मप्रधानत्वादर्घवृद्धत्वेन युक्तेत्यर्थः ॥ १७ ॥ या परवे- मला खतन्त्रा केशप्रसाधनादिशिल्पकारिणी चेति विशेषणत्रयोपेता तस्यां सैरन्धीति नामैक । “सैरिनीतीकारमध्यपाठः” इति रभसः । उक्तं तु कात्येन । ‘‘चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचार सैरन्धी परिकीर्तिता” इति । अवृद्धा श्रेष्याऽन्तःपुरचारिणीति च विशेषणत्रयो पेता या साऽसिी स्यादित्येकम् । प्रेष्यते राीभिरिति प्रेष्या ॥ १८ ॥ बारी गणिका वेश्या ‘‘मृचैन्यमध्यपाठोऽपि”। रूपाजीवा चत्वारि वेश्यायाः । वारस्य वृन्दस्य स्त्री वारी । रूपमाजीवो जीविका यस्याः सा । रूपाजीवा । सा वेश्या गुणवत्वाञ्जनैः सत्कृता सती वारमुख्या स्यात् एकम् । ‘नारे वेश्यावृन्दे सुख्या वारमुख्या " । कुट्टनी संभली । संभलीति दन्त्यादिरपि । वै परनारी पुंसा योजयित्र्याम् । ‘’शं सुखं भलते वदतीति अंमली” ॥ १९ ॥ विप्रश्निका ईक्षणिका दैवला त्रयं शुभाशुभनिरूपिण्याः । pdedyGoogle