पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 | द्वितीय काण्डम्. स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ समाः खुषाजनीवध्वचितुवासिनी ॥ इच्छावती कामुका स्यादृषस्यन्ती तु कामुकी ॥ ९ ॥ कान्तार्थिनी तु या याति संकेतं साऽभिसारिका || पुंश्चली घर्षिणी बन्धक्यसती कुलटेवरी ॥ १० ॥ स्वैरिणी पांशुला चॅ स्यादशिश्वी शिशुना विना ॥ अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥ १३३ “द प्लवनतरणयोः” त्रो रथ लो वेत्यनन् । तलुनी | तरुणतलुनशब्दौ यौव- नवाचिनौ । “वयसि प्रथमे" इति ङीप् । “तलुनः पवने यूनि युक्त्यां तलुनी स्मृता” इति मेदिनी । युवतिः “युवतीति ङीषन्तेति केचित् । यूनीति ङीषन्तो- अन्यत्र " द्वे मध्यमवयसि वर्तमानायाः ॥ ८ ॥ स्रुषा जनी “जनिः" वधूः श्रयं पुत्रादिभार्यायाः । " वधू पत्त्यां सुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां च " इति हैमात् । वधूरित्येकं नवोढायाः स्त्रिया अपि । चिरिण्टी “चिरण्टी"। "चिरण्टी तु सुवासिन्यां स्याद्वितीयवयः स्त्रियाम्" इति विश्वप्र- काशः । सुवासिनी द्वे किंचिल्लब्धयौवनायां परिणीतायाम् । सुषु वसति सुवासिनी । स्ववासिनीत्यपि पाठः । तत्र स्खेषु पित्रादिषु वस्तुं शील- मस्या इति विग्रहः । “स्त्रवासिन्यां चिरिण्टी स्याद्वितीयवयसि स्त्रियाम् " इति रुद्रः । इच्छावती कामुका द्वे यमनादीच्छावत्याः । वृषस्यन्ती वर्ष नर आत्मनः इच्छति । क्यचि सुगागमः शत्रुप्रत्ययः उगितश्चेति ङीप् । कामुकी द्वे " अश्ववृषवत् ” मैथुनेच्छावत्याम् ॥ ९ ॥ या कान्तार्थिनी मर्तुः संकेत- स्थानं गच्छति साऽभिसारिका । यदुक्तम् । “हित्वा लजाभये लिष्टा मदेन मदनेन या । अभिसारयते कान्तं सा भवेदभिसारिका" इति । एकम् । पुंश्चली पुंसो भर्तुः सकाशाचलति पुरुषान्तरं गच्छति । घर्षिणी " घर्षणी कृषधा- तोरनिः कर्षणिः " । बन्धकी असती कुलटा इत्वरी ॥ १० ॥ वैरिणी पांशुला अष्ट खैरिण्या: । या शिशुना रहिता सा अशिश्वी एकम् । निष्प- तिसुता पतिपुत्ररहिता सा अवीरा एकम् । “पतिपुत्रवती वीरा" इति नाम- माला । विश्वस्ता विफलं श्वसिति स । “श्वस प्राणने" । "विश्वस्तो जात- विश्वासो विश्वस्ता विधवा स्त्रियाम्" इति विश्वः । विधवा द्वे रण्डायाः । पांसुलाऽथ स्यादित्यपि पाठः ॥ ११ ॥ आलिः सखी वयस्या त्रयं सख्याः । Digitized by Google