परमेश्वरस्तुतिः

विकिस्रोतः तः
परमेश्वरस्तुतिः
लिङ्गपुराणम्
१९५३

॥ परमेश्वरस्तुतिः ॥



ऋषय उवाच:-
नमा शससे तुभ्यं कृतान ाय त्रिशूलिने ।
विकटाय कराळाय कराळवदनाय च ॥ १
अलूपाय सुरूपाय विश्वरूपायते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वैनमः॥ २
सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ३
नीलकण्ठाय देवाय चिताभस्मांगधारिणे।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४
आत्माच सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणाञ्च चन्द्रमाः ॥ ५
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ओङ्कारस्सर्वदेवानां ज्येष्ठस्साम च सामसु ॥ ६

अरण्यानां पशूनां व सिह्मस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७
सर्वथा वर्तमानोपि योयो भावो भविष्यति ।
स्वमेव तत्र पक्ष्यामो ब्रह्मणा कथितं यथा ॥ ८
कामः क्रोधश्च लोभश्च विषादो मदएवच ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ।। ९
महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १०
तेनाग्निना तदालोका अर्चिर्भिस्सर्वतो वृताः।
तस्मादग्निसमाह्येते बहवो विकृताग्नयः ॥ ११
कामः क्रोधश्च लोमश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३
त्वं च लोकहितार्थाय भूतानि परिपिञ्चसि ।

बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४
आज्ञापय नयं नाथ कर्तरो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५
अन्तं गन्तुं न शक्तास्स्म देवदेव नमोस्तु ते ॥

इति श्रीमहापुराणे लैङ्गे पूर्वभागे देवदारुवनस्य मुनिकृता
परमेश्वरस्तुतिर्नाम द्वात्रिंशोध्यायः॥

"https://sa.wikisource.org/w/index.php?title=परमेश्वरस्तुतिः&oldid=320160" इत्यस्माद् प्रतिप्राप्तम्