पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०१

विकिस्रोतः तः
← अध्यायः १०० पद्मपुराणम्
अध्यायः १०१
वेदव्यासः
अध्यायः १०२ →

यम उवाच-
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा ।
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः १।
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः ।
क्रन्दमानो महारावान्स स्मरन्निजपातकम् २।
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान् ।
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ३।
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः ।
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ४।
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः ।
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा ।
अदूरादेव निरयवर्त्मना स समाहितः ५।
स गच्छन्नपि शुश्राव जीवानां क्रंदतां पुनः ।
निरये पच्यमानानामारावं विविधं तदा ६।
पापिनां क्वथ्यमानानामाक्रंदमतिदारुणम् ।
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ७।
प्रोवाच दूताः किमयमाक्रंदो दारुणः श्रुतः ।
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ८।
दूता ऊचु-
जंतवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः ।
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ९।
कृतपातकिनस्त्वत्र प्राणत्यागादनंतरम् ।
याम्यं पंथानमाश्रित्य दुःखमश्नंति दारुणम् १०।
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः ।
अंधकारे निपतिता भक्ष्यंते ह्यतिदारुणैः ११।
श्वभिः शृगालैः क्रव्यादैः काककंकबकादिभिः ।
अग्नितुंडैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः १२।
अग्निना दाह्यमानाश्च तुद्यमानाश्च कंटकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया १३।
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा ।
पूयशोणितगंधेन मूर्छ्यमानाः पदेपदे १४।
क्वाथ्यंते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित् ।
आयसीषु प्रपच्यंते शिलासु क्वचिदेव च १५।
क्वचिद्वांतमथाश्नंति क्वचित्पूयमसृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगंधिषु दारुणम् १६।
कृमिभिर्भक्ष्यमाणाश्च वह्नितुंडैः क्वचित्क्वचित् ।
केशशोणितमांसासृग्वसास्थिनिकरेषु च १७।
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम् ।
काककंकमहागृध्रवदनैर्ध्वंसितेषु च १८।
शिवदुर्गंधनीरंध्र संघट्टशतकोटिषु ।
करपत्रशिलापत्रतप्त निस्तैलकेषु च १९।
लोहतैलवसास्तंभ कूटशाल्मलसद्मसु ।
क्षुरकंटककीलोग्र ज्वालास्तंभविभातिषु २०।
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक् ।
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च २१।
घोरांधकारग्रहणदारुणेषु मुहुर्मुहुः ।
पापच्यमानाः क्रंदंतो दारुणैर्विविधैर्वधैः २२।
कंठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित् ।
पीड्यमानास्तथा यंत्रैः कृष्यमाणाश्च जानुभिः २३।
भग्नपृष्ठशिरोग्रीवाः स्तब्धकंठाः सुदारुणाः ।
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः २४।
पीड्यंते पापिनो राजन्क्रंदमाना विकर्मिणः ।
सहितं विषयास्वादैः क्रंदनं तैर्विधीयते २५।
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जंतुभिः ।
परस्त्रीषु कृतः संगः प्रीतये दुःखदो हि सः २६।
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः ।
वपुषस्तव राजेंद्र प्रातःस्नानस्य माधवे २७।
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः ।
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव २८।
आक्रंदरहितास्तेन जातास्ते निरये स्थिताः ।
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् २९।
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः ।
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ३०।
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः ।
कोमलं हृदयं नूनं साधूनां नवनीतवत् ३१।
वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् ।
राजोवाच-
नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे ३२।
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः ।
मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि ३३।
जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम् ।
पवित्रयंति जननीमवनीमपि ते नराः ३४।
परतापच्छिदो ये तु चंदना इव चंदनम् ।
परोपकृतये ये तु पीड्यंते कृतिनो हि ते ३५।
संतस्त एव ये लोके परदुःखविदारणाः ।
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ३६।
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः ।
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ३७।
तस्मात्परसुखेनैव सुखिनः साधवः सदा ।
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ३८।
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम् ।
दूता ऊचु-
जंतवो निरये घोरे पच्यंते तेत्र पापिनः ३९।
स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते ।
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ४०।
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम् ।
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ४१।
परस्मिन्निह घोरेषु पच्यंते निरयेषु ते ।
दुःशीला ये दुराचारा विहाराहारनिंदिताः ४२।
परापकारिणः पापकारिणो दुर्विहारिणः ।
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ४३।
निरये ते विपच्यंते ये परस्त्रीविहारिणः ।
एहि नूनं महीपाल गच्छामो हरिमंदिरम् ४४।
न ते पुण्यवता युक्तमिहस्था तु मतः परम् ।
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ४५।
नारके पथि वा नीतः किं वा मे सुकृतं परम् ।
मयापि न कृतं तादृक्सुकृतं कामशालिना ४६।
कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै ।
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ४७।
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम् ।
किंतु माधवमासे यद्विधिना वत्सरत्रयम् ४८।
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया ।
भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः ४९।
महापापातिपापौघ निहंता भक्तवत्सलः ।
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ५०।
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः ।
महतामपि पापानां निहंता माधवोऽर्चितः ५१।
तथैव माधवो मासो मर्त्यानां विधिनोदितः ।
यथैव विस्फुलिंगेन ज्वाल्यते तृणसंचयः ५२।
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते ।
तावद्वपुषि पापानि प्रभवंति महान्त्यपि ५३।
यावन्न माधवे मासि तीर्थे मज्जति चोषसि ।
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ५४।
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत् ।
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ५५।
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर ।
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ५६।
स्तूयमानो विमानेन गच्छ गोविंदमंदिरम् ५७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये ।
एकोत्तरशततमोऽध्यायः १०१।