नारायणीयम्/दशकम् ३८

विकिस्रोतः तः
← दशकम् ३७ नारायणीयम्
दशकम् ३८
[[लेखकः :|]]
दशकम् ३९ →

आनन्दरूप भगवन्नयि तेऽवतारे
प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या
मावृण्वती विरुरुचे किल वर्षवेला ॥ ३८१॥

आशासु शीतलतरासु पयोदतोयै
राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाऽविरासीः ॥ ३८२॥

बाल्यसृशापि वपुषा दधुषा विभूती
रुद्यत्किरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥ ३८३॥

वक्षःस्थलीसुखनिलानविलासिलक्ष्मी
मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मी
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥ ३८४॥

शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबष्पपुळकोद्गमगद्गदार्द्र
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ३८५॥

देव प्रसीद परपूरुष तापवल्ली
निर्लूनदात्र समनेत्र कलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षैर्
इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ३८६॥

मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगळं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥ ३८७॥

त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधृत चित्ताविधार्यमार्यै
रम्भोरुहस्थकळहंसकिशोररम्यम् ॥ ३८८॥

जाता तदा पुशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्
द्वारैः स्वयं व्यघटि सङ्गटितैस्सुगाढम् ॥ ३८९॥

शेषेण भूरिफणवारितवारिणाऽथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सोऽयं त्वमीश मम नाशय रोगवेगान् ॥ ३८१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३८&oldid=32276" इत्यस्माद् प्रतिप्राप्तम्