नामरामायणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नामरामायणम्
रामस्तोत्राणि
[[लेखकः :|]]


॥ बालकाण्डः ॥

शुद्धब्रह्मपरात्पर राम ।
कालात्मकपरमेश्वर राम ।
शेषतल्पसुखनिद्रित राम ।
ब्रह्माद्यमरप्रार्थित राम ।
चण्डकिरणकुलमण्डन राम ।
श्रीमद्दशरथनन्दन राम ।
कौसल्यासुखवर्धन राम ।
विश्वामित्रप्रियधन राम ।
घोरताटकाघातक राम ।
मारीचादिनिपातक राम ।
कौशिकमखसंरक्षक राम ।
श्रीमदहल्योद्धारक राम ।
गौतममुनिसंपूजित राम ।
सुरमुनिवरगणसंस्तुत राम ।
नाविकधाविकमृदुपद राम ।
मिथिलापुरजनमोहक राम ।
विदेहमानसरञ्जक राम ।
त्र्यंबककार्मुखभञ्जक राम ।
सीतार्पितवरमालिक राम ।
कृतवैवाहिककौतुक राम ।
भार्गवदर्पविनाशक राम ।
श्रीमदयोध्यापालक राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ अयोध्याकाण्डः ॥

अगणितगुणगणभूषित राम ।
अवनीतनयाकामित राम ।
राकाचन्द्रसमानन राम ।
पितृवाक्याश्रितकानन राम ।
प्रियगुहविनिवेदितपद राम ।
तत्क्षालितनिजमृदुपद राम ।
भरद्वाजमुखानन्दक राम ।
चित्रकूटाद्रिनिकेतन राम ।
दशरथसन्ततचिन्तित राम ।
कैकेयीतनयार्पित राम ।
विरचितनिजपितृकर्मक राम ।
भरतार्पितनिजपादुक राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ अरण्यकाण्डः ॥

दण्डकावनजनपावन राम ।
दुष्टविराधविनाशन राम ।
शरभङ्गसुतीक्ष्णार्चित राम ।
अगस्त्यानुग्रहवर्दित राम ।
गृध्राधिपसंसेवित राम ।
पञ्चवटीतटसुस्थित राम ।
शूर्पणखार्त्तिविधायक राम ।
खरदूषणमुखसूदक राम ।
सीताप्रियहरिणानुग राम ।
मारीचार्तिकृताशुग राम ।
विनष्टसीतान्वेषक राम ।
गृध्राधिपगतिदायक राम ।
शबरीदत्तफलाशन राम ।
कबन्धबाहुच्छेदन राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ किष्किन्धाकाण्डः ॥

हनुमत्सेवितनिजपद राम ।
नतसुग्रीवाभीष्टद राम ।
गर्वितवालिसंहारक राम ।
वानरदूतप्रेषक राम ।
हितकरलक्ष्मणसंयुत राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ सुन्दरकाण्डः ॥

कपिवरसन्ततसंस्मृत राम ।
तद्गतिविघ्नध्वंसक राम ।
सीताप्राणाधारक राम ।
दुष्टदशाननदूषित राम ।
शिष्टहनूमद्भूषित राम ।
सीतवेदितकाकावन राम ।
कृतचूडामणिदर्शन राम ।
कपिवरवचनाश्वासित राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ युद्धकाण्डः ॥

रावणनिधनप्रस्थित राम ।
वानरसैन्यसमावृत राम ।
शोषितशरदीशार्त्तित राम ।
विभीष्णाभयदायक राम ।
पर्वतसेतुनिबन्धक राम ।
कुम्भकर्णशिरश्छेदन राम ।
राक्षससङ्घविमर्धक राम ।
अहिमहिरावणचारण राम ।
संहृतदशमुखरावण राम ।
विधिभवमुखसुरसंस्तुत राम ।
खःस्थितदशरथवीक्षित राम ।
सीतादर्शनमोदित राम ।
अभिषिक्तविभीषणनुत राम ।
पुष्पकयानारोहण राम ।
भरद्वाजादिनिषेवण राम ।
भरतप्राणप्रियकर राम ।
साकेतपुरीभूषण राम ।
सकलस्वीयसमानस राम ।
रत्नलसत्पीठास्थित राम ।
पट्टाभिषेकालंकृत राम ।
पार्थिवकुलसम्मानित राम ।
विभीषणार्पितरङ्गक राम ।
कीशकुलानुग्रहकर राम ।
सकलजीवसंरक्षक राम ।
समस्तलोकोद्धारक राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

॥ उत्तरकाण्डः ॥

आगत मुनिगण संस्तुत राम ।
विश्रुतदशकण्ठोद्भव राम ।
सितालिङ्गननिर्वृत राम ।
नीतिसुरक्षितजनपद राम ।
विपिनत्याजितजनकज राम ।
कारितलवणासुरवध राम ।
स्वर्गतचम्बुक संस्तुत राम ।
स्वतनयकुशलवनन्दित राम ।
अश्वमेधक्रतुदिक्षित राम ।
कालावेदितसुरपद राम ।
आयोध्यकजनमुक्तित राम ।
विधिमुखविभुदानन्दक राम ।
तेजोमयनिजरूपक राम ।
संसृतिबन्धविमोचक राम ।
धर्मस्थापनतत्पर राम ।
भक्तिपरायणमुक्तिद राम ।
सर्वचराचरपालक राम ।
सर्वभवामयवारक राम ।
वैकुण्ठालयसंस्तित राम ।
नित्यनन्दपदस्तित राम ।

रामराम जयराजा राम ।
रामराम जयसीता राम ।

"https://sa.wikisource.org/w/index.php?title=नामरामायणम्&oldid=130100" इत्यस्माद् प्रतिप्राप्तम्