दैवज्ञवल्लभा/अध्यायः २ (शुभाऽशुभौ)

विकिस्रोतः तः
(दैवज्ञवल्लभा 02 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः ३ →


प्रष्टुः शुभैः पन्चभिरिष्टलाभोऽनिष्टप्रदैः पन्चभिरप्यनिष्टम्।
तुल्यैर्बलाबलवशात्फलमूहनीयं ज्ञेयं चतुर्भिरथ वापिफलं बलाच्च॥ १॥

भावः स्वेशेनेक्षितो वा युतः स्यात्पापादन्यैर्वापि तस्यास्ति वृद्धिः।
सौम्या यस्यान्त्यास्तखस्वांबुगा वा पापैरेवं हानिरादेशनीया॥ २॥

पर्यायसंज्ञा चैतेषां कथ्यते मुनिसंमता।
कार्यसंज्ञा च तस्योक्ता तस्मात्प्रश्नविचारणा॥ ३॥

आरोग्यपूजागुणकल्पवृत्तमायुर्वयोजातिरदोषसौख्यम्।
क्लेशाकृती लक्षणरूपवर्णास्तद्भागिनेयस्य वधूस्तनौ स्यात्॥ ४॥

माणिक्यमुक्ताफलरत्नधातुद्रव्याम्बरस्वर्णहयादिकार्यम्।
रूप्यं सधान्यक्रयविक्रयादि साधारणंतद्भवति द्वितीये॥ ५॥

स्नुषानुजक्षेमसुबुद्धिलाभभृत्यादिदासीभटकर्मकर्तुः।
भ्रात्रादिचिन्ताविषयं समग्रं पर्यायमेतत् कथितं तृतीये॥ ६॥

गृहं निधानं विवरप्रवेशो महौषधक्षेत्रखलादिवाटी।
सुहृज्जलं वै पितृपप्रयोगो गमागमौ ग्रामसुखादिकं च॥ ७॥

स्थानच्युतिर्लाभगृहप्रवेशो वृद्धिर्जनित्री जनकश्च तद्वत्।
देशादिकार्याण्यपि लाभमस्य पर्यायमेतत्कथयन्ति तुर्ये॥ ८॥

नानाप्रयोगो विनयप्रबन्धविनेयविद्यानयबुद्धिमंत्राः।
संधानगर्भाङ्गभवादिकं च प्रज्ञासुतार्थस्य च पंचमे स्यात्॥ ९॥

अस्वास्थ्यदौस्थित्यविपक्षदासक्रूरोग्रकर्मापरकृत्यशङ्काः।
युद्धादितन्मातुलमाहिषाद्यं रोगोऽपि चिन्त्यो रिपुभावतुल्यः॥ १०॥

वस्तुक्रयस्वास्थ्यवणिज्यवादकामोदयो दासकलत्रचौर्यम्।
निवृत्तिस्वस्रेयगमागमाद्यं कलत्रपर्यायमिदं निरुक्तम्॥ ११॥

आयुर्विरोधो निधनं च राज्यं भेदोऽथ वा बन्धुजनस्य छिद्रम्।
वैषम्य दुर्गादिकलत्रशत्रुवधो नदीतारणमष्टमर्क्षे॥ १२॥

स्वाध्यायदीक्षासुरगेहयात्रा नृपाभिशेको गुरुधर्मकृत्यम्।
जलाशयश्यालकदेवरादीन् भ्रातुर्गृहिण्यो नवमस्य पूर्वैः॥ १३॥

आकाशवृत्तान्तजलप्रपातः स्थानं पितुः कार्यसुखादिमानम्।
पुण्यं नृपत्वं च तथाऽधिकारो मुद्राच्युतिस्तद्दशमस्य तुल्यम्॥ १४॥

कार्यस्य वृद्धिः क्रयवृद्धिलब्धिर्गजाश्ववस्त्रादिकयआनशय्याः।
स्वर्णानुवित्तापहृतादिकन्यालाभो गजादेः श्वसुराद्यमाये॥ १५॥

त्यागादिभोगेष्टिविवाहदानकृष्यादिकर्मव्ययसंक्षतिश्च।
पितृव्ययमातृष्वसृमातुलानीयुद्धेक्षणं युद्धपराजयोऽन्त्ये॥ १६॥

यद्यद्भावेषु यद्वस्तु कथितं यवनादिभिः।
तत्कार्यसंज्ञमाख्यातं ततः प्रश्नविचारणा॥ १७॥

यस्य भावस्य यद्वस्तु प्रश्नमात्रे प्रकाशितम्।
तत्पृच्छायां तु तल्लग्नमेवं वा पूर्ववद् भवेत्॥ १८॥

यद्यद्भावेषु यत्कर्म तस्माल्लग्नव्यवस्थितिः।
अतीतानागते कार्ये त्वतीतानागतादपि॥ १९॥

मूर्द्धोदये सौम्यविलग्नगे वा लग्नेऽपि वा सौम्ययुते शुभं स्यात्।
अतोऽन्यथात्वे तु तदन्यथात्वं मिश्रं विमिश्रैरधिकं बलाढ्यैः॥ २०॥

केन्द्रोपगा नवमपंचमगाश्च सौम्याः केन्द्राष्टवर्ज्यमशुभास्त्रिषडायसंस्थाः।
सर्वार्थसाधनकराः परिपृच्छतां स्युरेभिर्विपर्ययगुणैस्तु विपर्ययः स्यात्॥ २१॥

केन्द्रादिनाथो यदि लग्नगः स्यात्तन्मित्रमेतस्य च केन्द्रगं वा।
व्ययाष्टकेन्द्राण्यपहाय पापाश्चान्यत्र याता यदि तच्छुभं स्यात्॥ २२॥

नरराशिलग्नमभिवीक्षितं शुभैरुदयास्तबन्धुदशगैः शुभैस्तथा।
त्रिकलाभषष्ठ्भगतैस्तथाशुभैः शुभलाभवित्तविषयांस्तदा वदेत्॥ २३॥

कन्यातुला च मिथुनं च घटो नृराशिश्चैतेषुसौम्यसहितेषु शुभं विभाव्यम्।
पापा व्ययायभगता न शुभा विलग्ने पापः शशी न शुभदो दशमे शुभश्च॥ २४॥

चतुष्पदे वा द्विपदे विलग्ने पापग्रहस्तेन तदीक्षितेश्च।
शुभग्रहैस्त्वीक्षित एव वृद्धिं नृराशिलग्ने तु शुभं समस्तम्॥ २५॥

उदयतुहिनदीधिती भवेतां यदि च शुभैरभिवीक्षितौ तदानीम्।
शुभमशुभमतोऽन्यथेत्यभीष्टं गुणिगणमौलिमणेः शशिप्रभोस्तु॥ २६॥