दक्षिणामूर्तिस्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
दक्षिणामूर्तिस्तोत्रम्
अज्ञातः
१९५३

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥


मन्दस्मित स्फुरित मुग्धमुखारविन्दं
   कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आताम्रकोमल जटाघटितेन्दुलेख-
   मालोकये वटतटीनिलयं दयाळुम् ॥ १
कन्दळित बोधमुद्रं केवल्यानन्द संविदुन्निद्र्म् ।
कलये कश्चन रुद्रं करुणारसपूरपूरितसमुद्रम् ॥ २
ओं जयदेव महादेव जय कारुण्यविग्रह ।
जयभूमिरुहावास जय वीरासनस्थित ॥ ३
जय कुन्देन्दुपाटीरपाण्डुराङ्गाङ्गजापते ।
जयं विज्ञानमुद्राक्ष मालावीणालसत्कर ॥ ४
जयेतरकरन्यस्त पुस्तकास्तरजस्तमः।
जयापस्मार निक्षिप्त दक्षपाद सरोरुह ॥ ५
जय शार्दूल चर्मैक परिधान लसत्कटे।
जय मन्दस्मितोदार मुखेन्दु स्फुरिताकृते ॥ ६

जयान्तेवासिनिकरैरावृतानन्दमन्धर ।
जय लीलाजितानङ्ग जय मङ्गळवैभव ॥ ७
जय तुङ्गपृथूरस्क जय सङ्गीतलोलुप ।
जय गङ्गाधरासङ्ग जय शृङ्गारशेखर ॥ ८
जयोत्सङ्गानुषङ्गार्य जयोत्तुङ्ग नगालय ।
जयापाङ्गैक निर्दग्ध त्रिपुरामरवल्लभ ॥ ९
जय पिङ्गजटाजूट घटितेन्दु करामर ।
जयजातुप्रपन्नार्ति प्रपाटनपटूत्तम ॥ १०
जय विद्योत्पलोल्लासि-निशाकर परावर।
जयाविद्यान्धतमसध्वंसनोद्भासिभास्कर ॥ ११
जय संसृतिकान्तारकुठारासुरसूदन ।
जय संसारसावित्र तापतापित पादप ॥ १२
जयदोषविषालीढ मृतसञ्जीवनौषध ।
जय कर्तव्यदावाग्नि दग्धान्तर सुधाम्बुधे ॥ १३
जयासूयार्णवामग्नजनतारणनाविक ।
जयाहताक्षि रोगाणा मतिलोक सुखाञ्जन ॥ १४

जयाशाविषवल्लीनां मूलमालानिकृन्तन ।
जयाघतृणकूटाना ममन्द ज्वलितानल ॥ १५
जय मायामदेभश्री विदारण मृगोत्तम ।
जय भक्तजनस्वान्त चन्द्रकान्तैकचन्द्रमाः॥ १६
जय सन्त्यक्तसर्वाश मुनिकोक दिवाकर ।
जयाचलसुताचारु मुखचन्द्र चकोरक ॥ १७
जयाद्रि कन्यकोत्तुङ्ग कुचाचल विहङ्गम ।
जय हैमवती मञ्जु मुखपङ्कज बम्भर ॥ १८
जय कात्यायनी स्निग्ध चित्तोत्पल सुधाकर ।
जयाखिल हृदाकाश लसद्युमणि मण्डल ॥ १९
जयासङ्ग सुखोत्तुङ्ग सौधक्रीडन भूमिप ।
जयसंवित्सभासीम नटनोत्सुक नर्तक ॥ २०
जयानवधि बोधाब्धि केळिकौतुक भूपते ।
जय निर्मलचिद्योन्नि चारुद्योतित नीरद ॥ २१
जयानन्द सदुद्यान लीलालोलुप कोकिल ।
जयागम शिरोरण्य विहार वरकुञ्जर ॥ २२

जय प्रणव माणिक्य पञ्जरान्तश्शुकाग्रणी: ।
जयसर्वकलावार्धि तुषार करमण्डल ॥ २३
जयाणिमादिभूतीनां शरण्या खिल पुण्यभूः ।
जय स्वभावभासैव विभासित जगत्त्रय ॥ २४
जय खादिधरित्र्यन्त जगज्जन्मादि कारण ।
जयाशेष जगज्जाल कलाकलनवर्जित । २५
जय मुक्तजनप्राप्य सत्यज्ञान सुखाकृते ।
जयदक्षाध्वरध्वंसिन् जय मोक्षफलप्रद ॥ २६
जय सूक्ष्मज्जगद्व्यापिन् जय साक्षिन् चिदात्मक ।
जय सर्व कुलाकल्प जयानल्प गुणार्णव ॥ २७
जयकन्दर्पलावण्य दर्पनिर्भेदनप्रभो ।
जयकर्पूरगौराङ्ग जयकर्म फलाश्रय ॥ २८
जयकञ्जदळोत्सेक भञ्जनोद्यतलोचन ।
जय पूर्णेन्दुसौन्दर्यगर्वनिर्वापणानन ॥ २९
जय हासश्रियोदस्त शरच्चन्द्र महाप्रभ ।
जयाधर विनिर्भिन्न बिम्बारुणिम विभ्रम ॥ ३०

जय कम्बुविलासश्री धिक्कारि वरकन्धर ।
जयमञ्जुलमञ्जीररञ्जित श्रीपदाम्बुज ॥
जय वैकुण्ठसम्पूज्य जयाकुण्ठमते हर ।
जय श्रीकण्ठसर्वज्ञ जय सर्वकळानिधे ॥
जयकोशातिदूरस्थ जयाकाश शिरोरुह । ।
जयपाशुपतध्येय जयपाश विमोचक ।
जयदेशिक देवेश जयशम्भो जगन्मय ।
जयशर्व शिवेशान जयशङ्कर शाश्वत ।।
जयोङ्कारैकसंसिद्ध जयकिङ्करवत्सल ।
जय पङ्कजजन्मादि भाविताङ्घ्रियुगाम्बुज ॥
जयभर्ग भवस्थाणो जयभस्मावकुण्ठन ।
जयस्तिमित गम्भीर जयनिस्तुलविक्रम ॥
जयास्तमितसर्वाश जयोदस्तारिमण्डल ।
जयमार्ताण्डसोमाग्नि लोचनत्रयमण्डित ॥
जयगण्डस्थलादर्श बिम्बितोद्भासिकुण्डल ।
जय पाषण्डजनतादण्डनैकपरायण ॥

जयाखण्डितसौभाग्य जयचण्डीश भावित ।
जयानन्तति कान्तैक जयशान्तजनेडित ॥ ३९
जय त्रय्यन्तसंवेद्य जयाङ्ग त्रितयातिग ।
जयनिर्भेदबोधात्मन् जयनिर्भावभावित ॥ ४०
जयनिर्द्वन्द्व निर्दोष जयाद्वैतसुखाम्बुधे ।
जयनित्यनिराधार जयनिष्कळनिर्गुण ॥ ४१
जयनिष्क्रियनिर्माय जयनिर्मलनिर्भय ।
जयनिश्शब्दनिस्स्पर्श जयनीरूपनिर्मल ॥ ४२
जयनीरस निर्गन्ध जयनिस्पृह निश्चल ।
जयनिस्सीम भूमात्मन् जयनिष्पन्द नीरधे ॥ ४३
जयाच्युत जयातर्क्य जयानन्य जयाव्यय ।
जयामूर्त जयाचिन्त्य जयाग्राह्य जयाद्भुत ॥ ४४
इति श्रीदेशिकेन्द्रस्य स्तोत्रं परमपावनम् ।
पुत्रपौत्त्रायुरारोग्यसर्वसौभाग्यवर्धनम् ॥ ४५
सर्वविद्यापदं सम्यगपवर्गविधायकम् ।
यः पठेत्प्रयतो भूत्वा ससर्वफलमश्नुते ॥ ४६

दाक्षायणीपतिदयार्द्रनिरीक्षणेन
साक्षादवैति परतत्वमिहैव धीरः ।
नस्नानदानजपहोमसुरार्चनादि
धर्मैरशेष निगमात्तनिरूपणैर्वा ॥ ४७
अवचनचिन्मुद्राभ्यामद्वैतं बोधमात्रमात्मानम् ।
ब्रूते तत्र च मानं पुस्तक भुजगाग्निभिर्महादेवः ॥
कटिघटित करटिकृत्तिः कामपि मुदांप्रदर्शयन् जटिल:
स्वालोकिनः कपाली हन्त मनोविलय मातनोत्येकः ।
श्रुतिमुखचन्द्रचकोरं नतजनदौरात्म्यदुर्गमकुठारम् ।
मुनिमानस सञ्चारं मनसा प्रणतोस्मिदेशिक मुदारम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य
श्रीसदाशिव ब्रह्मेन्द्रविरचितं श्रीदक्षिणामूर्तिस्तोत्रम् ॥