त्रिपुरसुन्दर्यष्टमकम्

विकिस्रोतः तः
त्रिपुरसुन्दर्यष्टमकम्
शङ्कराचार्यः
१९१०

।। श्रीः॥

॥ त्रिपुरसुन्दर्यष्टकम् ॥


कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
 नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं
 महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

कदम्बवनशालया कुचभरोल्लसन्मालया
 कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीत्तवाचालया
 कयापि घननीलया कवचिता वयं लीलया ॥३॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां
 षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणि
 त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
 कुशेशयनिवासिनीं कुटिलचित्तविद्वषिणीम् ।
मदारुणविलोचना मनसिजारिसंमोहिनीं
 मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
 गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
धनस्तनभरोन्नतां गलितचूलिकां श्यामलां
 त्रिलोचनकुटुम्बिनीं बिपुरसुन्दरीमाश्रये ॥ ६ ॥

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिका
 समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
 जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥

पुरंदरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
 पितामहपतित्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं
 भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दर्यष्टकं संपूर्णम् ।।