त्रिपुरसुन्दरीअष्टकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

त्रिपुरसुन्दरीअष्टकम्

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजित भूधरां सुरनितम्बिनीसेविताम् ।

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ।।१।।

कदम्बवनवासिनीं कनकवल्लकीधारिणीं महाहर्मणिहारिणीं मुखसमुल्लसद्वारुणीम् ।

दयाविभवकारिणीं विशदलोचनीं चारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ।।२।।

कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपालसद्वेलया ।

मदारुणकपोलया मधुरगीतवाचालया कयाऽपि घननीलया कवचिता वयं लीलया ।।३।।

कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।

विडम्बितजपारुचिं विकचचंद्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ।।४।।

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।

मदारुणविलोचनां मनसिजारिसंमोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ।।५।।

स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूणर्नेत्राञ्चलां ।

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ।।६।।

सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ।।७।।

पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां पितामहपतिव्रतां पटपटीरचचार्रताम् ।

मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ।।८।।

।।इति श्रीमद् शंकराचार्यविरचितं त्रिपुरसुन्दरीअष्टकं समाप्तं ।।