तुलजाष्टकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तुलजाष्टकम्
[[लेखकः :|]]
तुलजाष्टकम्

||श्रीमद आद्य शंकराचार्य विरचित तुलजाष्टकम्||


दुग्धेन्दु कुन्दोज्जवलसुंदराङ्गीं
मुक्ताफलाहार विभूषिताङ्गीम|
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देहमाद्यां तुलजाभवानीम् ||१||

बालार्कभासामतिचा रुहासां
माणिक्य मुक्ताफल हार कण्ठीम|
रक्तांबरा रक्तविशालनेत्रीं
वन्देsहमाद्यां तुलजाभवानीम् ||२||

श्यामाङ्गवर्णां मृगशावनेत्रां
कौशेवस्त्रां कुसुमेषु पूज्याम|
कस्तुरिकाचन्दनचर्चितांगी,
वन्देSहमाद्यां तुलजाभवानीम् ||३||

पीताम्बरां चम्पक कान्ती गौरीम
अलङकृतामुत्तममण्डनैश्च|
नाशाय भूतां भूवि दानवांनां,
वन्देSमाद्यां तुलजाभवानीम् ||४||

चन्द्रार्कताटङ्कधरां त्रिनेत्रां
शूल दधानामतिकालरुपम|
विपक्षनाशाय धृतायुधां तां,
वन्देSहमाद्यां तुलजाभवानीम् ||५||

ब्रम्हेन्द्र नारायणरुद्रपूज्यां
देवांगनाभि: परिगीयामानाम |
स्तुतांवचोभिर्मुनिनारदा द्यै:
वन्देSहमाद्यां तुलजाभवानीम् ||६||

अष्टांग योगे: सनकादिभिश्च,
ध्यातां मुनीन्द्रैश्च समाधीगम्याम |
भक्तस्य नित्यम भूवी कामधेनुं,
वन्देSहमाद्यां तुलजाभवानीम् ||७||

सिंहासनस्थां परिवीज्यमानां
देवै: समस्तैश्च सुचामरैश्च |
छत्रं दधाना अतिशुभ्रवर्णं
वन्देSहमाद्यां तुलजाभवानीम् ||८||

पूर्णः कटाक्षोSखिललोकमातु:
गिरीन्द्रकन्यां भजतामसुधन्याम |
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुत:स्यात भवसागरस्य ||९||

तुलजाष्टकमिदं स्तोत्रं
त्रिकालं यः पठेत नरः |
आयु: कीर्ति यशो लक्ष्मी
धनपुत्रानवाप्नुयात ||१०||

इति श्रीमच्छङ्कराचार्या विरचितम तुलजादेवीस्तोत्रं संपूर्णम् ||

"https://sa.wikisource.org/w/index.php?title=तुलजाष्टकम्&oldid=33135" इत्यस्माद् प्रतिप्राप्तम्