चर्यासङ्ग्रहप्रदीपः

विकिस्रोतः तः
चर्यासङ्ग्रहप्रदीपः
[[लेखकः :|]]


चर्यासङ्ग्रहप्रदीपः

नमो लोकेश्वराय

मदाद्यशेषमूढानां यस्य वचनरश्मिभिः ।
फुल्लतामेति हृत्पद्मं तं वन्दे पुरुषोत्तमम् ॥ १ ॥
पारमिं गुह्यमन्त्रं च श्रित्वा बोधिः प्रसिध्यति ।
गुरुबुद्धोक्तितस्त्वेवं तदर्थो लिख्यते मया ॥ २ ॥
गुह्यमन्त्रोऽत्र नो वाच्यः पारमीनयचारिकाः ।
बोधिसत्त्वस्य चर्यास्तु समासेन लिखाम्यहम् ॥ ३ ॥
धीमतः संवरो ग्राह्यो बोधिचित्तपुरः सरः ।
आलोक्याशेषसूत्राणि शास्त्रं श्रव्यं समस्तकम् ॥ ४ ॥
कायेन मनसा वाचा यथोक्तान् संवरान् त्रिभिः ।
रक्षेदक्षुण्णशुद्धांश्च शीलांश्च परिशोधयेत् ॥ ५ ॥
भक्तमात्रां विजानीयादिन्द्रियद्वारमावरेत् ।
रात्रेः पूर्वेऽपरे भागे न सुप्त्वा योगमाचरेत् ॥ ६ ॥
अणुमात्रेष्ववद्येषु ह्यतिमात्रं बिभेति च ।
रात्रेर्भागत्रयं कृत्वा ह्यन्त्ये भागे तु जागृयात् ॥ ७ ॥
प्रक्षालयेन्मुखादीन् वाक्षालनं वापि युज्यते ।
सुखासनं समाश्रित्य धर्माणां धर्मतां स्मरेत् ॥ ८ ॥
निमित्तैः क्षोभतोऽशक्ये तूत्त्थायाभासवस्तुषु ।
मायावत्त्वेन सम्प्रेक्ष्य पुण्ययोगांस्तदन्तरे ॥ ९ ॥
पूरयेच्चापि सप्ताङ्गान् विपुलां प्रणिधिं चरेत् ।
भावयेद्भावनां पूर्वा कालेऽथ भोजनस्य च ॥ १० ॥
एतन्निः सारकायेन परं सारं गवेषयन् ।
कायं नौकाधिया रक्षेद्न भुङ्क्तां स्थूलताकृते ॥ ११ ॥
रसासक्त्या न भुञ्जीत चतुर्धान्नं विभज्य च ।
देवेभ्यो विनिवेद्यादिं धर्मपालाय तत्परम् ॥ १२ ॥
बलिं सुविपुलां दद्यात्शेषं स्वभुक्तपीततः ।
दद्याच्च सर्वभूतेभ्यः कथातन्त्रं तदन्तरे ॥ १३ ॥
कुर्यादद्भुतवार्त्ता च किञ्चिदुत्थाय सञ्चरेत् ।
परिक्रामेदधिष्ठानं जपं वा ग्रन्थवाचनम् ॥ १४ ॥
सुगतप्रतिमां कुर्याद्यावत्स्वेदो न जायते ।
कुर्यात्, प्रदक्षिणां तावदक्षुब्धः प्रणिधिं बहुम् ॥ १५ ॥
धर्मचर्या दशप्रोक्ताः मैत्रेयेण, समासतः ।
चरेदक्षिप्तचित्तेन मायौपम्यं च संस्मरन् ॥ १६ ॥
यदि स्यात्पूजयेत्सङ्घं कुर्याद्वा बालकोत्सवम् ।
अनाथेभ्यः सुदानं तु योगिने पुण्यसञ्चयः ॥ १७ ॥
पूर्णेषु दिनकृत्येषु भागे च प्रथमे निशः ।
धर्मता निष्प्रपञ्चापि तथा चित्तं च योजयेत् ॥ १८ ॥
प्राप्तायां मध्यरात्रौ च उत्थानाभाससञ्ज्ञया ।
सिंहनिद्रा यथा तद्वत्शुभनिद्रां समाश्रयेत् ॥ १९ ॥
प्रायो ध्यानदृढे चित्ते कायवाक्पुण्यगौणता ।
असंस्पृष्टे समाधौ वा लोककल्पप्रवृत्तये ॥ २० ॥
कायपुण्यं यथाशक्ति, लोकचित्तेऽसमे सति ।
धर्मो नायं ममैवेति सुसदाशयपूर्वकम् ॥ २१
धर्माश्च लौकिकान् पृच्छेद्, निजमित्रसमीरितः ।
नेपालविषये कृतवान्, रतिर्मन्त्रनये न चेद् ॥ २२ ॥

एवं स्थविर ! कर्त्तव्यम् ।२३, अ ।

चर्यासङ्ग्रहप्रदीपो महापण्डिताचार्य - दीपङ्कर - श्रीज्ञानकृतः समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=चर्यासङ्ग्रहप्रदीपः&oldid=367050" इत्यस्माद् प्रतिप्राप्तम्