गौड़राज्ञाम् अभिलेखानि/द्वितीय गोपालस्य सुवर्णकारिका-दण्ड ताम्रशासने

विकिस्रोतः तः
               




   

प्रथम-पट्टम्

सिद्धं स्वस्ति ॥
मैत्रीङ्कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधि-विद्या-सरिदमलजल-क्षालिताज्ञानपङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीम्-प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्म-निकेतनं स-मकरो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद्-उपस्थितवताम्-एक-आश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयो योऽभवत् दुग्धाम्भोधि-विलास-हास-महिमा श्री-धर्मपालो नृपः ॥ (२)
यैर्ग्रामैः स-कुशस्थल-प्रभृतिभिः सन्धिं ययाचे हरिः गान्धार्यस्तनयो जहौ सुखमसून् भ्रातॄन्-नतान्-नामकान् ।
निर्जित्याहव-शालिना प्रणयिनो नप्तुर्यशोवर्मणस्ते ग्रामा रिपु-घस्मरेण हसता येन प्रसादीकृताः ॥ (३)
प्रेयः सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम्-परिपालयन्तम्-अजितं स प्राप लक्ष्मीपतिः ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (४)
पुत्रस्तस्माद्-वृषाङ्कादिव जगति गतः स्वामि-भावात् प्रतिष्ठाम्-उर्वीभृद्-गर्व-खर्वीकरण-पटुतरां शक्तिम्-उग्रान्-दधानः ।
देवानाम्-भीतिभाजाम्-अभय-वितरणैकाध्वर-प्राप्त-दीक्षो देवः श्री-शूरपालः किम्-अपरम्-अपरोऽभून्-महासेन एव ॥ (५)
दौहित्री त्रमणाधिपस्य नृपतेरामन्नकस्यात्मजा तस्यासीद्-गुणवच्छलस्य महिषी माणिक्यदेवीति या ।
तस्यान्-तस्य बभूव भूतल-गुरोर्गोपालदेवः सुतो नाचारेण विना-कृतं कुलमिति प्रत्यक्षयन्नात्मनि ॥ (६)
यस्याभिषेक-सलिल-प्लुति-मात्र-जन्मा भानोरिव प्रतिदिशं विततः प्रतापः ।
हर्षाश्रु-कम्प-पुलकोद्गम-विभ्रमाणां यात्री चकार भुवनानि स-विस्मयानि ॥ (७)
वेला-सिन्धु-तटेषु शङ्ख-धवला हंसावली दिङ्मुखे ज्योत्स्ना व्योम्नि हिमाचलस्य शिखरोत्सङ्गेषु भागीरथी ।
यत्-कीर्तिः कृत-सप्तसिन्धु-तरण-व्यासक्त-फेनच्छटा सिद्धान् स्मारयतीव भैरव-महारम्भाट्टहास-श्रियम् ॥ (८)

स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणी-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपालानन्त-पादात-भर-नमदवनेः । महासाल-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-शूरपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् गोपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ । चण्डग्राम-विषय-सम्बद्ध-सुवर्णकारिका-दण्डात् चतुःसहस्र-प्रमाणादंशे दश-गण्डकाधिका-नव-पणोपेत-सप्तपञ्चाशदन्वित-चतुःशत-प्रमाणे । भूतभदात् पादाधिक-सार्ध-नव-कुल्य-प्रमाणादंशे काकिनी-द्वयाधिकोदमाण-त्रयोपेत-पाद-द्वयान्विताढ़वाप-युत-द्रोण-सहित-कुल्य-प्रमाणे ॥ समुपगतान् । सर्वानेव राजपुरुषान्-राजराजनक-राजपुत्र-राजामात्य-महासामन्त-महासेनापति । महासान्धिविग्रहिक । महाकु... (उपहतम्) । महाप्रतीहार । महादण्डनायक । राजस्थानीयोपरिक । दशापराधिक । चौरोद्धरणिक । दाण्डिक । दण्डपाशिक । शौल्किक । गौल्मिक । क्षेत्रप । प्रान्तपाल-कोट्टपाल । खण्डपाल । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-नौ-बल-व्यापृतक । किशोर-वड़वा-गो-महिष्यजाविकाध्यक्ष-दूतप्रेषणिक । गमागमिक-अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक । कर्णाट-लाट-चाट-भट-सेवकादीनान् । अन्यांश्चाकीर्तितान् । राज-पादोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् । महत्तर-तत्सहित । कुटुम्बि । पुरोग-मेदान्ध्र-कैवर्त-चण्डाल-पर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । यथोपरिलिखित । अंशौ स्व-सीमा-तृणयुति-गोचर-पर्यन्तान् । सतल-सोद्देश । सोपरिकर । साम्र-पनस । स-जलस्थल । स-गर्तोषर । स-दशापराध । स-चौरोद्धरण । परिहृत-सर्वपीड़ अ-चाट-भट-प्रवेश । अकिञ्चित्-प्रग्राह्य राजकुलीय-प्रत्याय-समेत भूमिच्छिद्र-न्यायेन आ-चन्द्रार्क-क्षिति-समकाल-यावत् । माता-पित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये । अथर्वान्तर्गताय पैप्पलाद-शाखाय कौठरि-गोत्राय पञ्चार्षय-भार्गव-च्यवनाप्नुवान्-और्व-जमदग्नि-प्रवराय । चम्पा-विनिर्गत-समुद्रान्दालि-वास्तव्य-भट्ट-दिनकर-पौत्राय । भट्ट-यशस्कर-पुत्राय शान्ति-गृह-प्रतिबद्ध-शान्तिवारिक-भट्टपुत्र-श्री-लीलाकराय शासनीकृत्य दत्तः । यतो भवद्भिः सर्वैरेव दानम्-इदम्-अनुमन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महानरकपात-भयाच्चानुमोद्य परिपालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयी भूय सर्व-प्रत्यायोपनयः कार्य इति । संवत् ४ फाल्गुन-दिने ४ । तथाऽत्र धर्मानुशंसन-श्लोकाः ।

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (९)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१०)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (११)
इति कमल-दलाम्बु-विन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलम्-इदम्-उदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ १२)

द्वितीय-पट्टम्

सिद्धं स्वस्ति ॥
मैत्रीं कारुण्यरत्न-प्रमुदितहृदयः प्रेयसीं सन्दधानः सम्यक्-सम्बोधि-विद्या-सरिदमल-जल-क्षालिताज्ञान-पङ्कः ।
जित्वा यः कामकारि-प्रभवमभिभवं शाश्वतीम्-प्राप शान्तिं स श्रीमान् लोकनाथो जयति दशबलोऽन्यश्च गोपालदेवः ॥ (१)
लक्ष्मी-जन्म-निकेतनं स-मकरो वोढुं क्षमः क्ष्माभरं पक्षच्छेद-भयाद्-उपस्थितवताम्-एक-आश्रयो भूभृताम् ।
मर्यादा-परिपालनैक-निरतः शौर्यालयो योऽभवत् दुग्धाम्भोधि-विलास-हास-महिमा श्री-धर्मपालो नृपः ॥ (२)
यैर्ग्रामैः स-कुशस्थल-प्रभृतिभिः सन्धिं ययाचे हरिः गान्धार्यस्तनयो जहौ सुखमसून् भ्रातॄन्-नतान्-नामकान् ।
निर्जित्याहव-शालिना प्रणयिनो नप्तुर्यशोवर्मणस्ते ग्रामा रिपु-घस्मरेण हसता येन प्रसादीकृताः ॥ (३)
प्रेयः सत्यमनन्त-भोग-निलयं गोपाल-धर्म-क्रम-प्राप्ताङ्गाम्-परिपालयन्तम्-अजितं स प्राप लक्ष्मीपतिः ।
श्रीमत्-पाद-नखेन्दु-दीधिति-भरोदन्वन्-निमग्नाखिल-क्षोणीभृन्-मुकुटान्त-पत्र-मकरं श्री-देवपालं सुतम् ॥ (४)
पुत्रस्तस्माद्-वृषाङ्कादिव जगति गतः स्वामि-भवात् प्रतिष्ठाम्-उर्वीभृद्-गर्व-खर्वीकरण-पटुतरां शक्तिम्-उग्रान्-दधानः ।
देवानाम्-भीतिभाजाम्-अभय-वितरणैकाध्वर-प्राप्त-दीक्षो देवः श्री-शूरपालः किम्-अपरम्-अपरोऽभून्-महासेन एव ॥ (५)
दौहित्री त्रमणाधिपस्य नृपतेरामन्नकस्यात्मजा तस्यासीद्-गुणवच्छलस्य महिषी माणिक्यदेवीति या ।
तस्यान्-तस्य बभूव भूतल-गुरोर्गोपालदेवः सुतो नाचारेण विना-कृतं कुलमिति प्रत्यक्षयन्नात्मनि ॥ (६)
यस्याभिषेक-सलिल-प्लुति-मात्र-जन्मा भानोरिव प्रतिदिशं विततः प्रतापः ।
हर्षाश्रु-कम्प-पुलकोद्गम-विभ्रमाणां यात्री चकार भुवनानि स-विस्मयानि ॥ (७)
वेला-सिन्धु-तटेषु शङ्ख-धवला हंसावली दिङ्मुखे ज्योत्स्ना व्योम्नि हिमाचलस्य शिखरोत्सङ्गेषु भागीरथी ।
यत्-कीर्तिः कृत-सप्तसिन्धु-तरण-व्यासक्त-फेनच्छटा सिद्धान् स्मारयतीव भैरव-महारम्भाट्टहास-श्रियम् ॥ (८)

स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपालानन्त-पादात-भर-नमदवनेः । महासाल-समावासित-श्रीमज्जयस्कन्धावारात् । परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-शूरपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् गोपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ । चण्डग्राम-विषय-सम्बद्ध-सुवर्णकारिका-दण्डात् चतुःसहस्र-प्रमाणादंशे पादोन-षट्शत-प्रमाणे । समुपगतान् सर्वानेव राजपुरुषान्-राजराजनक-राजपुत्र-राजामात्य-महासामन्त । महासेनापति । महाक्षपटलिक । महासान्धिविग्रहिक । महाप्रतीहार । महाकुमारामात्य । महादण्डनायक । राजस्थानीयोपरिक । दशापराधिक । चौरोद्धरणिक । दाण्डिक । दण्डपाशिक । शौल्किक । गौल्मिक । क्षेत्रप-प्रान्तपाल-कोट्टपाल । खण्डपाल । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-नौ-बल-व्यापृतक । किशोर-वड़वा-गो-महिष्यजाविकाध्यक्ष-दूतप्रेषणिक । गमागमिक-अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक । कर्णाट-लाट-चाट-भट-सेवकादीन् । अन्यांश्च । अकीर्तितान् राज-पादोपजीविनः प्रतिवासिनः ब्राह्मणोत्तम-महत्तर-कुटुम्बि-पुरोग-मद्राञ्च चण्डाल-पर्यन्तान् यथार्हं मानयति बोधयति समादिशति च । विदितमस्तु भवताम् । यथोपरिलिखितांशेय स्व-सीमा-पर्यन्तः स-तलः सोद्देशः स-पादपः स-जलस्थलः स-गर्तोषरः सोपरिकरः स-दशापराधः स-चौरोद्धरणः परिहृत-सर्वपीड़ः अ-चाट-भट-प्रवेशः अकिञ्चित्-प्रग्राह्यः समस्त-राज-भाग-भोग-कर-हिरण्य-प्रत्याय-समेतः भूमिच्छिद्र-न्यायेना-चन्द्रार्क-क्षिति-समकाल-यावत् माता-पित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये । अथर्व-साङ्ग-पैप्पलाद-शाखाय कौठरि-गोत्राय पञ्चार्षय-भार्गव-च्यवनाप्नुवान्-और्व-जमदग्नि-प्रवराय चम्पा-विनिर्गत-समुद्रोच्चालि-वास्तव्य-भट्ट-यशस्कर-पौत्राय भट्ट-पुरोहित-श्री-शान्तिकर-पुत्राय शान्ति-गृह-प्रतिबद्ध-शान्तिवारिकः भट्टपुत्र-श्री-अत्थकराय । शासनीकृत्य प्रदत्तः यतो भवद्भिः सर्वैरेव दानम्-इदम्-अनुमन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महानरकपात-भयाच्चानुमोद्य परिपालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयी भूय सर्व-प्रत्यायोपनयः कार्य इति । संवत् ४ फाल्गुन-दिने ४ । तथाऽत्र धर्मानुशंसन-श्लोकाः ।

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (९)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१०)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (११)
श्रीमद्-गोपालदेवेन जगद्विजय-शालिना ।
श्रद्धाश-कृतः श्रीमान् वज्रवर्माऽत्र दूतकः ॥ (१२)
यशोऽंशुभिः प्रांशुभिरस्तदापः प्रकाशयन्-दिग्-वनिता-मुखानि ।
द्विजोपदिष्टे पथ्रि सन्निधि श्री-यशस्करो ह्यस्तच्च चूल्य आसीत् ॥ (१३)
पुत्रस्तदीयः कृतधीः स्व-वेद-क्रियानतः श्री-शान्तिकरो बभूव ।
श्री-शूरपालस्य नराधिराज-तुल्य-श्रियो यो गुरुवात्-पुरोधाः ॥ (१४)
शीतांशु-मौलेर्गिरिजेव तस्य पत्नी प्रसिद्धैव धियायिदेति ।
तौ दम्पती मत्पितरावितीव शक्तिं दधे यः सदृशो गुहस्य ॥ (१५)
कला-सम्पूर्णापि स्फुटम्-अधिक-कार्तापि तदपि प्रतापी चाप्याविष्कृत-विपुल-पद्मोन्नतिरपि ।
जड़ः प्रालेयांशुः प्रकृति-खर-उष्ट-द्युति-रिरि-दूर्योस्तुल्यानो यः सकल-जगदालात्यपि तथा ॥ (१६)
गोपानन्दि-गुणंश्चिराय बलिजित्-साक्षादनत्तत्-स्थिति-लक्ष्मीयान्-अभिराम-रूपमुचितं यो विभ्रद्यप्यञ्चकैः ।
मायाढ्यं बहुदो प्रयुद्धत-गदं चत्रु-प्रपानां हरिं जामामैन ढवादरेण तुलयपेक्ष्य श्रयो धीमताम् ॥ (१७)
विशुद्धो भूय पन्यस्य राजहंसस्य मानसे ।
रममाणस्य स प्राप श्रीमां ह्यत्थकरस्तुलाम् ॥ (१८)