गायत्रीस्तोत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम् ।

शिवाम् आद्यां वन्द्याम् त्रिभुवनमयीं वेदजननीं ।

परां शक्तिं स्रष्टुं विविध विध रूपां गुण मयीं ।

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम ॥


विशुद्धां सत्त्वस्थाम अखिल दुरवस्थादिहरणीम् ।

निराकारां सारां सुविमल तपो मुर्तिं अतुलां ।

जगत् ज्येष्ठां श्रेष्ठां सुर असुर पूज्यां श्रुतिनुतां ।

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम् ।


तपो निष्ठां अभिष्टां स्वजनमन संताप शमनीम

दयामूर्तिं स्फूर्तिं यतितति प्रसादैक सुलभां

वरेण्यां पुण्यां तां निखिल भवबन्धाप हरणीं

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


सदा आराध्यां साध्यां सुमति मति विस्तारकरणीं

विशोकां आलोकां ह्रदयगत मोहान्धहरणीं

परां दिव्यां भव्यां अगम भव सिन्ध्वेक तरणीं

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


अजां द्वैतां त्रेतां विविध गुणरूपां सुविमलां

तमो हन्त्रीं तन्त्रीं श्रुति मधुरनादां रसमयीं

महामान्यां धन्यां सततकरूणाशील विभवां

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


जगत् धात्रीं पात्रीं सकल भव संहारकरणीं

सुवीरां धीरां तां सुविमलतपो राशि सरणीं

अनैकां ऐकां वै त्रयजगत् अधिष्ठान् पदवीं

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


प्रबुद्धां बुद्धां तां स्वजनयति जाड्यापहरणीं

हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीं

सुविद्यां निरवद्याममल गुणगाथां भगवतीं

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


अनन्तां शान्तां यां भजति वुध वृन्दः श्रुतिमयीम

सुगेयां ध्येयां यां स्मरति ह्रदि नित्यं सुरपतिः

सदा भक्त्या शक्त्या प्रणतमतिभिः प्रितिवशगां

भजे अम्बां गायत्रीं परम सुभगा नंदजननीम


शुद्ध चितः पठेद्यस्तु गायत्र्या अष्टकं शुभम्

अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति

सम्बद्धानुबन्धाः[सम्पाद्यताम्]

  1. गायत्रीमन्त्रः
  2. गायत्री चालीसा
  3. गायत्री आरती
  4. अघनाशकगायत्रीस्तोत्रम्
  5. गायत्रीशापविमोचनम्
  6. दुर्गा चालीसा
  7. दुर्गा आरती
  8. दुर्गासप्तशती
  9. देवीकवचम्
"https://sa.wikisource.org/w/index.php?title=गायत्रीस्तोत्रम्&oldid=37852" इत्यस्माद् प्रतिप्राप्तम्