कौशिकसूत्रम्/अध्यायः १०

विकिस्रोतः तः

75
अथ विवाहः १
ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः २
याथाकामी वा ३
चित्रापक्षं तु वर्जयेत् ४
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यत इति विज्ञायते मङ्गलं च ५
सत्येनोत्तभिता पूर्वापरमित्युपदधीत ६
पतिवेदनं च ७
युवं भगमिति संभलं सानुचरं प्रहिणोति ८
ब्रह्मणस्पत इति ब्रह्माणम् ९
तद्विवृहाच्छङ्कमानो निशि कुमारीकुलाद्वलीकान्यादीप्य १०
देवा अग्र इति पञ्चभिः सकृत्पूल्यान्यावापयति ११
अनृक्षरा इति कुमारीपालं प्रहिणोति १२
उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा १३
यो अनिध्म इत्यप्सु लोगं प्रविध्यति १४
इदमहमित्यपोह्य १५
यो भद्र इत्यन्वीपमुदच्य १६
आस्यै ब्राह्मणा इति प्रयच्छति १७
आब्रजतामग्रतो ब्रह्मा जघनतोऽधिज्यधन्वा १८
बाह्यतः प्लक्षोदुम्बरस्योत्तरतोऽग्नेः शाखायामासजति १९
तेनोदकार्थान्कुर्वन्ति २०
ततश्चान्वासेचनमन्येन २१
अन्तरुपातीत्यार्यमणमिति जुहोति २२
प्र त्वा मुञ्चामीति वेष्टं विचृतति २३
उशतीरित्येतया त्रिराधापयति २४
सप्तभिरुष्णाः संपातवतीः करोति २५
यदासन्द्यामिति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमा
प्लावयति २६
यच्च वर्चो यथा सिन्धुरित्युत्क्रान्तामन्येनावसिञ्चति २७

७५

76
यद्दुष्कृतमिति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयच्छति १
तुम्बरदण्डेन
प्रतिपाद्य निर्व्रजेत् २
तद्वन आसजति ३
या अकृन्तंस्त्वष्टा वास इत्यहतेनाच्छादयति ४
कृत्रिम इति शतदतैषीकेण कङ्कतेन सकृत्प्रलिख्य ५
कृतयाममित्यवसृजति ६
आशासाना सं त्वा नह्यामीत्युभयतः पाशेन योक्त्रेन संनह्यति ७
इयं वीरुदिति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति ८
अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः ९
भगस्त्वेत इति हस्तेगृह्य निर्णयति १०
शाखायां युगमाधाय दक्षिणतोऽन्यो धारयति ११
दक्षिणस्यां युगधुर्युत्तरस्मिन्युगतर्ह्मनि दर्भेण विग्रथ्य शं त इति ललाटे हिरण्यं संस्तभ्य जपति १२
तर्द्म समयावसिञ्चति १३
उपगृह्योत्तरतोऽग्नेरङ्गादङ्गादिति निनयति १४
स्योनमिति शकृत्पिण्डेऽश्मानं निदधाति १५
तमा तिष्ठेत्यास्थाप्य १६
इयं नारीति ध्रुवां तिष्ठन्तीं पूल्यान्यावापयति १७
त्रिरविच्छिन्दतीं चतुर्थी कामाय १८
येनाग्निरिति पाणिं ग्राहयति १९
अर्यम्ण इत्यग्निं त्रिः परिणयति २०
सप्त मर्यादा इत्युत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः २१
तासु पदान्युत्क्रामयति २२
इषे त्वा सुमङ्गलि प्रजावति सुसीम इति प्रथमम् २३
ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुसीम इति सप्तमं सखा सप्तपदी भवेति २४
आ रोह तल्पं भगस्ततक्षेति तल्प उपवेशयति २५
उपविष्टायाः सुहृत्पादौ प्रक्षालयति २६
प्रक्षाल्यमानावनुमन्त्रयते । इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ मुभगौ सुपत्न्याः प्रजां पशून्दीर्घमायुश्च धत्तामिति २७
अहं वि ष्यामि प्र त्वा मुञ्चामीति योक्त्रं विचृतति २८
अपरस्मिन्भृत्याः संरभन्ते २९
ये जयन्ति ते बलीयांस एव मन्यन्ते ३०
बृहस्पतिनेति सर्वसुरभिचूर्णान्यृचर्चा काम्पीलपलाशेन मूÞर्यावपति ३१
उद्यच्छध्वं भगस्ततक्षाभ्रातृघ्नीमित्येकैकयोत्थापयति ३२
प्रति तिष्ठेति प्रतिष्ठापयति ३३

७६

77
सुकिंशुकं रुक्मप्रस्तरणामिति यानमारोहयति १
एमं पन्थां ब्रह्मापरमित्यग्रतो ब्रह्मा प्रपद्यते २
मा विदन्ननृक्षरा अध्वानमित्युक्तम् ३
येदं पूर्वेति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति ४
स चेदुभयोः शुभकामो भवति सूर्यायै देवेभ्य इत्येतामृचं जपति ५
समृच्छत स्वपथोऽनवयन्तः सुसीमकामावुभे विराजावुभे सुप्रजसावित्यतिक्रमयतोऽन्तरा ब्रह्माणम् ६
य ऋते चिदभिश्रिष इति यानं संप्रोक्ष्य विनिष्कारयति ७
सा मन्दसानेति तीर्थे लोगं प्रविध्यति ८
इदं सु म इति महावृक्षेषु जपति ९
सुमङ्गलीरिति वध्वीक्षीः प्रति जपति १०
या ओषधय इति मन्त्रोक्तेषु ११
ये पितर इति श्मशानेषु १२
प्र बुध्यस्वेति सुप्तां प्रबोधयेत् १३
सं काशयामीति गृहसंकाशे जपति १४
उद्व ऊर्मिरिति यानं संप्रोक्ष्य विमोचयति १५
उत्तिष्ठेत इति पत्नी शालां संप्रोक्षति १६
स्योनमिति दक्षिणतो वलीकानां शकृत्पिण्डेऽश्मानं निदधाति १७
तस्योपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि १८
तमा तिष्ठेत्यास्थाप्य १९
सुमङ्गली प्रतरणीह प्रियं मा हिंसिष्टं ब्रह्मापरमिति प्रत्यृचं प्रपादयति २०
सुहृत्पूर्णकंसेन प्रतिपादयति २१
अघोरचक्षुरित्यग्निं त्रिः परिणयति २२
यदा गार्हपत्यं सूर्यायै देवेभ्य इति
मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते २३

७७

78
शर्म वर्मेति रोहितचर्माहरन्तम् १
चर्म चोपस्तृणीथनेत्युपस्तृणन्तम् २
यं बल्बजमिति बल्बजं न्यस्यन्तम् ३
उप स्तृणीहीत्युपस्तृणन्तम् ४
तदा रोहत्वित्यारोहयति ५
तत्रोपविश्येत्युपवेशयति ६
दक्षिणोत्तरमुपस्थं कुरुते ७
सुज्यैष्ठ्य इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति ८
वि तिष्ठन्तामिति प्रमदनं प्रमायोत्थापयति ९
तेन भूतेन तुभ्यमग्रे शुम्भनी अग्निर्जनविन्मह्यं जायामिमामदात्सोमो वसुविन्मह्यं जायामिमामदात्पूषा जातिविन्मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामिमामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे जातिविदे स्वाहेन्द्राय सहीयसे स्वाहेत्यागच्छतः १०
सविता प्रसवानामिति मूर्ध्नोः संपातानानयति ११
उदपात्र उत्तरान् १२
शुम्भन्याञ्जल्योर्निनयति १३
तेन भूतेनेति समशनम् १४
रसानाशयति स्थालीपाकं च १५
यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति १६

७८

79
सप्त मर्यादा इति तिमृणां प्रातरावपते १
अक्ष्यौ नाविति समाञ्जाते २
महीमू ष्विति तल्पमालम्भयति ३
आ रोह तल्पमित्यारोहयति ४
तत्रोपविश्येत्युपवेशयति ५
देवा अग्र इति संवेशयति ६
अभि त्वेत्यभिच्छादयति ७
सं पितराविति समावेशयति ८
इहेमाविति त्रिः संनुदति ९
मदुघमणिमौक्षेऽपनीयेयं वीरुदमोऽहमिति संस्पृशतः १०
ब्रह्म जज्ञानमित्यङ्गुष्ठेन व्यचस्करोति ११
स्योनाद्योनेरित्युत्थापयति १२
परिधापनीयाभ्यामहतेनाच्छादयति १३
बृहस्पतिरिति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जूल्या सीमन्तं विचृतति १४
शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते १५
अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत १६
इहेदसाथेत्येतया शुल्कमपाकृत्य १७
द्वाभ्यां निवर्तयतीह मम राध्यतामत्र तवेति १८
यथा वा मन्यन्ते १९
परा देहीति वाधूयं ददतमनुमन्त्रयते २०
देवैर्दत्तमिति प्रतिगृह्णाति २१
अपास्मत्तम इति स्थाणावासजति २२
यावतीः कृत्या इति व्रजेत् २३
या मे प्रियतमेति वृक्षं प्रतिच्छादयति २४
शुम्भन्याप्लुत्य २५
ये अन्ता इत्याच्छादयति २६
नवं वसान इत्याव्रजति २७
पूर्वपरं यत्र नाधिगच्छेद्ब्रह्मापरमिति कुर्यात् २८
गौर्दक्षिणा प्रतीवाहः २९
जीवं रुदन्ति यदीमे कोशन इति जुहोति ३०
एष सौर्यो विवाहः ३१
ब्रह्मापरमिति ब्राह्म्यः ३२
आवृतः प्राजापत्याः प्राजापत्याः ३३

७९
इत्यथर्ववेदे कौशिकसूत्रे दशमोऽध्यायः समाप्तः


(१०,१[७५].१) अथ विवाहः

(१०,१[७५].२) ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः

(१०,१[७५].३) याथाकामी वा

(१०,१[७५].४) चित्रापक्षं तु वर्जयेत्

(१०,१[७५].५) <मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते [१४.१.१३ द्]>_इति विज्ञायते मङ्गलं च

(१०,१[७५].६) <सत्येनोत्तभिता [१४.१.१]> <पूर्वापरं [१४.१.२३]>_इत्युपदधीत

(१०,१[७५].७) पतिवेदनं च

(१०,१[७५].८) <युवं भगं [१४.१.३१ ]>_इति संभलं सानुचरं प्रहिणोति

(१०,१[७५].९) <ब्रह्मणस्पते [१४.१.३१ ]>_इति ब्रह्माणम्

(१०,१[७५].१०) तद्विवृहात्_शङ्कमानो निशि कुमारीकुलाद्वलीकानि_आदीप्य

(१०,१[७५].११) <देवा अग्रे [१४.२.३२]>_इति पञ्चभिः सकृत्पूल्यानि_आवापयति

(१०,१[७५].१२) <अनृक्षरा [१४.१.३४ ]> इति कुमारीपालं प्रहिणोति

(१०,१[७५].१३) उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा

(१०,१[७५].१४) <यो अनिध्मो [१४.१.३७]>_इत्यप्सु लोगं प्रविध्यति

(१०,१[७५].१५) <इदमहं [१४.१.३८ ]>_इत्यपोह्य

(१०,१[७५].१६) <यो भद्रो [१४.१.३८ ]>_इत्यन्वीपमुदच्य

(१०,१[७५].१७) <आस्यै ब्राह्मणाः [१४.१.३९ ]>_इति प्रयछति

(१०,१[७५].१८) आव्रजतामग्रतो ब्रह्मा जघनतो_अधिज्यधन्वा

(१०,१[७५].१९) बाह्यतः प्लक्षोदुम्बरस्य_उत्तरतो_अग्नेः शाखायामासजति

(१०,१[७५].२०) तेन_उदकार्थान् कुर्वन्ति

(१०,१[७५].२१) ततश्चान्वासेचनमन्येन

(१०,१[७५].२२) अन्तरुपातीत्य_<अर्यमणं [१४.१.१७]>_इति जुहोति

(१०,१[७५].२३) <प्र त्वा मुञ्चामि [१४.१.१९]>_इति वेष्टं विचृतति

(१०,१[७५].२४) <उशतीः [१४.२.५२]>_इत्येतया त्रिराधापयति

(१०,१[७५].२५) सप्तभिरुष्णाः संपातवतीः करोति

(१०,१[७५].२६) <यदासन्द्याम् [१४.२.६५]> इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमाप्लावयति

(१०,१[७५].२७) <यच्च वर्चो [१४.१.३५]> <यथा सिन्धुर्[१४.१.४३]> इत्युत्क्रान्तामन्येनावसिञ्चति


(१०,२[७६].१) <यद्दुष्कृतं [१४.२.६६]>_इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति

(१०,२[७६].२) तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत्

(१०,२[७६].३) तद्वन आसजति

(१०,२[७६].४) <या अकृन्तंस्[१४.१.४५]> <त्वष्टा वासो [१४.१.५३]>_इत्यहतेनाछायति

(१०,२[७६].५) <कृत्रिमः [१४.२.६८]>_इति शतदता_इषीकेण कङ्कतेन सकृत्प्रलिख्य

(१०,२[७६].६) कृतयाममित्यवसृजति

(१०,२[७६].७) <आशासाना [१४.१.४२]> <सं त्वा नह्यामि [१४.२.७०]> इत्युभयतः पाशेन योक्त्रेण (एद्. मिस्प्रिन्त्योक्त्रेन॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१) संनह्यति

(१०,२[७६].८) <इयं वीरुद्[१.३४.१ (७.५६.२)]> इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति

(१०,२[७६].९) अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः

(१०,२[७६].१०) <भगस्त्वेतो [१४.१.२०]>_इति हस्तेगृह्य निर्णयति

(१०,२[७६].११) शाखायां युगमाधाय दक्षिणतो_अन्यो धारयति

(१०,२[७६].१२) दक्षिणस्यां युगधुरि_उत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य <शं ते [१४.१.४०]>_इति ललाटे हिरण्यं संस्तभ्य जपति

(१०,२[७६].१३) तर्द्म समयावसिञ्चति

(१०,२[७६].१४) उपगृह्य_उत्तरतो_अग्नेर्<अङ्गादङ्गाद्[१४.२.६९]> इति निनयति

(१०,२[७६].१५) <स्योनं [१४.१.४७ ]>_इति शकृत्पिण्डे_अश्मानं निदधाति

(१०,२[७६].१६) <तमा तिष्ठ [१४.१.४७ ]>_इत्यास्थाप्य

(१०,२[७६].१७) <इयं नारी [१४.२.६३]>_इति ध्रुवां तिष्ठन्तीं पूल्यानि_आवापयति

(१०,२[७६].१८) त्रिरविछिन्दतीं चतुर्थीं कामाय

(१०,२[७६].१९) <येनाग्निर्[१४.१.४८]> इति पाणिं ग्राहयति

(१०,२[७६].२०) <अर्यम्णो [१४.१.३९ ]>_इत्यग्निं त्रिः परिणयति

(१०,२[७६].२१) <सप्त मर्यादाः [५.१.६]>_इत्युत्तरतो_अग्नेः सप्त लेखा लिखति प्राच्यः

(१०,२[७६].२२) तासु पदानि_उत्क्रामयति

(१०,२[७६].२३) इषे त्वा सुमङ्गलि प्रजावति सुशीम [एद्. +सुसीम] इति प्रथमम्

(१०,२[७६].२४) ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुशीम [एद्. +सुसीम] इति सप्तमं सखा सप्तपदी भव_इति

(१०,२[७६].२५) <आ रोह तल्पं [१४.२.३१]> <भगस्ततक्ष [१४.१.६०]>_इति तल्प उपवेशयति

(१०,२[७६].२६) उपविष्टायाः सुहृत्पादौ प्रक्षालयति

(१०,२[७६].२७) प्रक्षाल्यमानौ_अनुमन्त्रयते । <इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घमायुश्च धत्ताम् []> इति

(१०,२[७६].२८) <अहं वि ष्यामि [१४.१.५७]> <प्र त्वा मुञ्चामि [१४.१.५८]>_इति योक्त्रं विचृतति

(१०,२[७६].२९) अपरस्मिन् भृत्याः संरभन्ते

(१०,२[७६].३०) ये जयन्ति ते बलीयांस एव मन्यन्ते

(१०,२[७६].३१) <बृहस्पतिना [१४.२.५३]>_इति सर्वसुरभिचूर्णानि_ऋचर्चा काम्पीलपलाशेन मूर्ध्नि_आवपति

(१०,२[७६].३२) <उद्यछध्वम् [१४.१.५९]>_<भगस्ततक्ष [१४.१.६०]>_<अभ्रातृघ्नीं [१४.१.६२]>_इत्येक_एकया_उत्थापयति

(१०,२[७६].३३) <प्रति तिष्ठ [१४.२.१५]>_इति प्रतिष्ठापयति


(१०,३[७७].१) <सुकिंशुकं [१४.१.६१]> <रुक्मप्रस्तरणं [१४.२.३०]>_इति यानमारोहयति

(१०,३[७७].२) <एमम्ं पन्थाम् [१४.२.८]>_<ब्रह्मापरं [१४.१.६४]>_इत्यग्रतो ब्रह्मा प्रपद्यते

(१०,३[७७].३) <मा विदन्न् [१४.२.११]> <अनृक्षरा [१४.१.३४]> अध्वानमित्युक्तम्

(१०,३[७७].४) <येदं पुर्वा [१४.२.७४]>_इति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति

(१०,३[७७].५) स चेदुभयोः शुभकामो भवति <सूर्यायै देवेभ्यो [१४.२.४६]>_इत्येतामृचं जपति

(१०,३[७७].६) <समृछत स्वपथोऽनवयन्तः सुशीमकामाव्[एद्. +सुसीम] उभे विराजावुभे सुप्रजसौ []>_इत्यतिक्रमयतोऽन्तरा ब्रह्माणम्

(१०,३[७७].७) <य ऋते चिदभिश्रिषः [१४.२.४७]>_इति यानं संप्रोक्ष्य विनिष्कारयति

(१०,३[७७].८) <सा मन्दसाना [१४.२.६]>_इति तीर्थे लोगं प्रविध्यति

(१०,३[७७].९) <इदं सु मे [१४.२.९]>_इति महावृक्षेषु जपति

(१०,३[७७].१०) <सुमङ्गलीर्[१४.२.२८]> इति वध्वीक्षीः प्रति जपति

(१०,३[७७].११) <या ओषधयो [१४.२.७]>_इति मन्त्रोक्तेषु

(१०,३[७७].१२) <ये पितरो [१४.२.७३]>_इति श्मशानेषु

(१०,३[७७].१३) <प्र बुध्यस्व [१४.२.७५]>_इति सुप्तां प्रबोधयेत्

(१०,३[७७].१४) <सं काशयामि [१४.२.१२]>_इति गृहसंकाशे जपति

(१०,३[७७].१५) <उद्व ऊर्मिः [१४.२.१६]>_इति यानं संप्रोक्ष्य विमोचयति

(१०,३[७७].१६) <उत्तिष्ठेतः [१४.२.१९]>_इति पत्नी शालां संप्रोक्षति

(१०,३[७७].१७) <स्योनं [१४.१.४७]>_इति दक्षिणतो वलीकानां शकृत्पिण्डे_अश्मानं निदधाति

(१०,३[७७].१८) तस्य_उपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि

(१०,३[७७].१९) <तमा तिष्ठ [१४.१.४७ ]>_इत्यास्थाप्य

(१०,३[७७].२०) <सुमङ्गली प्रतरणी [१४.२.२६]>_<इह प्रियं [१४.१.२१]> <मा हिंसिष्टं [१४.१.६३]> <ब्रह्मापरं [१४.१.६४]>_इति प्रत्यृचं प्रपादयति

(१०,३[७७].२१) सुहृत्पूर्णकंसेन प्रतिपादयति

(१०,३[७७].२२) <अघोरचक्षुर्[१४.२.१७]> इत्यग्निं त्रिः परिणयति

(१०,३[७७].२३) <यदा गार्हपत्यम् [१४.२.२०]>_<सूर्यायै देवेभ्यो [१४.२.४६]>_इति मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते


(१०,४[७८].१) <शर्म वर्म [१४.२.२१]>_इति रोहितचर्माहरन्तम्

(१०,४[७८].२) <चर्म चोपस्तृणीथन [१४.२.२२ ]>_इत्युपस्तृणन्तम्

(१०,४[७८].३) <यं बल्बजं [१४.२.२२]>_इति बल्बजं न्यस्यन्तम्

(१०,४[७८].४) <उप स्तृणीहि [१४.२.२३]>_इत्युपस्तृणन्तम्

(१०,४[७८].५) <तदा रोहतु [१४.२.२२ ]>_इत्यारोहयति

(१०,४[७८].६) <तत्रोपविश्य [१४.२.२३ ]>_इत्युपवेशयति

(१०,४[७८].७) दक्षिणोत्तरमुपस्थं कुरुते

(१०,४[७८].८) <सुज्यैष्ठ्यो [१४.२.२४ ]>_इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति

(१०,४[७८].९) <वि तिष्ठन्तां [१४.२.२५]>_इति प्रमदनं प्रमाय_उत्थापयति

(१०,४[७८].१०) <तेन भूतेन [६.७८.१]> <तुभ्यमग्रे [१४.२.१]> <शुम्भनी [१४.२.४५]> <अग्निर्जनविन्मह्यं जायामिमामदात्सोमो वसुविन्मह्यं जायामिमामदात्पूषा ज्ञातिविन् [एद्. मिस्प्रिन्त्जातिविन्] मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे ज्ञातिविदे [एद्. मिस्प्रिन्त्जातिविदे] स्वाहेन्द्राय सहीयसे स्वाहा [पै.सं.१.३४+१.३५>_इति [एद्. इत्यागछतः आगछतः मोवेद्तो नेxत्सूत्र अfतेर्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४]

(१०,४[७८].११) <आगछतः [६.८२.१]><सविता प्रसवानाम् [५.२४.१]> इति मूर्ध्नोः संपातानानयति [प्रतीक ओf ६.८२.१ प्रेfइxएदfतेर्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४]

(१०,४[७८].१२) उदपात्र उत्तरान्

(१०,४[७८].१३) शुम्भन्याञ्जल्योर्निनयति

(१०,४[७८].१४) <तेन भूतेन [६.७८.१]>_इति समशनम्

(१०,४[७८].१५) रसानाशयति स्थालीपाकं च

(१०,४[७८].१६) यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति


(१०,५[७९].१) <सप्त मर्यादाः [५.१.६]>_इति तिसृणां प्रातरावपते

(१०,५[७९].२) <अक्ष्यौ नौ [७.३६.१]>_इति समाञ्जाते

(१०,५[७९].३) <महीमु षु [७.६.२]>_इति तल्पमालम्भयति

(१०,५[७९].४) <आ रोह तल्पं [१४.२.३१]>_इत्यारोहयति

(१०,५[७९].५) <तत्रोपविश्य [१४.२.२३ ]>_इत्युपवेशयति

(१०,५[७९].६) <देवा अग्रे [१४.२.३२]>_इति संवेशयति

(१०,५[७९].७) <अभि त्वा [७.३७.१]>_इत्यभिछादयति

(१०,५[७९].८) <सं पितराव्[१४.२.३७]> इति समावेशयति

(१०,५[७९].९) <इहेमाव्[१४.२.६४]> इति त्रिः संनुदति

(१०,५[७९].१०) मदुघमणिमौक्षे_अपनीय_<इयं वीरुद्[१.३४.१]> <अमोऽहम् [१४.२.७१]> इति संस्पृशतः

(१०,५[७९].११) <ब्रह्म जज्ञानं [४.१.१ (५.६.१)]>_इत्यङ्गुष्ठेन व्यचस्करोति

(१०,५[७९].१२) <स्योनाद्योनेर्[१४.२.४३]> इत्युत्थापयति

(१०,५[७९].१३) परिधापनीयाभ्यामहतेनाछादयति

(१०,५[७९].१४) <बृहस्पतिः [१४.१.५५]>_इति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जुल्या सीमन्तं विचृतति

(१०,५[७९].१५) शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते

(१०,५[७९].१६) अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत

(१०,५[७९].१७) <इहेदसाथ [१४.१.३२]>_इत्येतया शुल्कमपाकृत्य

(१०,५[७९].१८) द्वाभ्यां निवर्तयतीह मम राध्यतामत्र तव_इति

(१०,५[७९].१९) यथा वा मन्यन्ते

(१०,५[७९].२०) <परा देहि [१४.१.२५]>_इति वाधूयं ददतमनुमन्त्रयते

(१०,५[७९].२१) <देवैर्दत्तं [१४.२.४१]>_इति प्रतिगृह्णाति

(१०,५[७९].२२) <अपास्मत्तम [१४.२.४८]> इति स्थाणौ_आसजति

(१०,५[७९].२३) <यावतीः कृत्या [१४.२.४९]> इति व्रजेत्

(१०,५[७९].२४) <या मे प्रियतमा [१४.२.५०]>_इति वृक्षं प्रतिछादयति

(१०,५[७९].२५) शुम्भन्याप्लुत्य

(१०,५[७९].२६) <ये अन्ता [१४.२.५१]> इत्याछादयति

(१०,५[७९].२७) <नवं वसानः [१४.२.४४]>_इत्याव्रजति

(१०,५[७९].२८) <पूर्वापरं [१४.१.२३]> यत्र नाधिगछेद्<ब्रह्मापरं [१४.१.६४]>_इति कुर्यात्

(१०,५[७९].२९) गौर्दक्षिणा प्रतीवाहः

(१०,५[७९].३०) <जीवं रुदन्ति [१४.१.४६]> <यदीमे केशिनो [१४.२.५९]>_इति जुहोति

(१०,५[७९].३१) एष सौर्यो विवाहः

(१०,५[७९].३२) <ब्रह्मापरं [१४.१.६४]>_इति ब्राह्म्यः

(१०,५[७९].३३) आवृतः प्राजापत्याः प्राजापत्याः


(कौ.सू.१० Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे दशमोऽध्यायः समाप्तः