कामसूत्रम्/अधिकरणम् ३/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अधिकरणम् २, अध्यायः १० कामसूत्रम्
अध्यायः १
वात्स्यायन:
अधिकरणम् ३, अध्यायः २ →

सःवर्नायां अनःअन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनःउपस्कृता((६०)) रतिश्च((६१)). ॥ ३.१.१ ॥

तस्मात्कन्यां अभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिराकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नां अःन्यूनाधिकाःविनष्टदन्तनख कर्णकेषाक्षिस्तनीं अःरोगिप्रकृतिशरीरां तथाःविध एव श्रुतवाञ् शीलयेत्((६२)). ॥ ३.१.२ ॥

या गृहीत्वा कृतिनं आत्मानं मन्येत न च समानैर्निन्द्येत तस्यां प्रवृत्तिरिति घोटकमुखः. ॥ ३.१.३ ॥

तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन्. मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि. ॥ ३.१.४ ॥

तान्यन्येषां वरयितॄणां दोषान्प्रत्यक्षानागमिकांश्च श्रावयेयुः. कौलान्पौरुषेयानभिप्रायसंवर्धकांश्च नायकगुणान्. विशेषतश्च कन्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः. ॥ ३.१.५ ॥

दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तं अर्थसंयोगं कल्याणं अनुवर्णयेत्. ॥ ३.१.६ ॥

अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरं उन्मादयेयुः. ॥ ३.१.७ ॥

दैवनिमित्तशकुनोपश्रुतीनां आनुलोम्येन कन्यां वरयेद्दद्याच्च. ॥ ३.१.८ ॥

न यदृच्छया केवलमानुषायेति घोटकमुखः. ॥ ३.१.९ ॥

सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्. ॥ ३.१.१० ॥

अःप्रशस्तनामधेयां च गुप्तां दत्तां घोनां((६३)) पृषताम्((६४)) ऋषभां((६५)) विनतां विकटां((६६)) विमुण्डां((६७)) शुचिदूषितां((६८)) सांकरिकीं((६९)) राकां((७०)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत्. ॥ ३.१.११ ॥

व्नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम्. लकाररेफोपान्तां च वरणे परिवर्जयेत्.. ॥ ३.१.१२ ॥

यस्यां मनश्चक्षोर्निबन्धस्तस्यां ऋद्धिः. नेतरां आद्रियेत. इत्येके. ॥ ३.१.१३ ॥

तस्मात्प्रदानसमये कन्यां उदारवेषां स्थापयेयुः. अपराह्णिकं च. नित्यं प्रासाधितायाः सखीभिः सह क्रीडा. यज्ञविवाहादिषु जनसंद्रावेषु प्रायत्निकं दर्शनम्. तथोत्सवेषु च. पण्यसःधर्मत्वात्. ॥ ३.१.१४ ॥

वरणार्थं उपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्संबन्धिसङ्गतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः. ॥ ३.१.१५ ॥

कन्यां चैषां अलंकृतां अन्यापदेशेन दर्शयेयुः. ॥ ३.१.१६ ॥

दैवं परीक्षणं चावधिं स्थापयेयुः. आ प्रदाननिश्चयात्. ॥ ३.१.१७ ॥

स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः. ॥ ३.१.१८ ॥

देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानां अन्यतमेन विवाहेन शास्त्रतः परिणयेत्. ॥ ३.१.१९ ॥



चिति वरणविधानम्((७१)).



सेच्तिओन्(प्रकरण)२४



भवन्ति चात्र श्लोकाः. ॥ ३.१.२० ॥

व्समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च. समानैरेव कर्याणि नोत्तमैर्नापि वाधमैर्.. ॥ ३.१.२० ॥

व्कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः. तं विद्यादुच्चसंबन्धं परित्यक्तं मनस्विभिः.. ॥ ३.१.२१ ॥

व्स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरसःकृतः. अःश्लाघ्यो हीनसंबन्धः सोऽपि सद्भिर्विनिन्द्यते.. ॥ ३.१.२२ ॥

व्परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते. विशेषयन्ती चान्योन्यं संबन्धः स विधीयते.. ॥ ३.१.२३ ॥

व्कृत्वापि चोच्चसंबन्धं पश्चाज्ज्ञातिषु संनमेत्. न त्वेव हीनसंबन्धं कुर्यात्सद्भिर्विनिन्दितम्((७२)).. ॥ ३.१.२४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके तृतीयेऽधिकरणे वरणविधानं संबन्धनिश्चयश्च प्रथमोऽध्यायः. ॥ ३.१ ॥