कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०७

विकिस्रोतः तः
← कल्पः ६ मानव-श्रौतसूत्रम्
कल्पः ७
[[लेखकः :|]]
कल्पः ८ →

शरदि वाजपेयेन यजेत स्वाराज्यकामो ब्राह्मणो राजन्यो वा १ सप्तदश दीक्षास्तिस्र उपसदः २ सुराँ संधापयेत्परिश्रिते ३ सिद्धमा खरकरणात् ४ दक्षिणस्य हविर्धानस्य पश्चादक्षं प्रतिप्रस्थाता द्वितीयं खरं करोति समुत्खातमनाहार्यपुरीषम् ५ सिद्धमा तक्षणात् ६ खादिरश्चतुरस्रः सप्तदशारत्निर्यूपो गोधूमपिष्टानां चषालम् ७ नोर्ध्वं चषालादतिरेचयति ८ सिद्धमा स्रुरशनाकालात् ९ रशनां परिवीय सप्तदशभिर्वासोभिर्यूपँ वेष्टयति १० सिद्ध उपवसथः ११ श्वोभूते सप्तदशो वाजपेयः षोडशिमान् रथन्तरपृष्ठः १२ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादिषु जुहोति १३ सिद्धमा पात्रप्रयोजनात् १४ आग्रायणस्थालीं प्रयुज्य पञ्चैन्द्रा ण्यतिग्राह्य पात्राणि प्रयुनक्ति १५ दक्षिणस्मिन्नँ से सप्तदश प्रजापतिपात्राणि वायव्यानि प्रयुनक्ति १६ सध्रुवाणि प्रयुज्यापरस्मिन्खरे प्रतिप्रस्थाता सप्तदश मार्त्तिकानुपयामान्वालद्रो णं च १७ सिद्धमा सवनीयकलशानाँ सादनात् १८ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरया द्वारा प्रपाद्य स्वस्मिन्खरे सादयति १९ निग्राभ्यासु यजमानँ वाचयित्वा दधिग्रहपात्रे होतृचमसाददाभ्यं गृह्णात्यग्निः प्रातः सवनादिति तृतीयग्रहँ विश्वे देवा मरुत इति द्विभागमिदं तृतीयँ सवनमिति संपूरयति २० अग्नये त्वा प्रवृहामीति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रवृहति २१ तानेकधा संगृह्य रेशीनां त्वा पत्मन्नाधूनोमीति प्रभृतिभिर्द्वाभ्यांद्वाभ्यां मन्त्राभ्याँ सकृत्सकृद्ग्रहमाधूनोति २२ उपयामगृहीतोऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णामीत्यभिमृशति २३ असन्नो हूयते २४ उत्तरेण होतुर्गछति २५ दक्षिणेनाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय ककुभँ रूपँ वृषभस्य रोचत इति जुहोति २६ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति २७ उशिक्त्वं देव सोमेति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रत्यवसृजति २८ दक्षिणा ददाति वासोऽधीवासो हिरण्यं धेनूश्चतस्रोऽष्टौ द्वादश वाँ श्वदाभ्ययोः २९ उपाँ शुसवनादानप्रभृति सिद्धमाधिषवणफलकयोरभिमन्त्रणात् ३० भूतिकामस्याँ शुं गृह्णीयात् ३१ उपसर्जनप्रभृति न व्यवानेदा होमात् ३२ यदि व्यवानेत
आ नः प्राण एतु परावत आन्तरिक्षाद्दिवस्परि ।
आयुः पृथिव्या अध्यमृतमसि प्राणाय त्वा ॥
इति हिरण्यमभिव्यानयति ३३ होतृचमसात्सकृदुपसृज्य सकृदभिषुणोति ३४ कया नश्चित्र आभुवदित्येतां मनसानुद्रुत्य दधिग्रहपात्रेऽञ्जलिना सकृदायनति ३५ दधन्वे वा यदीमन्विति जुहोति ३६
इन्द्रा ग्नी मे वर्चः कृणुताँ वर्चः सोमो बृहस्पतिः ।
वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥
इत्यप उपस्पृशति ३७ अँ श्वदाभ्यौ गृह्णीते सहस्रदक्षिणे सर्ववेदसदक्षिणे सत्त्रे विश्वजिति सर्वपृष्ठे वाजपेये राजसूयेऽश्वमेधे च ३८ उपाँ श्वभिषवप्रभृति सिद्धमा मन्थिनो ग्रहणात् ३९ अन्तरुक्थ्य आग्रायणं गृहीत्वो पयामगृहीतोऽसि द्रुषदं त्वेतिप्रभृतिभिः पञ्चैन्द्रा नतिग्राह्यान्गृह्णाति ४० सध्रुवान्गृहीत्वा न शुक्रधाराँ समतिपावयेत् ४१ द्रो णे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति ४२ कुविदङ्ग यवमन्त इति शुक्रधारयाध्वर्युः सप्तदश प्राजापत्यान्ग्रहान्गृह्णात्यया विष्ठेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् ४३ व्यत्यासं प्राजापत्यानां ग्रहणँ सादनं च ४४ 7.1.१

सिद्धमा रशनाकालात् १ रशनाँ परिवीय पशूनुपाकरोत्याग्नेयमजमैन्द्रा -ग्नमजमैन्द्र ँ! वृष्णिँ सारस्वतीं मेषीं मारुतीं पृश्निं वशाँ सारस्वत्यौ मेष्यौ सप्तदश प्राजापत्यानजाञ्श्यामाँ स्तूपरानेकरूपान् २ यथाम्नातँ वपाभिश्चरन्ति ३ सिद्धमा माध्यंदिनीयानां निर्वपनात् ४ माध्यंदिनीयान्निरुप्य नैवारं निर्वपति बार्हस्पत्यँ सप्तदशशरावम् ५ सिद्धमाधिश्रयणात् ६ माध्यंदिनीयानधिश्रित्य नैवारं पयसि श्रपयति ७ सिद्धमा प्रचरणात् ८ माध्यंदिनीयैः प्रचर्य नैवारेण प्रचरति बृहस्पतयेऽनुब्रूहि बृहस्पतिँ यजेत्युपाँ शुदेवतेन ९ समानँ स्विष्ट-कृत्समानामिडाँ हृत्वा नैवारं चात्वालेऽवदधाति १० सिद्धमा दक्षिणाकालात् ११ षोडशर्त्विजो हिरण्यस्रज आबध्नीते १२ वाजस्य नु प्रसवे मातरं महीमिति रथमुपावहरति दक्षिणतः प्राग्वँ शस्याहितम् १३ अप्स्वन्तरमृतमप्सु भेषज-मित्यश्वान्स्नपयन्ति वायुर्वा त्वा मनुर्वा त्वेति युनक्ति १४ अपाँ नपादा-शुहेमन्निति रराटानि प्रतिमार्ष्टि १५ तूष्णीं षोडश रथा युज्यन्ते १६ दाक्षिणौ होमौ हुत्वा सप्तदश सप्तदशानि ददाति सप्तदश निष्कान्सप्तदश दासीः सप्तदश हस्तिनः सप्तदश गवाँ शतानि सप्तदशावीनाँ सप्तदशाजानाँ सप्तदश रथान्सप्तदशारोहणानि १७ सप्तदश सप्तदशानि पुष्कलैः पूरयित्वा यजुर्युक्त-मध्वर्यवे ददाति १८ गा अग्रतो नयन्ति मध्यत इतराणि पश्चाद्र थान् १९ नीतासु दक्षिणासु चात्वालान्ते यजुर्युक्तोऽवतिष्ठत उत्तरत आग्नीध्रस्येतरे २० माहेन्द्र काले शिल्पानि व्यायातयन्ति २१ दिक्षु दुन्दुभयो वदन्ति २२ उत्तरतश्चात्वालस्य रथाक्षं निघ्नन्ति २३ तस्मिन्रथचक्रं प्रतिमुञ्चत्यौदुम्बरँ सप्तदशारम् २४ सप्तदशोषपुटानश्वत्थपर्णेषूपनद्धाँ श्चतुर्षु वँ शेषूपनह्यति चतुर-श्चतुरः पञ्चैकस्मिन् २५ देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकँ रुहे-यमिति ब्रह्मा रथचक्रमारुह्य प्रदक्षिणं त्रिरावध्यति २६ वाजिनाँ साम गायेति प्रेष्यति २७ उज्जितीर्यजमानँ वाचयत्यग्निरेकाक्षरामुदजयदिति त्रीन्पर्याया-नग्नय एकाक्षराय छन्दसे स्वाहेति सप्तदशाहुतीर्जुहोति २८ विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानँ यजुर्युक्ताय प्रक्रमयति २९
अङ्कौ न्यङ्कावभितो रथँ ये ध्वान्ता वाताग्निमभिसंचरन्ति ।
दूरेहेतिः पतत्री वाजिनीवाँ स्ते नोऽग्नयः पप्रयः पालयन्तु ॥
इति चक्रेऽभिमन्त्रयते वनस्पते वीड्वङ्ग इत्यधिष्ठानम् ३० देवस्य वयँ सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्मेति रथमारोहति ३१ वाजँ वाजिनो जयतेत्यनुवाकं निगद्यावरोहति ३२ अवरूढे प्रतिहितो राजपुत्र आरोहति ३३ अश्वाजनि वाजिनि वाजेषु वाजिनीवतीत्यश्वाजनी-मादत्ते ३४ अर्वासि सप्तिरसीत्यश्वानधिक्षिपति ३५ विश इतरानारोहन्ति ३६ उत्तरतश्चात्वालस्य सप्तदशस्विषुप्रत्यासेष्वौदुम्बरी ँ! स्थूणां निघ्नन्ति ३७ तां काष्ठेत्याचक्षते ३८ तां प्रदक्षिणं कृत्वा प्रत्यायन्ति ३९ 7.1.२

माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति १ पत्नी दर्भमयँ वासः परिधत्ते तार्प्य ँ! यजमानः क्षौमँ सर्पिषि पर्यस्तमभ्यञ्जने वा २ यूपमारोक्ष्यन्यजमानः स्वो रोहावेहीति पत्नीमामन्त्रयते स्वो रोहावेति प्रत्याह ३ अहं नावुभयोः स्वो रोक्ष्यामीत्युक्त्वायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इति सृगयारोहति ४ स्वर्देवा अगामेत्यारुह्य जपति यजमानः ५ वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदशाहुतीर्जुहोति ६ विश उपतल्पेषु तिष्ठन्तोऽन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्यूषपुटैराघ्नते ७ तंतमभिपर्यावर्तते ८ आ मा वाजस्य प्रसवो जगम्यादिति रथेषु पुनरासृतेषु जुहोति ९ इन्द्रा य वाचँ वदतेति दुन्दुभीन्वदतोऽनुमन्त्रयते १० अजीजपत वनस्पतय इन्द्रा य वाचँ विमुच्य-ध्वमिति रथविमोचनीयं जुहोति ११ आजिसृद्भ्यः कृष्णलमेकैकं प्रयछति १२ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागमवजिघ्रतमिति यजुर्युक्तस्य धुर्यौ नैवारमुपघ्रापयति १३ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागे निमृज्येथामिति पृष्ठ्ययोर्मुखयोर्जैयं निमार्ष्टि १४ यन्त्री राड्यन्त्र्! यसि यमनी धत्र्! र्यसि धरुणा कृष्यै त्वा क्षेमाय त्वेत्यवरोहति १५ तेजोऽसीति हिरण्य-मभ्यवरोहते पुष्टिरसीति बस्ताजिनम् १६ सम्राडसीत्यासन्द्यां कृष्णाजिन-मास्तीर्य बस्ताजिनं पशुकामस्य विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानमासन्दीं प्रक्रमयति १७ दिवं प्रोष्ठनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणां कृष्यै क्षेमाय रय्यै पोषाय त्वेत्यासन्दीमा-रोहन्तमनुमन्त्रयते १८ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्य-मौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इति सप्तभिः १९ व्याख्यातो-ऽभिषेकः २० अथास्मै छत्रँ प्रयछन्त्यौदुम्बरँ सप्तदशशलाकम् २१ छदिरसीति यजमानः प्रतिगृह्णाति २२ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युर्मुख्यं चातिग्राह्याणां माहेन्द्र म् २३ अतिग्राह्यानुपतिष्ठन्ते २४ इन्द्रा य स्वाहेति वषट्कृते जुहोत्यग्रे-ऽतिग्राह्याणाम् २५ तूष्णीमनुवषट्कृतेऽतिग्राह्यान्भक्षयते यथा माहेन्द्र म् २६ सिद्धमा षोडशिचमसेभ्यः २७ अपावृत्तेषु षोडशिकेषु वाजपेयकानुन्नयति होतृचमसमुख्यान् २८ सर्वं पूतभृतो होतृचमसमादत्तेऽध्वर्युर्मुख्यं च प्राजा-पत्यानाम् २९ संपृच स्थ सं मा भद्रे ण पृङ्क्तेति पूर्वया द्वारा प्राञ्चः सोमैरुत्क्रामन्ति विपृच स्थ वि मा पाप्मना पृङ्क्तेत्यपरया द्वारा प्रत्यञ्चः सुरोपयामैः ३० प्रजापतये स्वाहेति वषट्कृते जुहोति प्राजापत्यानाम् ३१ तूष्णीमनुवषट्कृत उदीचो-ऽङ्गारानुपोह्य सुराग्रहान्व्युन्मर्श ँ! सोमभक्षान्सर्वे भक्षयन्ति ३२ अर्धवशां च सुरोपयामाँ श्चाजिसृद्भ्यो हरन्ति मघुष्ठालं ब्रह्मणे सौवर्ण ँ! राजतँ वा ककुभं प्रतिहिताय मुख्यँ सुराग्रहाणाम् ३३ अनुयाजैः प्रचर्य सिद्धा सँ स्था ३४ न वाजपेययाजी कंचन प्रत्यवरोहेन्न प्रत्युत्तिष्ठेद्यथावयसं चेद्वाजपेययाजिनम् ३५ सम्राडित्येतमाचक्षीरन् ३६ 7.1.३
इति वाजपेये प्रथमोऽध्यायः

उभयं द्वादशाहः सत्त्रमहीनश्च १ एको वहवो वा २ अपीवानोऽहीनेन यजेरँ स्तानदीक्षिता याजयेयुः ३ तेषाँ याजने दोषस्त्रयोदशानाम् ४ उपसत्स्वेको दीक्षेत ५ गृहपतिसप्तदशाः समानकल्पाः ६ स्वयमृत्विजो ब्राह्मणाः सत्त्रमुपेयुः ७ तेषां दानं निवर्तेतादितो वरुणनिर्देशश्च ८ यास्मिन्यज्ञ ऋद्धिः सा नः सहेत्युक्त्वा गृहपतेरग्निषु मध्यतःकारिप्रभृतयोऽग्नीन्संनिवपेयुः ९ भवतं नः समनसाविति जपेद्योयो निवपेद्येषां चाधिनिवपेयुः १० सावित्राणि हुत्वा व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः ११ सिद्धमोखायाः करणात् १२ गृहपतेरग्निषु धूपनपचनं कुर्युः १३ संन्युप्य पशुबन्धेन यजेरन् १४ यथैष्टकाः प्रागुपसद्भ्यः स्युः १५ स्वकर्माविप्रतिषेधे सर्वेषाँ याजमान-मेकवदाम्नातमूहेत बहुषु १६ सिद्धमा प्रवरात् १७ एवँ होतारँ वृत्वा सर्वान्प्रवृणीते । समानगोत्रानव्यवहितान्सकृत्सकृत्प्रतिपुरुषँ व्यवहितान् १८ समाप्ते व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः १९ सिद्धमा दीक्षणीयायाः २० चैत्रीपक्षस्य सप्तम्यां प्राग्वँ शे संन्युप्य दीक्षेरन्सर्वे सुन्वन्तः २१ सर्वे यजमानभागं प्राश्नन्ति २२ अभ्युन्दनप्रभृति पावनान्तमेकैकस्य गृहपति-मुखानध्वर्युर्मध्यतःकारिणो दीक्षयति प्रतिप्रस्थाता पत्नीरध्वर्युमुखान्प्रतिप्र-स्थातार्धिनो नेष्टा पत्नीः प्रतिप्रस्थातृमुखान्नेष्टा तृतीयिन उन्नेता पत्नीर्नेष्टृ-मुखानुन्नेता पादिनः स एव पत्नीरन्यो ब्राह्मण उन्नेतारम् २३ सिद्धमा पूर्णाहुतेः २४ कृष्णाजिनदीक्षादि प्रावरणान्तमेकैकस्य सिद्धँ समिदाधानम् २५ रुक्म-प्रतिमोचनादि वात्सप्रान्तमेकैकस्य मुष्टिकरणाद्यावेदनान्तमेकैकस्य दैक्षं कर्म सिद्धम् २६ व्रताक्तामञ्ज्यात्सर्वेषाँ व्रतेष्वहीने भृति ँ! वन्वीरन् २७ द्वादश दीक्षाः २८ सिद्धमा क्रयात् २९ सषोडशिकेऽधिकर्णी राजक्रयणी ३० द्वादशोपसदः ३१ प्रथमायाँ व्यूहनान्तं कृत्वा वसन्ति ३२ श्वोभूते चितिमन्यस्मिन्नहनि पुरीषमन्यस्मिन्नहन्येकादशायाँ विकर्षणान्तं कृत्वा वसन्ति ३३ श्वोभूते सर्वेऽभिषिच्यन्ते ३४ प्रवृते मैत्रावरुणाय दीक्षित-दण्डान्प्रयछन्ति ३५ सिद्ध उपवसथः ३६ श्वोभूते प्रायणीयोऽतिरात्रः ३७ सिद्धमा राज्ञ उपावहरणात् ३८ अन्येन वाससा द्वादशं भागमुपावहरति ३९ सिद्धमा सतनुकरणात् ४० सतनुकृतं पञ्चधा व्युदुह्य प्राणग्रहैरभिमृशत्ययं पुरो भूरिति पर्यायैः प्रतिदिशं पञ्चमेन मध्ये ४१ प्रायणीयोदयनीययोर्दशमे चाहन्यँ श्वदाभ्यौ प्राणग्रहाश्च ४२ सिद्धमा प्रवरात् ४३ अष्टाविध्मशकला-नादायाश्रावमृतुप्रैषादिभिर्वृणीते यथाम्नातँ होतारमग्निर्दैवीनाँ विशां पुरएतेमे सुन्वन्तो यजमाना मनुष्याणामित्यूहेन यजमानाः ४४ सिद्धमा भक्षणात् ४५ गृहपतिर्यजमानचमसं भक्षयति ४६ सिद्धमा दक्षिणाकालात् ४७ दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणं ददामीति दक्षिणापथेन कृष्णाजिनानि धून्वन्तोऽहरहराव्रजेयुः । प्रासर्पकं च दद्युर्हिरण्यँ वासो गवाँ स्वादन्यादहीने सहस्रम् ४८ समधा विभज्यान्वहं दद्युः ४९ उत्तमेऽहनि विषाणाप्रासनँ सख्यविसर्जनं च ५० सवनान्तेषु व्युत्सर्पन्ति ५१ पुरस्ताद्यज्ञायज्ञियस्य वसतीवरीर्गृह्णाति ५२ सिद्धमा हारि-योजनात् ५३ अतिप्रेषित अग्नीध्रः स्वस्य धिष्ण्यस्य पश्चात्सद्यः-सुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्याँ विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचँ यछेत्यावेदयति ५४ पत्नीसँ याजान्तान्यहानि संतिष्ठन्ते ५५ तदनु वाचँ यछन्ति ५६ अयाश्चाग्नेऽसीति सर्वप्रायश्चित्तं हुत्वा समिध आदधाति ५७ इध्माबर्हिः संनह्य परिहृतासु वसतीवरीषु वाचँ विसृजन्ते ५८ 7.2.१

अन्वहं पृष्ठ्यः षडहस्तायते १ तस्य सद्यस्त्रिवृदग्निष्टोमो रथंतरसामा २ सिद्धमा बहिष्पवमानात् ३ प्रायणीयोदयनीययोर्बहिः स्तुवते सदसीतरेषु ४ महेन्द्र स्य रथशब्देन दर्भाभ्याँ स्तोत्रमुपाकरोति ५ सर्वत्र पृष्ठ्यशिल्पेषु दर्भौ ६ बहिर्वेदि रथँ वर्तयति ७ अहरहर्योगविमोकान्वारम्भान्वारोहाप्सुमत्या-वहसंतानाश्च वसतीवरीरिध्माबर्हिः पयसां दोहनम् ८ श्वःसुत्यामत ऊर्ध्वमा-ग्नीध्रमावेदयति ९ पञ्चदश उक्थ्यो बृहत्सामा १० दुन्दुभिशब्देन स्तोत्रमुपा-करोति यदि न स्तनयेत् ११ सप्तदश उक्थ्यो वैरूपसामा १२ उपवीजनेन स्तोत्रमुपाकरोति १३ विधिरतिग्राह्याणाँ यथा वाजपेये १४ एकविँ शः षोडशी वैराजसामा १५ अग्न आयूँ षि पवस इत्याग्नेयमतिग्राह्यं गृह्णात्यग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमीति जुहोत्यग्न आयुः करोति भक्षयतः १६ अरणीभ्याँ स्तोत्रमुपाकरोति १७ अवकामास्तीर्योद्गातुरूरावग्निं मन्थति १८ तमध्व-र्युर्भवतं नः समनसावित्याहवनीये हुत्वा प्रेद्धो अग्न इति विराजाभिजुहोति १९ त्रिणव उक्थ्यः शाक्वरसामा २० ओजस्तदस्य तित्विष इत्यैन्द्र मतिग्राह्यं गृह्णातीन्द्र स्य च त्वा क्षत्रस्य चौजसा जुहोमीति जुहोतीन्द्रौ जस्कारेति भक्षयतः २१ अद्भिः सावकाभिः स्तोत्रमुपाकरोति २२ सँ ह्रादयमानासु स्तुवते २३ समाप्ते मार्जालीये निनयन्ति २४ त्रयस्त्रिँ श उक्थ्यो रैवतसामा २५ अदृश्रन्नस्य केतव इति सौर्यमतिग्राह्यं गृह्णाति सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमीति जुहोति सूर्य भ्राजस्कारेति भक्षयतः २६ स्वयमृतुयजुः षष्ठमहः २७ प्रैषेण याज्याँ संदधाति २८ ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतम्
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा ॥
इति समूढे २९
अर्वाञ्चमद्य यय्यं नृवाहणँ रथँ युञ्जाथामिह वाँ विमोचनम् ।
पृङ्क्तँ हवी ँ! षि मधुना हि कं गतमथा सोमं पिबतँ वाजिनीवसू ॥
इति व्यूढे ३० अग्निं गृहपतिं गार्हपत्यादिति समूढे ३१ व्यूढेऽन्या त्रिष्टुबाम्नाता ३२ गवाँ साँ वाशनेन स्तोत्रमुपाकरोति ३३ तृतीयसवन उक्थ्येषु शिल्पं प्रतिगरः ३४ वालखिल्यान्मैत्रावरुणो विहरति ३५ वृषाकपिं ब्राह्मणाछँ सी शँ सत्येवयामरुतमछावाकः ३६ षडहे सँ स्थिते मध्वश्नन्ति घृतँ वा ३७ उक्थ्याश्छन्दोमास्तायन्ते चतुर्वि ँ! शश्चतुश्चत्वारिँ शोऽष्टाचत्वारि ँ! शः ३८ 7.2.२

चतुर्वि ँ! शोऽग्निष्टोमो दशममहरविवाक्यम् १ तस्मिन्नपहताय प्रतिरूपैः शब्दैः परिहरेयुः २ तथा चेन्न शक्नुयुर्ब्रह्मा गृहपतिरुपद्र ष्टारो वा विब्रूयुः ३ यावक्षरौ विब्रूयुस्तौ होत्रे वेदयेरन् ४ तामनुष्टुभं परोक्षँ संपादयेत् ५ पत्नीसँ याजान्ते प्राञ्चोऽभ्युदेत्य
अयँ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म ।
ब्रध्नः समीचीरुषसः समैरयत् ।
अरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥
इत्याहवनीयमुपतिष्ठन्ते ६ सदः प्रसृप्योपविशन्ति ७ हविर्धानं प्रपद्याध्वर्यु-र्मानसं ग्रहं गृह्णाति ८ इमां पात्रं कृत्वा वायुँ सोममुपयामगृहीतोऽसि प्रजापतये त्वेति मनसा ग्रहणसादने स्तोत्रोपाकरणं च ९ सार्पराज्ञीषु पराचीषु स्तुत्वा होतारमीक्षते १० तास्वध्वर्युर्मनसा प्रतिगृणाति ११ अध्वर्यो ब्रह्म वदावेत्या-मन्त्रयते १२ ओ ँ! होतरित्यध्वर्युः १३ व्यवसायं चतुर्होतॄन्होता व्याचष्टे सहषड्ढोत्रा सप्तहोतारमन्ततः १४ ओँ होतस्तथा होतरिति प्रतिगृणाति १५ प्रतिगीर्य चतुर्होतॄन्होतरित्युक्त्वा प्रजापतिँ सप्तदशँ व्याचष्टे १६ अध्वर्युर्होता येषाँ वाध्वर्युः प्रजापतिँ सप्तदशँ यज्ञेऽन्वायत्तँ वेदका ऋध्नुवन्ति वैते सत्त्रिणः १७ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रति ---- न्ति १८ ओ श्रावयेत्याम्नातम् १९ एष वै प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तः २० यद्यनु ---याया एति यदि याज्याया अतश्च देवेनैति २१ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठन्ति २२ ओमध्वर्यो तथाध्वर्य इति प्रतिगृणाति २३ प्रतिगीर्य समाप्ते शस्त्रे ग्रहादानप्रभृति मनसा कुर्वन्त्या भक्षणात् २४ समीक्षणमुपहवः २५ जगच्छन्दसा भक्षयन्ति २६ अपिधाय सद इह धृतिरिह स्वधृतिरितिप्रभृतिभिरौदुम्बरीमारभ्य वाचँ यछन्ति २७ आधिवृक्षसूर्यादा वा नक्षत्रदर्शनादनतिक्रामन्तौ धिष्ण्यानध्वर्यू कृष्णाजिनमन्वारभेते २८ समन्वारब्धाः प्राञ्चोऽभ्युदेत्य
युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतँ वज्रेण तंतमिद्धतम् ।
दूरे चत्ताय छन्त्सद्गहनँ यदिनक्षत् ।
अस्माकँ शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥
इत्याग्नीध्रीयमुपतिष्ठन्ते २९ द्वयोः समिध आदधते वराँ श्च वृणते ३० उदय-नीयोऽतिरात्रः प्रायणीयेन व्याख्यातः ३१ स सिद्धः संतिष्ठते ३२ वापनकाले सशिखानि वापयन्ते ३३ पृथगुदवसानीया ३४ 7.2.३

द्वादशाहे ग्रहाग्राणि १ ऐन्द्र वायवाग्रं प्रायणीयोदयनीययोर्दशमे चाहन् २ पूर्वस्मिन्पृष्ठ्यत्र्! यह ऐन्द्र वायवाग्रँ शुकाग्रमाग्रायणाग्रम् ३ समूढ उत्तर-स्मिन्पृष्ठ्यत्र्! यहे छन्दोमेषु च त्र्! यनीकानभ्यस्येदथ व्यूढ आग्रायणाग्रमैन्द्र -वायवाग्रं द्वे शुक्राग्रे आग्रायणाग्रमैन्द्र वायवाग्रम् ४ उपाँ श्वभिषवो द्वादश-कृत्वोऽष्टौकृत्व एकादशकृत्वोऽथ छन्दोमेष्वेकादशकृत्वो द्वादशकृत्वो-ऽष्टौकृत्वः ५ एतेन कपालयोगा व्याख्याता भक्षमन्त्राश्च पवमानानुमन्त्रणानि च ६ महं इन्द्रो य ओजसेति गायत्री माहेन्द्र स्य पुरोरुग्भुवस्त्वमिन्द्रे ति छन्दोमेषु च ७ पशुकल्पः ८ विहृतानेकादशिनानालभते ९ आग्नेयोऽज उदयनीये १० सत्त्रादुदवसाय पृष्ठशमनीयैरग्निष्टोमैः सहस्रदक्षिणैर्यजेरन् ११ द्वादशाह-प्रकृतयः सत्त्राहीनाः १२
गवामयनाय माघीपक्षस्य द्वादश्यां दीक्षेरन् १३ सिद्धमा प्रायणीयातिरात्रात् १४ तस्मादूर्ध्वमुक्थ्यश्चतुर्वि ँ! शः प्रायणीयः १५ ततोऽभिप्लवः षडहो ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमः १६ तं चतुरभ्यसेत्पृष्ठ्यँ षडहमुपयन्ति स मासः १७ तेन चतुरो मासान्यन्ति १८ त्रयोऽभिप्लवाः षडहाः पृष्ठयः षडहोऽभिजित्त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा १९ तेष्वन्वहँ संतनोत्यतिग्राह्यान्सर्वत्रोपयामसादनं च २० उपयामगृहीतोऽसि प्रजापतये त्वा प्रजाभ्य इति गृह्णात्येष ते योनिः प्रजापतये त्वा प्रजाभ्य इति सादयति प्रजापतये प्रजाभ्य इति जुहोत्यन्तरिक्षाय त्वा वनस्पतय इति गृह्णात्येष ते योनिरन्तरिक्षाय त्वा वनस्पतय इति सादय-त्यन्तरिक्षाय वनस्पतय इति जुहोत्यद्भ्यस्त्वौषधीभ्य इति गृह्णात्येष ते योनिरद्भ्यस्त्वौषधीभ्य इति सादयत्यद्भ्य ओषधीभ्य इति जुहोति २१ असावा-दितो द्व्यहः स मासः २२ पूर्वपक्ष एकसंभार्यः २३ तस्मादूर्ध्व ँ! विषुवा-न्सदिवाकीर्त्य 7.2.४

एकविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यान्गृह्णाति वृत्तान्संतनीनु दु त्यं जातवेदसमिति सौर्यमावृत्तान्संतनी-नोषधीभ्योऽद्भ्यो वनस्पतिभ्योऽन्तरिक्षाय प्रजाभ्यः प्रजापतये वाचस्पतिमिति वैश्वकर्मणमया विष्ठेति प्राजापत्यम् ३ सौर्योऽजः श्वेत उपालम्भ्य उपाँ शुदेवतः ४ यद्यस्तमिते हार्योऽजो न स्यात्सूर्यो दिवो दिविषद्भ्यो विश्वान्मुञ्चत्वँ हसः स नः पर्षदति द्विष इति जुहोति ५ उत्तरस्मिन्पक्षस्यावृत्ताः स्वरसामानो-ऽभिप्लवाश्च ६ ऊर्ध्व ँ! विषुवतः स्वरसामानः ७ तेष्वावृत्ताः संतनयः ८ तेषां प्रथमे सुत्रामाणमित्यादित्यमतिग्राह्यं गृह्णाति ९ श्वोभूते वैश्वकर्मणान्तौ व्यत्यासमा महाव्रताद्गृह्णाति १० विश्वजिच्छिल्पः सर्वपृष्ठो माध्यंदिने पृष्ठेषु शिल्पानि ११ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणः १२ त्रयोऽभिप्लवाः षडहाः १३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १४ तेन चतुरो मासान्यन्ति १५ त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि १६ ऊर्ध्व ँ! विषुवतोऽष्टाविँ शत्यहो महाव्रतं चातिरात्रश्च मासः १७ इति द्विसंभार्यमथैकसंभार्यम् १८ पृष्ठ्यः षडहस्त्रयस्त्रिँ -शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १९ तेन पञ्च मासान्यन्ति २० द्वावभिप्लवौ षडहावायुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहान्यूर्ध्व ँ! विषुवतश्चतुरहो महाव्रतं चातिरात्रश्च मासः २१ 7.2.५

महाव्रतं पञ्चविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यपात्राणि प्रयुनक्त्यर्कग्रहाय पञ्च पूर्वं दक्षिणमुत्तरमपरं मध्य आत्मनीनं । पृष्ठेभ्यो वृत्तेभ्यः संतनिभ्यः सौर्याया वृत्तेभ्यः संतनिभ्य आदित्यवैश्वकर्म-णप्राजापत्येभ्यो । वृष्टिग्रहाय मार्त्तिकं चतुस्तनँ । सारस्वताय षोडशं पृश्निप्राणग्रहेभ्यः पञ्चदश वैष्णवं द्वात्रिँ शं बार्हस्पत्यं त्रयस्त्रिँ शम् ३ अँ श्वदाभ्यौ यथाकालं पृश्निप्राणग्रहैरभिमृशति ४ वायुरसि प्राणो नाम स्वाहा त्वा देवाय सवित्रे वर्चो मे दा ॥ आयुरसि चक्षुर्नाम स्वाहा त्वा देवाय धात्रे श्रोत्रं मे दा ॥ रूपमसि वर्णो नाम स्वाहा त्वा देवायेन्द्रा य क्षत्रं मे दाः ॥ श्रुतमसि सत्यं नाम स्वाहा त्वा देवाय बृहस्पतये रायस्पोषं मे दा ॥ भूमिरसि भूतिर्नाम स्वाहा त्वा देवेभ्यः पितृभ्योऽपामोषधीनां गर्भं मे दा ॥ ऋतस्य त्वा व्योम्ने गृह्णाम्यृतस्य त्वा विधर्मणे गृह्णाम्यृतस्य त्वा ज्योतिषे गृह्णाम्यृतस्य त्वा सत्याय गृह्णाम्यृतस्य त्वा मात्रायै गृह्णाम्ययं पुरो भूरिति पृश्निप्राणग्रहान्यथाकालं गृह्णाति ५ इन्द्र मिद्गाथिन इति पूर्वार्धादुपयामगृहीतोऽसीन्द्रा य त्वार्कवत इति गृह्णात्येष ते योनिरिन्दाय त्वार्कवत इति सादयत्यभि त्वा शूर नोनुम इति दक्षिणार्धे त्वामिद्धि हवामह इत्युत्तरार्धे
इमा नु कं भुवना सीषधेमेन्द्र श्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिद्र ः! सह सीषधातु ॥
इति पश्चार्धे
तदिदास भुवनेषु ज्येष्ठँ यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यँ विश्वे मदन्त्यूमाः ॥
इत्यात्मनीने यथा प्रयुक्तम् ६ इतराँ श्चतुस्तने
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥
इत्युपयामगृहीतोऽस्यदित्यै त्वा चतुरूÞया इति तृतीयग्रहं महीमू षु मातरमिति द्वितीयभागमिदं तृतीयँ सवनमिति संपूरयत्येष ते योनिरदित्यै त्वा चतुरूÞया इति सादयति ॥ पावका नः सरस्वतीति सारस्वतँ ॥ वायुरसीति पृश्नि-प्राणग्रहानिदँ विष्णुरिति वैष्णवं ॥ बृहस्पतिः प्रथमं जायमान इति बार्हस्पत्यम् ७ 7.2.६

माहेन्द्र काले शिल्पानि व्यायातयन्ति १ उपरिषद्युक्थम् २ आसन्द्युद्गातुः प्रेङ्खो होतुः फलकमध्वर्योः कूर्च इतरेषाम् ३ वाणः शततन्तिरौदुम्बरपात्रो मौञ्जीभिस्तन्तिभिः खादिरदण्डो वीणाकृतिर्वत्सत्वचापिहितः ४ तँ वेतस-शाखया समुल्लिख्योद्गात्रे प्रयछन्स्तोत्रमुपाकरोति ५ तँ यजमानाय प्रयछति ६ तँ सँ वादयत्या स्तोत्रनिधनात् ७ सर्वाणि वीणाजातानि पत्न्य उपवाद-यन्त्या काण्डवीणाभ्यः ८ दिक्षु दुन्दुभयो वदन्ति भूमिदुन्दुभिः पञ्चमः पश्चा-दाग्नीध्रीयस्य जानुदघ्नोऽर्धमन्तर्वेदि सवनीयचर्मणापिहितो लाङ्गूलवादिनः ९ अष्टौ दास्यः कुम्भिन्योऽहतवसना मार्जालीयं द्वेद्वे
गाव एव सुरभयो गावो गुग्गुलगन्धयः ।
गावो घृतस्य मातरस्ता इह सन्तु भूयसीः ॥
इति गायन्तीदं मधूकमध्विति पादौ निहत्य प्रदक्षिणं परीतः ।
न वै गावो मङ्गीरस्य गङ्गाया उदकं पपुः ।
पपुः सरस्वत्यां नद्यां ताः प्राचीरुज्जिगाहिरे ॥
इदं मध्वित्यपरे ।
यदा राघाराद्यँ वदतो ग्राम्यमाङ्गीरदासकौ ।
क्षेमैरृध्येते ग्रामो वानड्वाँ स्तप्यते वहन् ॥
इदं मध्वित्यपरे ।
एता वयं प्लवामहे शम्याः प्रचरतामिह ।
निगीर्य तुभ्यं मध्व आकर्षे कुष्ठो यथा ॥
इति निनीय प्रतिपरियन्ति १० अग्रेण मार्जालीयँ शूद्रा र्यौ चर्म व्यायछेते वाशँ श्वेतं परिमण्डलमिम उद्वासीकारिण इमे दुर्भूतमक्रन्निति बहिर्वेदि शूद्र इमेऽरात्सुरिमे सूदमक्रन्नित्यन्तर्वेद्यार्यः । संजित्य प्रसदस्यादधाति ११ दक्षिणस्याँ वेदिश्रोणौ परिश्रिते वृषलमिथुनौ भवतोऽपगराभिगरौ । पूर्वो बहु वा इमेऽस्मिन्सत्त्रेऽकुशलमचार्षुरपीक्लोजानपवमानानिति बहिर्वेद्यपगरो बहु वा इमेऽस्मिन्सत्त्रे कुशलमचार्षुः पीक्लोजान्पवमानानित्यन्तर्वेद्यभिगरो पूर्वः १२ ब्रह्मचारी पुँ श्चली चानार्यकर्मन्नवकीर्णि दुश्चरितं निराकृतमिति बहिर्वेदि पुँ श्चली धिक्त्वा जारं परस्य जनस्य निर्मार्जनि पुरुषस्यपुरुषस्य शिश्न-प्रणेजनीत्यन्तर्वेदि ब्रह्मचारी १३ उत्तरतस्तीर्थस्यापयानायावकाशं कृत्वो-परिष्टाद्ग्रीवँ वाशँ श्वेतं चर्म विघ्नन्ति १४ यस्या राजभक्तिस्तस्यास्तल्पो राजपुत्रो ब्राह्मणो राजन्यो वा १५ अग्रेण यूपावटँ संनह्यति १६ संनद्धकवचः प्रदक्षिणँ विहारं परीत्य त्रिरायम्य त्रिरावध्यति भसदि मध्ये ग्रीवासु । प्राङुद्यम्य चतुर्थमस्ता निवर्तयति १७ फलकमारुह्य प्रतिगृणाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति पूर्वार्धाद्द्विर्यदेते त्रिर्भवन्त्यूमा इति दक्षिणार्धात्स्वादोः स्वादीयः स्वादुना सृजा समित्युत्तरार्धाददः सु मधु मधुनाभि योधीरिति पश्चार्धात् १८ वृष्टिग्रहं दधिग्रहपात्रेऽवनयति १९ आदित्ये माहेन्द्रे ण हुते द्युग्रहणमात्मनीने-ऽवनयति २० आह्रियमाणान्भक्षान्प्रत्यवरोहन्ति २१ महस्ते भक्षयामि भर्गस्ते भक्षयामि स्तोमं ते भक्षयामि यशस्ते भक्षयाम्यन्नाद्यं ते भक्षयामीत्यात्मनि तं भक्षयतः २२ व्याख्यातोऽभ्यस्तमिते होमः २३ 7.2.७
द्वादशाहिकानामुक्तो ग्रहकल्पः १ ऐन्द्र वायवाग्रँ शुक्राग्रमित्यभिप्लवेऽभ्य-स्येदावृत्ते शुक्रप्रभृति । स्वरसाम्नां प्रथमोत्तमयोरायुषि चैन्द्र वायवाग्रँ शुक्रा-ग्रमतोऽन्यत् २ पशुकॢप्तिः ३ एकादशिनाः प्रायणीयोदयनीययोरैन्द्रा ग्नौ-ऽन्तर्धावपि वा क्रतुपशवः सर्वस्मिन्नैन्द्रा ग्नो वा ४ षडुपालम्भ्या । बार्हस्पत्यः शितिपृष्ठस्त्रयस्त्रिँ शेऽहनि द्यावापृथिवीया धेनुश्छन्दोमे तस्या वत्सो वायवे द्वितीये वाचे पृश्निस्तृतीयेऽदित्यै वशाविवाक्ये वैश्वकर्मण ऋषभस्त्रिरूप एत उभयतो महाव्रते ५ अपि वैकादशिनान्विहृतानभ्यसेत् ६ ऐकविँ शा-स्ततोऽतिरिक्ताः पशवो । वैष्णवो वामन एकविँ शे त्रिणव उपालम्भ्य उपाँ शुदेवत आग्नेयोऽजः ७ उत्सृज्यमानानां गवामयने द्वादशोत्सर्जनानि ८ सिद्धमा त्रयस्त्रिँ शात् ९ त्रयस्त्रिँ शेऽहनीन्द्रा य सांनाय्याय वत्सानपाकरोति १० पुरा वसतीवरीणां परिहरणाद्दोहयति ११ परिहृतासु वसतीवरीषु द्व्यहेसुत्यामाह्वयत्युपोदयँ श्वःसुत्यामुदिते १२ वाग्यताः प्राजापत्येन सँ स्थापयन्ति १३ सिद्धमा सामिधेनीभ्यः । सामितूष्णीकेन चैककपालेन सामिधेनीरनुवाचयति १४ उपाँ शुदेवतस्य वपया प्रचर्याग्नये वसुमते प्रातरष्टाकपालं निर्वपति १५ अतप्ते प्रातर्दोहे सायंदोहमानीय समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १६ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नस्तृतीयं भक्षयन्ति १७ इन्द्रा य मरुत्वत एकादशकपालं मध्यंदिने समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १८ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्न इतरार्धं भक्षयन्ति १९ विश्वेभ्यो देवेभ्यो द्वादशकपालमपराह्णे समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् २० आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नः शेषं भक्षयन्ति २१ पत्नीसँ याजान्ते सँ स्थिते श्वःसुत्या-माह्वयति २२ श्वोभूते सोतुमेवोपक्रमन्ते २३ तेषामेतत्प्रथममुत्सर्जनम् २४ ततश्चत्वारि मासिमासि प्रागभिजितः षष्ठमूर्ध्व ँ! विश्वजितः सप्तमं ततोऽष्टा-विँ शत्यहे ततश्चत्वारि मासिमासि २५ तानि चेदधिकानि स्युरमावास्यायां दीक्षेरनथ चेत्संपूरणानि द्वादश्यां द्वादश्याम् २६ 7.2.८
इति वाजपेये द्वितीयोऽध्यायः
इति मानवसूत्रे वाजपेयसूत्रँ समाप्तम्