कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २८

विकिस्रोतः तः
← पटलः २७ द्राह्यायणश्रौतसूत्रम्
पटलः २८
द्राह्यायणः
पटलः २९ →

28.1 अष्टाविंशः पटलः । प्रथमः खण्डः
दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्ष उपपादयेयुः १ तेषामेकस्यानुपपत्तौ क्रयोऽपरपक्षे स्यात् २ प्रसवश्च । यदि द्वे ३ त्रिषूत्थानमेव पूर्वपक्षे स्यात् ४ तेषां द्वादश दीक्षास्तथोपसदोऽनादेशे ५ सांवत्सरिकेभ्यश्च ६ ऊर्ध्वं दीक्षाणां याथाकामी ७ प्रथमे पञ्चदशरात्र एकान्नविंशतिर्दीक्षा इति धानंजय्यः ८ एकाष्टका महाव्रतममावास्यातिरात्र इति ह्याह ६ अष्टादशेति गौतमः पौर्णमास्यतिरात्र इति ह्याह १० जातिकल्पो वा ११ षोडशरात्रप्रभृतीनि त्रिंशद्रात्रान्तानि अष्टादशदीक्षाण्येकान्नपञ्चाशद्रात्राणि च १२ द्वादशप्रभृतीनि सत्राणि १३ तेन यजेताप्यहीनभूतेन १४ अहीनलिङ्गानि ह्यस्मिन् ब्राह्मणं दर्शयतीति १५ यथैकदीक्षणं द्वादशाहेन यजेत । यद्गौरीवितेनाहीनान् यजमानं वा अनुप्रतितिष्ठन्तं यजमानमेवैतया वर्द्धयन्ति । सहस्राण्यदित्सतामिति १६ अपरिमितानि सत्रलिङ्गानि १७ प्रथमेऽहन्याक्षारं ब्रह्म साम कुर्वन्नौधसस्तोत्रीये कुर्यात् १८ तस्यौष्णिहमेकाक्षरनिधनं स्थाने स्यात् १९ नौधसं वा २० अनाचारस्तूष्णिक्षु बार्हतानाम् २१ अनेकाक्षरणिधनानि चात्र भूयिष्ठानि सामानि २२ तत्र पौष्कलं कुर्यात् २३ ज्योतिष्टोमप्रायाणि ह्यत्र सामानि २४ एतच्चैषामकृतं दशरात्रे भवतीति २५
इति द्राह्यायणश्रौतसूत्रे अष्टाविंशे पटले प्रथमः खण्डः १

28.2 द्वितीयः खण्डः
शक्वरीषु षोडशिना स्तुवीतेति गौरीवितं महानाम्नीषु स्यात् १ ऋक्चोदना हि तत्प्रकरणे २ रहस्यत्वाच्चानिर्देशः ३ प्रयवो वा निर्देशात् ४ इन्द्र जुषस्वेति वाधिकारशक्वरीप्रवादाभ्याम् ५ महानाम्य््स्त्वेव षोडशिसाम स्युः ६ न ह्येतास्वन्यत्सामापद्यते ७ अपि ह पृष्ठस्तोत्रीयेषु परोक्षाणि कुर्वन्नैतासु नित्यवत्साः करोति ८ कृता ह्येतस्मिन् स्थाने वजस्य ६ तासां स्थाने परोक्षदर्शनात्तदुद्धारः १० व्यतिहारे तु जामिसंचारौ स्याताम् ११ स्याद्वोभयत्र विधेः संचारस्तासां नानाहत्वाच्च १२ एतेनोपाया व्याख्याता बृहतः १३ अपि च तत्संचारधर्मितरम् १४ विराट्स्वनुष्टुप्सु च गौरीवितमेव स्यात् १५ स्वारप्रायाणि हि षोडशसामानि १६ अनुष्टप्सु गौरीवितं कुर्वन् पुरांभिन्दुरिति कुर्यात् १७ तदनुष्टभि नानदे षोडशि साम्नि वृत्य संचाराभ्याम् १८ शक्वरीषु काम्यानि निधनानीडास्थानेषु सर्वत्र स्युरित्याचार्याः तद्धि भूयिष्ठम् १६ ऊधस्येवेति गौतमधानंजय्यौ २० अत्र हि निधनवादं वदति २१ अथकारस्थान इति शौचिवृक्षिरेवमल्पीयान्विकारः २२ अनियमात्सर्वेषु निधनस्थानेष्विति शाण्डिल्यायनः । तथा कौत्सः २३ उत्तमया स्तोत्रीयया पुरीषं संयुक्तमानन्तर्यादिति धानंजय्यो यथा द्वितीयोऽध्यायः २४ शक्वरीभिः स्तुत्वा पुरीषेणेत्यपवृज्य पुरीषेणेति त्वाह । तस्मादसंयुक्तं स्यात् २५ पञ्चमेऽहनि रायोवाजीयं ब्रह्मसाम कुर्वंस्तस्य स्थाने कुर्यात् कल्पवृत्तेनोपपन्नम् २६ बार्हद्गिरं कुर्यात् २७ अरण्येगेयं हि सच्छन्दस्य च समाने चाहनि दृष्टम् २८ पार्थुरश्मं कुर्वन् बार्हद्गिरस्यर्क्षु कुर्यादृचामसंचाराय २९
इति द्राह्यायणश्रौतसूत्रे अष्टाविंशे पटले द्वितीयः खण्डः २

28.3 तृतीयः खण्डः
दशमस्याह्नोऽनङ्गमेके मानसं ब्रुवते बहिष्पत्नीसंयाजत्वात् १ अस्तोत्रस्थानं हि २ अग्निष्टोमावभित इति चाह ३ अवयवेन चास्य सर्गं वदति ४ अङ्गं तु स्यादधिकृत्याम्नानात् ५ अस्तोत्रमित्येकस्तोत्रस्यापि स्वातन्त्र्यं न विद्यते ६ अग्निष्टोमावभित इति वादमात्रम् ७ यथा यदुक्थ्यो यज्ञक्रतोरनन्तरयायेत्यतिरात्रस्य गवामयने ८ न च सर्गावयवादधिकृत्याम्नातमनङ्गं स्याद्यथा रथन्तरं ज्योतिष्टोमस्य ६ अतिरात्रयोः षोडशिन्यनादिष्टप्रतिषिद्धे वा क्रियमाणे यत्र विराडपपद्यते कुर्यादेनं तत्रेत्याचार्याः १० द्वादशाहे हि क्रियते न गवामयने तत्र तथोपपद्यते ११ अकारणं तु संपद्बहवो ह्यविराट्संपन्नाः १२ कारणं चापूर्वस्य विधेर्न विद्यते १३ सर्वत्र वाषोडशिकौ प्रकृतावन्तरयात् १४ न च ज्ञात्वाषोडशिकमाहान्यत्र व्याहतातिरात्राभ्यां बहुलं षोडशिमन्तम् १५ याथाकामी त्वतिरात्रस्य प्रकृतौ यदि वा षोडशिमानिति १६ तस्मादिहापि तथैव स्यात् १७ नियमार्थौ तु विधिप्रतिषेधौ १८ पूर्वस्मिंस्त्रयोदशरात्रे व्यूढाश्छन्दोमाः सोमसामादेशात् गौरीवितस्य चानादेशात् १६ गवामयनन्यायेन तु पृष्ठ्यः २० अवच्छिन्नो हि तथा प्रवर्तते २१ दशरात्रवत्तु सच्छन्दोमत्वात् २२ व्यूहसमाध्यव्यतिरेकात् २३ प्रत्नवच्चाद्यबहिष्पवमानम् २४ परेण ह्येतदस्य प्रत्नानुरूप इत्याह २५ दृष्टं च दशमार्थमव्यवच्छेदे २६ नवाहयोगश्च २७ अभीवर्तस्थाने श्यैतनौधसे च तास्वेव २८ यथौष्णिहे यासु सुज्ञानम् २६ स्वासु त्वावर्तीनि ३० यथा बृहतो वषट्कारणिधनं बृहद्रथन्तरे च तत्पृष्ठे षडहे ३१ अभीवर्तकारिताश्च प्रगाथाः ३२
इति द्राह्यायणश्रौतसूत्रे अष्टाविंशे पटले तृतीयः खण्डः ३

28.4 चतुर्थः खण्डः
पूर्वस्मिन्नेकविंशतिरात्रेऽभिप्लवं तृतीयमनुलोमं चाह शौचिवृक्षिः १ न ह्यावृत्तिर्विज्ञायते २ प्रतिलोमं शाण्डिल्यो द्वावभिप्लवावित्यवचनात् ३ उच्चावचानि विषुवत्स्थाने ४ एतेनोक्ते विधृत्यादीनां तृतीयषष्ठे त्रयस्त्रिंशद्रात्रे च ५ अभिनिवृत्तिमुत्तरेषां दर्शयतीत्येके ६ संवत्सरादेशाद्रात्रिसत्रेषु तथैवाभिप्लवानामभ्यासः स्यादिति गौतमः ७ आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नो मानवादिर्बृहती तज्जामि स्यात्संतनिना ८ वैकृतत्वात्तु निवृत्तिः । पञ्चाहेष्वभिप्लवन्न प्रसृजेत् ६ तान् पृष्ठ्यस्तोमपञ्चाहानेकेऽनादेशे प्रकृतेः १० नाना ब्रह्मसामत्वात् ११ विश्वजिदन्वयात् १२ पृष्ठतः षष्ठस्यालोपवचनात् १३ ज्योतिर्गौरायुरित्यवचनात् १४ त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति चाह १५ समास्त्वेते १६ अभिप्लवपञ्चाहा एवेति गौतमः अधिकृतो हि सः सत्रेषु १७ इतरश्चादृष्टः १८ अभ्यासश्चास्य न प्राकृतस्यापि कृतः पञ्चाहस्य १६ गौरीविताभ्यासङ्गयोरनादेशात् २० पञ्चमेऽभिषोमाग्रहणात् २१ अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहः २२ स द्वितीयः स तृतीयः इति चात्र परब्राह्मणम् २३ एष प्रत्ना वार्कजम्भे प्रतिपञ्चाहं यथा लोकं बृहद्रथन्तराश्च २४ एष प्रत्ना पूर्वे पक्षसि वार्कजम्भमुत्तरे २५ यद् विश्वजिति छन्दोमानुपयन्तीति षष्ठेषु स्युर्यथापचितौ २६ प्रणयस्थानेषु वाविशेषात् २७ पवमानेषु वावापस्थानत्वात् २८ पार्ष्ठिकास्त्वेव स्तोमाः स्युः २६ पृष्ठ्याश्छन्दोमा निर्मिताः ३०
इति द्राह्यायणश्रौतसूत्रे अष्टाविंशे पटले चतुर्थः खण्डः

28.5 पञ्चमः खण्डः
आञ्जनाभ्यञ्जनासु गार्हपत्य उपसत्सु सर्पींषि फाणयेयुः । पृथग्देवसुरभीणि यान्युक्तानि बाह्मणेन १ तैः सुत्यासूपकरणवेलायां सवनानां पूर्वेण हविर्धाने आसीना आञ्जीरन्नभ्यञ्जीरंश्च २ भुक्त्वाग्नीध्रीय एवेति गौतमः ३ अहरहरेतत् कुर्युरिति धानंजय्यशाण्डिल्यौ ४ सर्वस्तोम एवेति गौतमः ५ पृष्ठ्य एके ६ अभिप्लवेष्वेके ७ संवत्सरसंमितासु प्रथमं दाशरात्रिकं प्रायणीयं स्यादित्येके । त्रिवृदेव कार्यमित्याह ८ प्रायणीयं तु चोदयित्वा तस्य स्तोमविकारं गृह्णाति ९ दाशरात्रिकाणां चावयवप्रयोगो न विद्यते १० आवत्तेऽभिप्लवे शाक्वरवर्णं स्यादित्याचार्याः सांवत्सरिकस्य द्रव्यस्यानुग्रहायेति ११ चतुर्थस्त्वभिप्लवो लुप्तस्तेन सहोपेयाद्यथा पृष्ठ्येन जनित्रम् १२ संतनि पूर्वप्रयुक्तमावृत्तिसामत्वात् १३ अपत्यं संप्रयोगात् १४ यण्वं तु स्यात् १५ उपरिष्टाद्यदभिप्लवानां लोपस्थानं पूर्वस्मिन् पक्षसि तत्पुरस्तादावृत्तानाम् १६ एकस्मिंश्चैतदेव दृष्टम् १७ एतेनोक्तमेकषष्टिरात्रे १८ शतरात्रेऽभिप्रायमभिषुण्वन्ति । समानत्रभिषुण्वन्तीति सविकल्पः स्यात् १६ यावन्तः सुनुयुर्यथा सारस्वतेषु यत्र तु क्व च समाने देशे वा यथान्येषाम् २० अयान्त एव चक्रीभवन्ति सदोहविर्धानानि कारयित्वाहःसंस्थासु चक्राणि विपरिवर्तयेयुरित्याचार्यास्तदभिप्रायात्तद्रूपम् २१ अप्रयाणात् समानत्राभिषवः २२ अहरहरेतत् कुर्युरिति धानंजय्यशाण्डिल्यौ २३ अभिप्लव एवेति गौतमः २४ पृष्ठ्य एके २५ त्रिकद्रुकेष्वेके २६ उक्तकाला दीक्षा ब्राह्मणेन गवामयनस्य २७ वैशाखज्येष्ठौ तु विकल्पेते । चैत्रीपक्षेणाषाढश्च २८ षष्ठ्यां वा दीक्षित्वा सप्तदश दीक्षाः कुर्वीरन् २९ एतेनोक्तमनादेशे सांवत्सरिकानां सांवत्सरिकानाम् ३०
इति द्राह्यायणश्रौतसूत्रे अष्टाविंशे पटले पञ्चमः खण्डः ५