कल्किपुराणम्/अध्यायः ९

विकिस्रोतः तः

द्वितीयांशः) द्वितीयो ऽध्यायः) सूत उवाच)

कल्किः सरोवर+आभ्यासे जलाहरगवर्त्मनि

स्वच्छ-स्फटिक-सोपाने प्रवालाचितवेदिके))1

सरोज-सौरभ-व्यग्र-भ्रमद्भ्रमरनादिते

कदम्ब-पोतपत्रालि-वारित-आदित्य-दर्शने))2

समुवासासने चित्रे सदश्वेनावतारितः

कल्किः प्रस्थापयाम् आस शुकं पद्माश्रमं मुदा))3

स नागेश्वर-मध्य-स्थः शुको गत्वा ददर्श ताम्

हर्म्यस्थां बिसिनीपत्र-शायिनीं सखीभिर् वृताम्))4

निश्वासवाततापेन म्लायतीं वदन+अम्बुजम्

उत्क्षिपन्तीं सखीदत्त-कमलं चन्दनो’क्षितम्))5

रेवा-वारिपरिस्नातं परागास्यं समागतम् (written also «परागाढ्यां»)

धृतनीरं रसगतं निन्दन्तीं पवनं प्रियम्))6

शुकः स-करुणः साधु-वचनैस् ताम् अतोषयत्

सा) त्वमेह्येहि) ते स्वस्ति स्वागतं? स्वस्ति मे शुभे!))7

गते त्वय्य् अतिव्यग्राहं शान्तिस् ते ऽस्तु रसायनात्

रसायनं दुर्लभं मे) सुलभं ते शिवाश्रमे))8

क्व मे भाग्य-विहीनाया इहैव वरवर्णिनि

देवि! तं सरसस्तीरे प्रतिष्थाप्यागता वयम्))9

एउअमन्योन्यसंवाद-मुदितात्म-मनोरथे

मुखं मुखेन नयनं नयने सादृता ददौ))10

विमला मालिनी लोला कमला कामकन्दला

विलासिनी चारुमती कुमुदे’त्य् अष्ट-नायिकाः))11

सख्य एता मतास् ताभिर् जल-क्रीडार्थमुद्यता

पद्मा प्राह) सरस्तीरम् आयान्त्व् एता मया स्त्रियः))12

इत्य् आख्यायाशु शिबिकाम् आरुह्य परिवारिता

सखीभिश् चारुवेशाभिर् भूत्वा स्वान्तः पुराद् बहिः

प्रययौ त्वरितं द्रष्तुं भैष्मी यदु-पतिं यथा))13 («=रुक्मिणी»)

जनाः पुमांसः पथि ये पुरस्थाः) प्रदुद्रुवुः स्त्रीत्वभयाद् दिगन्तरम्) शृङ्गाटके वा विपणिस्थिता ये) निजाङ्गगास्थापित-पुण्यकार्याः))14

निवारितां तां शिबिकां वहन्त्यो) नार्यो ऽतिमत्ता बलवत्तराश् च)

पद्मा शुको’क्त्या तद् उपर्युपस्था) जगाम ताभिः परिवारिताभिः))15

सरोजलं सारस-हंस-नादितं) प्रफुल्ल-पद्मो’द्भव-रेणु-वासितम्)

चेरुर्विगाह्याशु सुधाकरालसाः) कुमुद्वतीनामुदयाय शोभनाः))16

तासां मुखामोदमदान्ध-भृङ्गा) विहाय पद्मानि मुख+अरविन्दे)

लग्नाः सुगन्धाधि-कमाकलय्य) निवारिताश् च+ अपि न तत्यजुस् ते))17

हासोपहासैः सरसप्रकाशैर्) वाद्यैश् च नृत्यैश् च जले विहारैः)

करग्रहैस् ता जलयोधनार्ताश्) चकर्षताभिर् वनिताभिर् उच्चैः))18

सा काम-तप्ता मनसा शुको’क्तिं) विविच्य पद्मा सखिभिः समेता)

जलात् समुत्थाय महार्ह-भूषा)

जगाम निर्दिष्ट-कदम्ब-षण्डम्))19 (निर्दिष्ट= shown, suggested)

मुखे शयानं मणिवेदिकागतं) कल्किं पुरस्ताद् अतिसूर्यवर्चसम्)

महामणिव्रातविभूषणाचितं) शुकेएन सार्धं तमुदैक्षतेशम्))20

तमाल-नीलं कमला-पतिं प्रभुं) पीताम्बरं चारु-सरोज-लोचनम्)

आजानुबाहुं पृथुपीनवक्षसं) श्रीवत्स-सत्कौस्तुभ-कान्तिराजितम्))21

तद् अद्भुतं रूपम् अवेक्ष्य पद्मा) सस्तम्भिता विस्मृत-सत्क्रियार्था)

सुप्तं तु संबोधयितुं प्रवृत्तं) निवारयाम् आस विशङ्कितात्मा))22

कदाचिद् एषो ऽतिबलो ऽतिरूपी) मद् दर्शनात् स्त्रीत्वम् उपैति साक्षात्)

तद+अत्र किं मे भविता भवस्य) वरेण शाप-प्रतिमेन लोके))23

चराचर+आत्मा जगताम् अधीशः) प्रबोधितस् तद् धृदयं विविच्य)

ददर्श पद्मां प्रिय-रूप-शोभां) यथा रमा श्री-मधुसूदनाग्रे))24

संवीक्ष्य मायाम् इव मोहिनीं तां) जगाद कामाकुलितः स कल्किः)

सखीभिरीशां समुपागतां तां) कटाक्ष-विक्षेपविनामितास्याम्))25

इहैहि सुस्वागतम् अस्तु भाग्यात्) समागमस् ते कुशलाय मे स्यात्)

तव+अनने’न्दुः किल कामपूरत+अपाप-नोदाय सुखाय कान्ते!))25

लोलाक्षि! लावण्य-रसामृतं ते) कामाहिदष्टस्य विधातुरस्य)

तनोतु शान्तिं सुकृतेन कृत्या) सुदुर्लभां जीवनम् आश्रितस्य))27

बाहू तवै’तौ कुरुतां मनोज्ञौ) हृदि स्थितं काममुदन्तवासम्)

चार्व्-आयतौ चारु-नख+अङ्कुशेन) द्विपं यथा सादिविदीर्ण-कुम्भम्))28

स्तनाव् इमाव् उत्थित-मस्तकौ ते) काम-प्रतोदाव् इव वाससाक्तौ)

ममोरसा भिन्न-निज+अभिमानौ) सुवर्तुलौ व्यादिशतां प्रियं मे))29

कान्तस्य सोपानम् इदं वलित्रयं) सूत्रेण लोमावलिलेखलक्षितम्)

विभाजितं वेदिविलग्नमध्यमे!) कामस्य दुर्गाश्रयम् अस्तु मे प्रियम्))30

रम्भोरु! सम्भोगसुखायमे स्यान्) नितम्बबिम्बं पुलिनोपमं ते)

तन्वङ्गि! तन्व्-अंशुकसंगशोभं) प्रमत्तकामाविमदो’द्यमालम्))31

पादाम्बुजं ते ऽङ्गुलि-पत्र-चित्रितं) वरं मरालक्वण-नूपुरावृतम्)

कामाहिदष्टस्य ममास्तु शान्तये) हृदि स्थितं पद्मघने सुशोभने))32

श्रुत्वै’तद् वचन+अमृतं कलिकुलध्वंसस्य कल्केर् अलं)

दृष्ट्वा सत्पुरुषत्वमस्य मुदिता पद्मा सखीभिर् वृता)

कान्तं क्लान्तमना कृताञ्जलिपुटा प्रोवाच तत्सादरम्)

धीरं धीरपुरस्कृतं निजपतिं नत्वा नमत्कन्धरा))33

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांसे पद्मा-कल्कि-साक्षात्-संवादो नाम द्वितीयो’ध्यायः))2