कल्किपुराणम्/अध्यायः ७

विकिस्रोतः तः

सप्तमो ऽध्यायः)

शुक उवाच))

विष्न्वर्चनं शिवेनोक्तं श्रोतुम् इच्छाम्य् अहं शुभे

धन्यासि कृतपुण्यासि शिव-शिष्यत्वम् आगता))1

अहं भाग्यवशादत्र समागम्य तवान्तिकम्

शृणोमि परम+आश्चर्यं कीराकारनिवारणम्))2

भगवद्-भक्ति-योगञ् च जप-ध्यान-विधिं मुदा

परमानन्द-सन्दोह-दान-दक्षं श्रुति-प्रियम्))3

पद्मो’वाच))

श्री-विष्णोर् अर्चनं पुण्यं शिवेन परि-भाषितम्

यच् छ्रद्धया+अनुष्ठितस्य श्रुतस्य गदितस्य च))4

सद्यः पाप-हरं पुंसां गुरु-गो-ब्रह्म-घातिनाम्

समाहितेन मनसा शृणु कीर यथोदितम्))5

कृत्वा यथोक्तकर्माणि पूर्वाह्णे स्नानकृच्छुचिः

प्रक्षाल्य पाणी पादौ च स्पृष्ट्वापः स्वासने वसेत्))6

प्राचीमुखः संयतात्मा साङ्गन्यासं प्रकल्पयेत्

भूत-शुद्धिं ततो ऽर्घ्यस्य स्थापनं विधिवच्चरेत्))7

ततः केशवकृत्यादि-न्यासेन तन्मयो भवेत्

आत्मानं तन्मयं ध्यात्वा हृदिस्थं स्वासने न्यसेत्))8

पाद्य+अर्घ्य+आचमनीयाद्यैः स्नानवासोविभूषणैः

यथो’पचारैः सम्पूज्य मूल-मन्त्रेण देशिकः))9

ध्यायेत् पादादि-केशान्तं हृदयाम्बुज-मध्यगम्

प्रसन्न-वदनं देवं भक्ताभीष्ट-फल-प्रदम्))10

ओं नमो नारायणाय स्वाहा)

योगेन सिद्धविबुधैः परिभाव्यमानं

लक्ष्म्यालयं तुलसिकाञ्चितभक्तभृङ्गम्) प्रोत्तुङ्गरक्तनखरांगुलिपत्रचित्रं

गङ्गारसं हरिपदाम्बुजम् आश्रये ऽहम्))11

गुम्फन्मणिप्रचयघट्टितराजहंस-

सिञ्चत्सुनूपुरयुतं पदपद्मवृन्तम्)

पीताम्बराञ् च लविलोलवलत्पताकं

स्वर्ण-त्रिवक्र-वलयञ् च हरेः स्मरामि))12

जंघे सुपर्णगलनीलमणिप्रवृद्धे

शोभास्पदारुणमणिद्युतिचंचुमद्ये)

आरक्तपादतललम्बनशोभमाने

लोकेक्षणोत्सवकरे च हरेः स्मरामि))13

ते जानुनी मखपतेर् भुजमूलसङ्ग-(सङ्ग= )

रङ्गोत्सवावृततडिद्वसने विचित्रे

चञ्चत्पतत्रमुखनिर्गतसामगीत-

विस्तारितात्मयशसी च हरेः स्मरामि))14

विष्नोः कटिं विधिकृतान्तमनोजभूमिं

जीवाण्डकोचगणसंगदुकूलमध्याम्)

नानागुणप्रकृतिपीतविचित्रवस्त्रां

ध्यायेन् निबद्धवसनां खगपृष्ठसंस्थाम्))15 शातोदरं भगवतस्त्रिवलिप्रकाशम्

आवर्तनाभिविकसद्विधि-जन्म-पद्मम्)

नाडीनदीगणरसोत्थसितान्त्रसिन्धुं

ध्यायेऽण्डकोशनिलयं तनु-लोम-रेखम्))16

वक्षः पयोधितनयाकुचकुङ्कुमेन

हारेण कौस्तुभ-मणि-प्रभया विभातम्)

श्रीवत्स-लक्ष्म हरिचन्दनजप्रसून-(writtenalso हरसंवरणप्रसूनमालाचितम्)

मालाचितं भगवतः सुभगं स्मरामि))17

बाहू सुवेशसदनौ वलयाङ्गदादि-

शोभास्पदौ दुरित-दैत्य-विनाश-दक्षौ)

तौ दक्षिणौ भगवतश् च गदासुनाभ-

तेजोर्जितौ सुललितौ मनसा स्मरामि))18

वामौ भुजौ मुररिपोर् धृतपद्मशंखौ

श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ) रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ

पद्मालयाप्रियकरौ रुचिरौ स्मरामि))19

कण्थं मृणालममलं मुखपङ्कजस्य

लेखात्रयेण वनमालिकया निवीतम्)

किंवा विमुक्तिवशमन्त्रकसत्फलस्य

वृन्तं चिरं भगवतः सुभगं स्मरामि))20

वक्त्राम्बुजं दशनहासविकाशरम्यं

रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम्)

सन्मानसोद्भवचलेक्षणपत्रचित्रं

लोकाभिरामममलन्च हरेः स्मरामि))21

सूरात्मजावसथगन्धविदं सुनासं

भ्रूपल्लवं स्थितिलयोदयकर्म-दक्षम्)

कामोत्सवं च कमलाहृदयप्रकाशं

संचिन्तयामि हरिवक्त्रविलासदक्षम्))22 कर्णौ लसन्-मकरकुण्डल-गन्डलोलौ

नानादिशाञ् च नभसश् च विकासगेहौ)

लोलालकप्रचयचुम्बनकुञ्चिताग्रौ)

लग्नौ हरेर् मणि-किरीटतटे स्मरामि))23

भालं विचित्रतिलकं प्रियचारुगन्ध-

गोरोचनारचनया ललनाक्षिसख्यम्)

ब्रह्मौक-धाम-मणिकान्तकिरीटजुष्तं

ध्यायेन् मनोनयनहारकमीश्वरस्य))24

श्री-वासुदेवचिकुरं कुटिलं निबद्धं

नाना-सुगन्धि-कुसुमैः स्वजनादरेण) («कुमुमैः» printing error I corrected)

दीर्घं रमाहृदयगाशमनं धृनन्तं)

ध्यायेऽम्बुवाह-रुचिरं हृदय+अब्ज-मध्ये))25

मेघाकारं सोम-सूर्य-प्रकाशं) सुभ्रून्नसं चक्रचापैकमानम्)

लोकातीतं पुण्डरीकायताक्षं) विद्युच्चैलञ् च+अश्रये ऽहं त्वपूर्वम्))26

दीनं हीनं सेवया वेदवत्या पापैस् तापैः पूरितं मे शरीरम्)

लोभाक्रान्तं शोक-मोह+अधिविद्धं कृपादृष्ट्या पाहि मां वासुदेव))27 (कृपादृष्ट्या 1st syllable ought to be long, so correct to कूपादृष्ट्या ) कृपादृष्टि= compassionate looking कूपे=in the well)

ये भक्त्याद्या ध्यायमानां मनोज्ञां व्यक्तिं विष्नोः षोडस-श्लोक-पुष्पैः)

स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति))28

पद्मे’रितम् इदं पुण्यं शिवेन परिभाषितम्

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))29

पठन्ति ये महाभागास् ते मुच्यन्ते ऽहसो ऽखिलात्

धर्म+अर्थ-काम-मोक्षाणां परत्रेह फलप्रदम्))30

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये हरि-भक्ति-विवरणं-नाम-सप्तमो ऽध्यायः))7)) समाप्तश्चायं प्रथमांशः))