कल्किपुराणम्/अध्यायः ६

विकिस्रोतः तः

षष्ठो ऽध्यायः)

शुक उवाच)

ततः सा विस्मित-मुखी पद्मा निज-जनैर् वृता

हरिं पतिं चिन्तयन्ती प्रो’वाच विमलां स्थिताम्))1

विमले! किं कृतं धात्रा ललाटे लिखनं मम

दर्शनाद् अपि लोकानां पुंसां स्त्रीभावकारकम्))2

ममापि मन्दभाग्यायाः पापिन्याः शिव-सेवनम्

विफलत्वम् अनुप्राप्तं बीजम् उप्तं यथोषरे))3

हरिर् लक्ष्मी-पतिः सर्व-जगताम् अधिपः प्रभुः

मत् कृते ऽप्य् अभिलाषं किं करिष्यति जगत्-पतिः))4

यदि शम्भोर् वचो मिथ्या यदि विष्णुर् न मां स्मरेत्

तद+ अहम् अनले देहं त्यक्ष्यामि हरिभाविता))5

क्व च+अहं मानुषी दीना क्वास्ते देवो जनार्दनः

निगृहीता विधात्रा’हं शिवेन परि-वञ्चिता))6

विष्णुना च परि-त्यक्ता मदन्या कात्र जीवति))7

इति नाना विलापिन्या वचनं शोचन+आश्रयम्

पद्मायाश्चारुचेष्टायाः श्रुत्वायातस्तवान्तिके))8

शुकस्य वचनं श्रुत्वा कल्किः परमविस्मितः

तं जगाद पुनर्याहि पद्मां बोधयितुं प्रियाम्))9

मत् सन्देशहरो भूत्वा मद् रूप-गुण-कीर्तनम्

श्रावयित्वा पुनः कीर! समायास्यसि बान्धव))10

सा मे प्रिया पतिर् अहम् तस्या दैव-विनिर्मितः

मध्यस्थेन त्वया योगमावयोश् च भविष्यति))11

सर्व-ज्ञो ऽसि विधि-ज्ञो ऽसि काल-ज्ञो ऽसि कथामृतैः

तामाश्वास्य ममाश्वासकथास् तस्याः समाहर))12

इति कल्केर् वचः श्रुत्वा शुकः परमहर्षितः

प्रणम्य तं प्रीतमनाः प्रययौ सिंहलं तुअरन्))13

खगः समुद्रपारेण स्नात्वा पीत्वामृतं पयः

बीजपूरफल+आहारो ययौ राज-निवेशनम्))14

तत्र कन्यापुरं गत्वा वृक्षे नागे’श्वरे वसन्

पद्माम् आलोक्य तां प्राह शुको मानुषभाषया))15

कुशलं ते वरारोहे! रूपयौवनशालिनि!

त्वां लोल-नयनां मन्ये लक्ष्मी-रूपाम् इव+अपराम्))16

पद्म+अननां पद्म+गन्धां पद्म-नेत्रां कर+अम्बुजे

कमलं कालयन्तीं त्वां लक्षयामि परां श्रियम्))17

किं धात्रा सर्व-जगतां रूपा-लावण्य-सम्पदाम्

निर्मिता+असि वरारोहे! जीवानां मोह-कारिणि!))18

इति भाषितम् आकार्ण्य कीरस्य +अमितम् अद्भुतम् (also कीरस्यामृतम् written )

हसन्ती प्राह सा देवी तं पद्मा पद्म-मालिनी))19

कस् त्वं कस्माद् आगतो ऽसि कथं मां शुक-रूप-धृक्

देवो वा दानवो वा त्वम् आगतो ऽसि दयापरः))20 शुक उवाच)

सर्व-ज्ञो ऽहम् कामगामी सर्व-शास्त्र+अर्थ-तत्त्व-वित् (कामगामी= )

देव-गन्धर्व-भूपानां सभासु परि-पूजितः))21

चरामि स्वे’च्छया खे त्वाम् ईक्षण+अर्थम् इह+अगतः

त्वाम् अहं हृदि संतप्तां त्यक्त-भोगां मनस्विनीम्))22

हास्यालाप-सखीसङ्ग-देहाभरण-वर्जिताम्

विलोक्याहं दीन-चेताः पृच्छामि श्रोतुम् ईरितम्

कोकिलालप-सन्ताप-जनकं मधुरं मृदु))23

तव दन्तौष्ठ-जिह्वाग्र-लुलित+अक्षर-पङ्क्तयः

यत् कर्णकुहरे मग्नास् तेषां किं वर्ण्यते तपः))24

सौकुमार्यं शिरीषस्य क्व कान्तिर् वा निशाकरे

पीयूषं क्व वदन्त्य् एव+आनन्दं ब्रह्मणि ते बुधाः))25 (written also ते ऽधुना)

तव बाहुलताबद्धा ये पाश्यन्ति सुधाननम् («पास्यन्ति»)

तषा तपो-दान-जपैर् व्यर्थैः किं जनयिष्यति))26

तिलक+अलक-संमिश्रं लोल-कुण्डल-मण्दितम्

लोले’क्षणो’ल्-लसद्-वक्त्रं पश्यन्तां न पुनर्-भवः))27

बृहद्रथ-सुते! स्वाधिं वद भामिनि यत् कृते (others: «यत् कृतम्»)

तपः क्षीणाम् इव तनुं लक्षयामि रुजं विना

कनक-प्रतिमा यद्वत् पांसुभिर् मलिनीकृता))28(others:: «कनक-प्रतिमं तद्वत्»)

पद्मो’ वाच)

किं रूपेण कुलेन+अपि धनेन+अभिजनेन वा

सर्व निष्फलतामेति यस्य दैवमदक्षिणम्))29

श्रुणु कीर) समाख्यानं यदि वा विदितं तव (others: श्रुणु कीर! ममाख्यानं)

बाल्य-पौगण्ड-कैशोरे हर-सेवां करोम्य् अहम्))30

(place names)

तेन पूजाविधानेन तुष्तो भूत्वा महेश्वरः

वरं वरय पद्मे! त्वम् इत्य् आह प्रियया सह))31

लज्जया ऽधोमुखीमग्रे स्थितां मां वीक्ष्य शङ्करः

प्राह ते भविता स्वामी हरिर् नारायणः प्रभुः))32

देवो वा दानवो वान्यो गन्धर्वो वा तवेक्षणात्

कामेन मनसा नारी भविष्यति न संशयः))33

इति दत्त्वा वरं सोमः प्राह विष्न्वर्चनं यथा

तथा+अहं ते प्रवक्ष्यामि समाहितमनाः शृणु))34

एताः सख्यो नृपाः पूर्वमाहृता ये स्वयंवरे

पित्रा धर्मार्थिना दृष्ट्वा रम्यां मां यौवन+अन्विताम्))35 स्वागतास्ते सुखासीना विवाहकृतनिश्चयाः

युवानो गुणवन्तश्च रूपद्रविणसम्मताः))36

स्वयंवरगतां मां ते विलोक्य रुचिर-प्रभाम्

रत्न-माल+अश्रितकरां निपेतुः काम-मोहिताः))37

तत उत्थाय सम्भ्रान्ताः संप्रेक्ष्य स्त्रीत्वमात्मनः

स्तनभार-नितम्बेन गुरुणा परिणामिताः))38

ह्रिया भिया च शत्रूणां मित्राणाम् अतिदुःखदम्

स्त्रीभावं मनसा ध्यात्वा मामेवानुगताः शुक))39

परिचर्यो हररताः सख्यः सर्व-गुण+अन्विताः

मया सह तपो ध्यानं पूजां कुर्वन्ति सम्मताः))40

तद् उदितम् इति संनिशम्य कीरः श्रवणसुखं निज-मानसप्रकाशम्)

समुचितवचनैः प्रतीक्ष्य पद्माम् उरहरयजनं पुनः प्रचष्ते))41

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये शुक-पद्मा-संवादे षष्तो ऽध्यायः))6