कल्किपुराणम्/अध्यायः ५

विकिस्रोतः तः

पञ्चमो’ऽध्यायः)

शूक उवाच)

गते बहुतिथे काले पद्मां वीक्ष्य बृहद्रथः

निरूढ-यौवनां पुत्रीं विस्मितः पाप-शङ्कया))1

कौमुदीं प्राह महिषीं पद्मो’द्वाहे ऽत्र कं नृपम्

वरयिष्यामि सुभगे! कुल-शील-समन्वितम्))2

सा तम् आह पतिं देवी शिवेन प्रति भाषितम्

विष्णुरस्याः पतिर् इति भविष्यति न संशयः))3

इति तस्यावचः श्रुत्वा राजा प्राह कदे’ति ताम्

विष्नुः सर्वगुहावासः पाणिमस्या ग्रहीष्यति))4

न मे भाग्योओदयः कश्चिद् येन जामातरं हरिम्

वरयिष्यामि कन्यार्थे वेदवत्या मुनेर् यथा))5

इमां स्वयंवरां पद्मां पद्माम् इव महोदधेः

मथने ऽसुर-देवानां तथा विष्णुर् ग्रहीष्यति))6

इति भूप-गणान् भूपः समाह्वय पुरस्कृतान्

गुण-शील-वयोरूप-विद्याद्रविण-संवृतान्))7

स्वयंवरार्थं पद्मायाः सिंहले बहु-मङ्गले

विचार्य कारयामास स्थानं भूपनिवेशनाम्))8

तत्रायाता नृपाः सर्वे विवाहकृतनिश्चयाः

निज-सैन्यैः परि-वृताः स्वर्ण-रत्न-विभूषिताः))9

रथान् गजान् अश्व-वरान् समारूढा महाबलाः

श्वेतच्-छत्रकृतच्-छायाः श्वेतचामर-वीजिताः))10

शस्त्र+अस्त्र-तेजसा दीप्ता देवाख् सेन्द्रा इव +अभवन्

रुचिराश्वः सु-कर्मा च मदिराक्षो दृढाशुगः))11

कृष्णसारः पारदश् च जीमूतः क्रूरमर्दनः

काशः कुशाम्बुर् वसुमान् कङ्कः कथन-सञ्जयाव्))12

गुरु-मित्रः प्रमाथी च विजृम्भः सृञ्जयो ऽक्षमः (also read सन्जयो)

एते चान्ये च बहवः समायाता महाबलाः))13

विविशुस्ते रङ्गगताः स्व-स्वस्थानेषु पूजिताः

वान्द्यताण्डव-संहृष्टाश् चित्रमाल्याम्बराधराः))14

नाना-भोग-सुखो’द्रिक्ताः कामरामा रतिप्रदाः

तानालोक्य सिंहलेशः सुआं कन्यां वरवर्निनीम्))15

गौरीं चन्द्राननां श्यामां तारहारविभूषिताम्

मणिमुक्ताप्रवालैश् च सर्व+अङ्ग+अलंकृतां शुभाम्))16

किं मायां मोहजननीं किं वा कामप्रियां भुवि

रूप-लावण्य-सम्पत्त्या न च+अन्याम् इह दृष्टवान्))17

स्वर्गे क्षितौ वा पाताले ऽप्य् अहं सर्वत्रगो यदि

पश्चाद्-दासी-गणाकीर्णां सखीभिः परिवारिताम्))18

दैवारिकैर् वेत्रहस्तैः शासितान्तः पुराद्बहिः

पुरोबन्दि-गणाकीर्णां प्रापयामास तां शनैः))19

नूपुरैः किङ्किणीभिश् च क्वणन्तीं जनमोहिनीम् (नूपुर= )

स्वागतानां नृपाणाञ् च कुल-शील- गुणान् भहून्))20 शृण्वन्ती हंसगमना रत्न-माला-करग्रहा

रुचिरा+अपाङ्ग-भङ्गेन प्रेक्षन्ती लोल-कुण्डला))21(or रुधिर, that letter is different than ordinary)

नृत्यत्-कुन्तलसोपान-गण्ड-मण्डल-मण्दिता

किञ्चित् स्मेरो’ल्-लसद्-वक्त्र-दशनद्योतदीपिता))22

वेदी-मध्यारुणक्षौम-वसना कोकिल-स्वना

रूप-लावण्य-पण्येन क्रेतुकामा जगत्-त्रयम्))23

समागतां तां प्रसमीक्ष्य बूपाः संमोहिनीं कामविमूढचित्ताः)

पेतुः क्षितौ विस्मृतवस्त्र-शस्त्राः रथ+अश्वमत्तद्विपवाहनास्ते))24

तस्याः स्मरक्षोभनिरीक्षणेन स्त्रियो बभूवुः कमनीयरूपाख्)

बृहन्-नितम्ब-स्तनभारनम्राः सुमध्यमास्-तत्स्मृतिजानरूपाख्))25

विलासहासव्यसनातिचित्राः कान्ताननाः शोण-सरोज-नेत्राः)

स्त्री-रूपमात्मानमवेक्ष्य भूपास् ताम् अन्व्-अगच्छन्विशदानुवृत्त्या))26

अहं वटस्थः परिधर्षितात्मा पद्मा-विवाहो’त्सव-दर्शनाकुलः)

तस्या वचो ऽन्तर्-हृदि दुःखितायाः श्रोतुं स्थितः स्त्रीत्वामितेषु तेषु))27

जहीहि कल्के चमलाविलापं श्रुतं विचित्रं जगताम् अदीश)

गते विवाहो’त्सव-मङ्गले सा शिवं शरण्यं हृदये निधाय))28

तान् दृष्ट्वा नृपतीन् गज+अश्व-रथिभिस् त्यक्तान् सखित्वं गतान्) (written also तिऽक्त्वा)

स्त्रीभावेन समन्विताननुगतान् पद्मां विलोक्यान्तिके)

दीना त्यक्त-विभूषणा विलिखती पदाङ्गुलैः कामिनी)

ईशं कर्तुं निज-नाथम् ईश्वर-वचस् तथ्यं हरिं सा ऽस्मरत्))29

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये पद्मा-स्वयंवरे भूपतीनां स्त्रीत्वकथनं-नाम-पञ्चमो ऽध्यायः))5