कल्किपुराणम्/अध्यायः ४

विकिस्रोतः तः

चतुर्थो ऽध्यायः)

सूत उवाच

ततः कल्किः सभामध्ये राजमानो रविर् यथा

बभाषे तं नृपं धर्म-मयो धर्मान् द्विज-प्रियान्))1

कल्किर् उवाच

कालेन ब्रह्मनो नाशे प्रलये मयि सङ्गताः

अहम् एव+आसम् एव+अग्रे नान्यत् कार्यम् इदं मम))2

प्रसुप्त-लोक-तन्त्रस्य द्वैत-हीनस्य च+आत्मनः

महानिशान्ते रन्तुं मे समुद्भूतो विराट् प्रभुः))3

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात्

तद् अङ्गजो’ऽभवद् ब्रह्मा वेद-वक्त्रो महाप्रभुः))4

जीवोपाधेर् मम+अंशाच् च प्रकृत्या मायया स्वया

ब्रह्मोपादिः स सर्वज्ञो मम वाग्-वेद-शासितः))5

ससर्ज जीवजातानि काल-माय+अंश-योगतः

देवा मन्व्-आदयो लोकाः स-प्रजापतयः प्रभुः))6

गुणिन्या मायय+अंशा मे नानोपाधाव् ससर्जारे (=wrong, I correct to ससर्जसे)

सो’पाधय इमे लोका देवाः सस्थाणुजङ्गमाः))7

मम+अंशा मायया सृष्टा यतो मय्याविशंल्लये (I correct to मय्य् आविशत् लये)

एवं विधा ब्राह्मणा ये मच् छरीरा मद् आत्मिकाः))8

माम् उद्धरन्ति भुवने यज्ञ+अध्ययन-सत्क्रियाः

मां प्रसेवन्ति शंसन्ति तपो-दान-क्रियास्व् इह))9

स्मरन्त्य् आमोदयन्त्य् एव नान्ये देवादयस् तथा

ब्राह्मणा वेद-वच्तारो वेदा मे मूर्तयः पराः))10

तस्मादिमे  ब्राह्मणजास् तैः पुष्टास् त्रिजगज्-जनाः

जगन्ति मे शरीराणि तत् पोषे ब्रह्मणो वरः))11

तेन+अहं तान् नमस्यामि शुद्ध-सत्त्व-गुण+आश्रयः

ततो जगन्-मयं पूर्वं मां सेवन्तेऽखिल-आश्रयाः))12

विशाखयूप उवाच

विप्रस्य लक्षणं ब्रूहि त्वद् भक्तिः का च तत् कृता

यतस् तव +अनुग्रहेण वाग्बाणा ब्राह्मणाः कृताः))13

कल्किर् उवाच

वेदा माम् ईश्वरं प्राहुर् अव्यक्तं व्यक्तिमत् परम्

ते वेदा ब्राह्मण-मुखे नाना-धर्मे प्रकाशिताः))14

यो धर्मो ब्रह्मणानां हि सा भक्तिर् मम पुष्कला

तया+अहं तोषितः श्रीशः संभवामि युगे युगे))15

उर्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः

तन्तुत्रयमधोवृत्तं यज्ञ-सूत्रं विदुर्बुधाः))16

त्रिगुणं तद्-ग्रन्थि-युक्तं वेद-प्रवरसंमितम्

शिरोधरान्-नाभि-मध्यात् पृष्ठ-अर्ध-परिमाणकम्))17

यजुर्-विदां नाभिमितं सामगानामयं विधिः

वामस्कन्धेन विधृतं यज्ञ-सूत्रं बल-प्रदम्))18

मृद्-भस्म-चन्दन+आद्यैस् तु धारयेत् तिलकं द्विजः

भाले त्रि-पुण्द्रं कर्म+अङ्गं केश-पर्यन्तम् उज्ज्वलम्))19

पुण्द्रम् अङ्गुलिम् आनन्तु त्रि-पुण्द्रं तत् त्रिधा कृतम्

ब्रह्म-विष्णु-शिव+आवासं दर्शनात् पाप-नाशनम्))20 ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः

गात्रे तीर्थानि रागाश् च नाडीषु प्रकृतिस् त्रिवृत्))21

सावित्री कण्थ-कुहरा हृदयं ब्रह्म-संज्ञितम्

तेषां स्तन+अन्तरे धर्मः पृष्ठोऽदर्मः प्रकीर्तितः))22

भू-देवा ब्राह्मणा राजन्! पूज्या वन्द्याः सद्-उक्तिभिः

चतुर्-आश्रम्य-कुशला मम धर्म-प्रवर्तकाः))23

बालाश् च+अपि ज्ञान-वृद्धास् तपो-वृद्धा मम प्रियाः

तेषां वचः पालयितुम् अवताराः कृता मया))24

महाभाग्यम् ब्राह्माणानां सर्व-पाप-प्र-णाशनम्

कलि-दोष-हरं श्रुत्वा मुच्यते सर्वतो भयात्))25

इति कल्किर् उवाच -वचः श्रुत्वा कलि-दोष-विनाशकम् (so must be corrected)

प्रणम्य तं शुद्धमनाः प्रययौ वैष्णवाग्रणीः))26 (अग्रणीः = )

गते राजनि सन्ध्यायां शिव-दत्त-शुको बुधः

चरित्वा कल्कि-पुरतः स्तुत्वा तं पुरतः स्थितः))27

तं शुकं प्राह कल्किस् तु सस्मितं स्तुति-पाठकम्

स्वागतं भवता कस्माद् देशात् किं खादितं ततः))28

शुक उवाच)

शृणु नाथ! वचो मह्यं कौतूहल-समन्वितम्

अहं गतश् च जलधेर् मध्ये सिंहल-संज्ञके))29

यथा’वृत्तं द्वीप-गतं तच् चित्रं श्रवण-प्रियं

बृहद्रथस्य नृ-पतेएः कन्यायाश् चरितामृतम्))30

कौमुद्याम् इह जाताया जगतां पाप-नाशनम्

चरितं सिंहले द्विपे चातुर्-वर्ण्य-जनावृते))31

प्रासाद-हर्म्य-सदन-पुर-राजि-विराजिते (svarNa--latA] fं ` gold creeper ' , Cardiospermum Halicacabum L)

रत्न-स्फाटिक-कुड्यादि-स्वर्णलताभिर् विभूषिते))32 («स्वर्लताभिर्» be corrected)

स्त्रीभिर् उत्तम-वेशाभिः पद्मिनीभिः समावृते

सरोभिः सारसैर् हंसैर् उपकूल-जलाकुले))33

भृङ्ग-रंग-प्रसंगाढ्ये पद्मैः कह्लार-कुन्दकैः (or: कह्लार-हुल्लकैः)

नाना+अम्बुज-लताजाल-वनो’पवन-मण्दिते))34

देशे बृहद्रथो राजा महा-बल-पराक्रमः

तस्य पद्मावती कन्या धन्या रेजे यशस्विनी))35 (पद्मावती named)

भुवने दुर्लभा लोके ऽप्रतिमा वर-वर्णिनी

काम-मोह-करी चारु-चरित्रा चित्र-निर्मिता))36

(चारु= )

शिव-सेवापरा गौरी यथा पूज्या सुसम्मता

सखीभिः कन्यकाभिश् च जप-ध्यान-परायणा))37

ज्ञात्वा ताञ् च हरेर् लक्ष्मीं समुद्भूतां वरांगनाम् (written also वराननाम्)

हरः प्रादुर् अभूत् साक्षात् पार्वत्या सह हर्षितः))38

सा तमालोक्य वरदं शिवं गौरी-समन्वितम्

लज्जिताधोमुखी किञ्चिन् नो’वाच पुरतः स्थिता))39

हरस् ताम् आह सुभगे! तव नारायणः पतिः

पाणिं ग्रहीष्यति मुदा नान्यो योग्यो नृप+आत्मजः))40

काम-भावेन भुवने ये त्वां पश्यन्ति मानवाः

तेनैव वयसा नार्यो भविष्यन्त्य् अपि तत् क्षणात्))41

देव+असुरास् तथा नागा गन्धर्वाश् चारण+आदयः

त्वया रन्तुं यथा काले भविष्यन्ति किल स्त्रियः))42

विना नारायणं देवं त्वत् पाणि-ग्रहण+अर्थिनम्

गृहं याहि तपस्-त्यक्त्वा भोग+अयतनम् उत्तमम्))43 (“a place of enjoyments”)

मा क्षोभय हरेः पत्नि कमले विमलं कुरु (vocative)

इति दत्त्वा वरं सोमस् तत्रैव +अन्तर्-दधे हरः))44

हर-वरम् इति सा निशम्य पद्मा समुचितम् आत्म-मनोरथ-प्रकाशम्)

विकसित-वदना प्रणम्य सोमं निज-जन-कालयम् आविवेश रामा))45

इति श्री कल्कि-पुराने ऽनुभागवते भविष्ये हर-वर-प्रदानं-नाम चतुर्थो ऽध्यायः))4