कल्किपुराणम्/अध्यायः ३५

विकिस्रोतः तः

तृतीय+अंशः) एकविंशो ऽध्यायः)

अत्र-अपि शुक-संवादो मार्कण्देयेन धीमता)

अधर्म-वंश-कथनं कलेर् विवरणं ततः))1

देवानां ब्रह्म-सदन-प्रयाणं गोभुवा सह) («गो-रूप-धारी पृथ्वीके साथ»)

ब्रह्मणो वचनाद् विष्णोर् जन्म विष्णुयशो-गृहे))2

सुमत्यां स्व+अंशकैर् भ्रातृ-चतुर्भिः शम्भले पुरे)

पितुः पुत्रेण संवादस् तथो’पनयनं हरेः))3

पुत्रेण सह संवासो वेद+अध्ययनम् उत्तमम्)

शस्त्र+अस्त्राणां परिज्ञानं शिव-संदर्शनं ततः))4

कल्केः स्तवं शिवपुरो वर-लाभः शुकापनम्)

शम्भलागमनं चक्रे ज्ञातिभ्यो वर-कीर्तनम्))5

विशाखयूप-भूपेन निज-सर्वात्म-वर्णनम्)

महाभाग्याद् ब्राह्मणानां शुकस्या’गमनं ततः))6

कल्किना शुक-संवादः सिंहलाख्यानम् उत्तमम्) शिव-दत्त-वरा पद्मा तस्या भूप-स्वयंवरे))7

दर्शनाद् भूप-संघानां स्त्री-भाव-परिकीर्तनम्)

तस्या विषादः कल्केस् तु विवाहार्थं समुद्यमः))8

शुक-प्रस्थापनं दौत्ये तया तस्यापि दर्शनम्)

शुक-पद्मा-परिचयः श्री-विष्णोः पूजनादिकम्))9

पादादि-देह-ध्यानञ् च केशान्तं परिवर्णितम्)

शुक-भूषण-दानञ् च पुनः शुक-समागमः))10

कल्केः पद्मा-विवाहार्थं गमनं दर्शनं तयोः)

जल-क्रीडा-प्रसङ्गेन विवाहस् तदनन्तरम्))11

पुंस्त्व-प्राप्तिश् च भूपानां कल्केर् दर्शनम् आत्रतः)

अनन्त+आगमनं राज्ञा संवादस् तेन संसदि))12

षण्धत्वाद् आत्मनो जन्म कर्म च+अत्र शिव-स्तवः)

मृते पितरि तद् विष्नोः क्षेत्रे मायाप्रदर्शनम्))13

अत्र+आख्यानम् अनन्तस्य ज्ञान-वैराग्य-वैभवम्)

राज्ञां प्रयाणं कल्केश् च पद्मया सह शम्भले))14

विश्वकर्म-विधानञ् च वसतिः पद्मया सह)

ज्ञाति-भ्रातृ-सुहृत्-पुत्रैः सेनाभिर् बुद्ध-निग्रहः))15 (wrong instead for बौद्ध-;)

कथितश् च+अत्र तेषाञ् च स्त्रीणां संयोधन+आश्रयः)

ततो ऽत्र वालखिल्यानां मुनीनां स्वनिवेदनम्))16

स-पुत्रायाः कुथोदर्या वधश् च+अत्र प्रकीर्तितः)

हरिद्वार-गतस्य+अपि कल्केर् मुनि-समागमः))17

सूर्य-वंशस्य कथनं सोमस्य च विधानतः)

श्री-राम-चरितं चारु सूर्य-वंश+अनुवर्णने))18

देवापेश् च मरोः संगो युद्धायात्र प्रकीर्तितः)

महाघोर-वने कोक-विकोक-विनिपातनम्))19

भल्लाट-गमनं तत्र शय्याकर्ण+आदिभिः सह)

युद्धं शशिध्वजेन+अत्र सुशान्ता-भक्ति-कीर्तनम्))20

युद्धे कल्केर् आनयनं धर्मस्य च कृतस्य च)

सुशान्तायाः स्तवस् तत्र रमा+उद्वाहस् तु कल्किना))21

सभायां पूर्वकथनं निजगृध्रत्वकारणम्)

मोक्षः शशिध्वजस्य+अत्र भक्ति-प्रार्थयितुर् विभोः))22

विषकन्यामोचनञ् च नृपाणामभिषेचनम्)

माया-स्तवः शम्भलेषु नाना-यज्ञादिसाधनम्))23

नारदाद् विष्णुयशसो मोक्षश् च+अत्र प्रकीर्तितः)

कृत-धर्म-प्रवृत्तिश् च रुक्मिणी व्रत-कीर्तनम्))24

ततो विहारः कल्केश् च पुत्र-पौत्र+आदि-सम्भवः)

कथितो देव-गन्धर्व-गण+आगमनम् अत्र हि))25

ततो वैकुण्थ-गमनं विष्नोः कल्केर् इह+उदितम्)

शुक-प्रस्थानम् उचितं कथयित्वा कथाः शुभाः))26

गंगा-स्तोत्रम् इह प्रोक्तं पुराणे मुनि-संमतम्)

जगताम् आनन्द-करं पुराणं पंच-लक्षणम्))27

स-कल्क-सिद्धि-दं लोकैः षट् सहस्रं शताधिकम्)

सर्व-शास्त्र+अर्थ-तत्त्वानां सारं श्रुति-मनोहरम्))28

चतुर्-वर्ग-प्रदं कल्कि-पुराणं परिकीर्तितम्)

प्रलय+अन्ते हरि-मुखान् निःसृतं लोक-विस्तृतम्))29

अहो व्यासेन कथितं द्विज-रूपेण भूतले)

विष्णोर् कल्केर् भगवतः प्रभावं परम+अद्भुतम्))30

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

ये भक्त्यात्र पुराण-सारम् अमलं श्री-विष्णु-भावाप्लुतं)

शृण्वन्ति+इह वदन्ति साधुसदसि क्षेत्रे सु-तीर्था’श्रमे)

दत्त्वा गां तुरगं गजं गज-वरं स्वर्णं द्विजायादरात्)

वस्त्र+अलघ्ग्करणैः प्रपूज्य विधिवन्-मुक्तास् तु एवो’त्तमाः))31

ordinary अनुस्तुभ् follows)

श्रुत्वा विधानं विधिवद्-ब्राह्मणो वेद-पारगः)

क्षत्रियो भूपतिर् वैश्यो धनी शूद्रो महान् भवेत्))32

पुत्र+अर्थी लभते पुत्रं धनार्थी लभते धनम्)

विद्यार्थी लभते विद्यां पठनाच् छ्रवणाद् अपि))33

इत्य् एतत् पुण्यम् आख्यानं लोमहर्षण-जो मुनिः)

श्रावयित्वा मुनीन् भक्त्या ययौ तीर्थ+अटन+आदृतः))34

शौनको मुनिभिः सार्धं सूतम् आमन्तृय धर्मवित्)

पुण्यारण्ये हरिं ध्यात्वा ब्रह्म प्राप सहर्षिभिः))35

लोमहर्षण-जं सर्व-पुराण-ज्ञं यतव्रतम्)

व्यास-शिष्यं मुनि-वरं तं सूतं प्रणमाम्य् अहम्))36

आलोक्य सर्व-शास्त्राणि विचार्य च पुनः पुनः)

इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा))37

वेदे रामायणे चैव पुराणे भारते तथा)

आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयतेए))38

υ υ υ υ υ υ –  – | – υ –  – υ –  – metre follows)

सजलजलददेहो वात-वेगै’क-वाहः)

कर-धृत-करवालः सर्व-लोकै’क-पालः)

कलि-कुलवन-हन्ता सत्य-धर्म-प्रणेता)

कलयतु कुशलं वः कल्कि-रूपः स भूपः))39

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

एकविंशो ऽध्यायः))19

(«इति श्री-सानुवादे कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषयसूची नाम एकविंशो ऽध्यायः»)