कल्किपुराणम्/अध्यायः ३४

विकिस्रोतः तः

तृतीय+अंशः) विंशो ऽध्यायः)

शौनक उवाच)

हे सूत! सर्व-धर्म-ज्ञ यत् त्वया कथितं पुरा)

गंगां स्तुत्वा सम्-आयाता मुनयः कल्कि-संनिधिम्))1

स्तवं तं वद गंगायाः सर्व-पाप-प्रणाशनम्)

मोक्षदं शुभदं भक्त्या शृण्वतां पठताम् इह))2

सूत उवाच)

श्रुणुध्वम् ऋषयः सर्वे गंगा-स्तवम् अनुत्तमम्)

शोक-मोह-हरं पुंसाम् र्षिभिः परि-कीर्तितम्))3

ऋषय ऊचुः)

υ  – υ υ υ – | υ  – υ υ υ – | υ – – υ – | (of dochmian metre sort) metre follows)

इयं सुरतरंगिणी भवनवारिधेस्तारिणी)

स्तुता हरि-पदाम्बुजाद् उपगता जगत्-संसदः)

सुमेरु-शिखर+अमर-प्रिय-जला मलक्षालनी)

प्रसन्नवदना शुभा भवभयस्य विद्राविणी))4

भगीरथमथानुगा सुरकरींद्र-दर्प+अपहा)

महेश-मुकुट-प्रभा गिरिशिरः-पताका सिता)

सुर+असुर-नरो’रगैर् अज-भव+अच्युतैः संस्तुता)

विमुक्ति-फल-शालिनी कलुष-नाशिनी राजते))5

पितामह-कमण्डलु-प्रभव-मुक्ति-बीजालता)

श्रुति-स्मृति-गण-स्तुता-द्विजकुल+आलवाल+आवृता)

सुमेरु-शिखराभिदा निपतिता त्रिलोक+आवृता)

सुधर्म-फलशालिनी सुखपलाशिनी राजते))6

चरद्विहगमालिनी सगर-वंश-मुक्ति-प्रदा)

मुनि+इंद्र-वर-नन्दिनी दिवि मता च मन्दाकिनी)

सदा दुरित-नाशिनी विमल-वारि-संदर्शन-

प्रणाम-गुण-कीर्तनादिषु जगत्सु संराजते))7

महाभिधसुताङ्गना हिम-गिरीशकूटस्तनी)

स-फेन-जल-हासिनीसितमरालसंचारिणी)

चलल्लहरिसत्करा वर-सरोज-मालाधरा)

रसोल्लसितगामिनी जलधिकामिनी राजते))8

क्वचित् कल-कल-स्वना क्वचिद् अधीर-यादो-गणा)

क्वचिन् मुनि-गणैः स्तुता क्वचिद् अनन्त-संपूजिता)

क्वचिद् रविकरोज्ज्वला क्वचिद् उदग्रपाताकुला)

क्वचिज् जन-विगाहिता जयति भीष्म-माता सती))9

स एव कुशलो जनः प्रणमतीह भगीरथीं)

स एव तपसां निधिर् जपति जाह्नवीमादरात्)

स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं)

स एव विजयी प्रभुः सुर-तरंगिणीं सेवते))10

तव+अमल-जलाचितं खग-शृगाल-मीनक्षतं)

चलल् लहरिलोलितं रुचिर-तीर-जम्बालितम्)

कदा निज-वपुर् मुदा सुर-नरो’रगैः संस्तुतो’

ऽप्य् अहं त्रिपथगामिनि! प्रियमतीव पश्याम्य् अहो))11

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – with that previous cognate metre follows)

त्वत् तीरे वसतिं तव+अमल-जल-स्नानं तव प्रेक्षणं)

त्वन् नाम-स्मरणं तव+उदय-कथा-संलापनं पावनम्)

गंगे मे तव सेवनैकनिपुणो ऽप्यानन्दितश् च+आदृतः)

स्तुत्वा त्वद् गतपातचो भुवि कदा शान्तश् चरिष्याम्य् अहम्))12

ordinary अनुस्तुभ् follows)

इत्य् एतद् र्षिभिः प्रोक्तं गंगा-स्तवम् अनुत्तमम्) («गंतास्तवम्» I corrected)

स्वर्ग्यं यशस्यम् आयुष्यं पठनाच् छ्रवणाद् अपि))13

सर्व-पाप-हरं पुसां बलम् आयुर् विवर्धनम्)

प्रातर्-मध्याह्न-सायाह्ने गंगा-सान्निध्यता भवेत्))14 (translation «सन्ध्याके समय», that सायाह्ने probably printing error, also that सानिध्यता printing error seems)

इत्य् एतद् भार्गवाख्यानं शुकदेवान् मया श्रुतम्)

पठितं श्रावितं च+आतृ पुण्यं धन्यं यशस्करम्))15

अवतारं महाविष्नोः कल्केः परमम् अद्भुतम्)

पठतां शृण्वतां भक्त्या सर्व+अशुभ-विनाशनम्))16

इति- श्री-कल्कि-पु- भा- भवि- तृ- (:abbreviations meaning:) इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे)

गंगा-स्तवो नाम विंशतितमो ऽध्यायः))20

(«इति श्री-कल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे गंगा-स्तवो नाम विंशतितमो ऽध्यायः»)