कल्किपुराणम्/अध्यायः ३३

विकिस्रोतः तः

तृतीय+अंशः) ऊनविंशो ऽध्यायः) सूत उवाच)

ततो देवगणाः सर्वे ब्रह्मणा सहिता रथैः)

स्वैः स्वैर् गणैः परिवृता कल्किं द्रष्टुम् उपाययुः))1

महर्षयः स-गन्धर्वाः किन्नराश् च+अप्सरो-गणाः)

समाजग्मुः प्रमुदिताः शम्भलं सुर-पूजितम्))2

तत्र गत्वा सभा-मध्ये कल्किं कमल-लोचनम्)

तेजो-निधिं प्रपन्नानां जनानाम् अभयप्रदम्))3

नीलजीमूतसंकाशं दीर्घ-पीवर-बाहुकम्)

किरीटेन+अर्क-वर्णेन स्थिरविद्युन्निभेन तम्))4

शोभमानं द्युमणिना कुण्डलेन+अभिशोभिना)

सहर्षा’लप-विकसद्-वदनं स्मित-शोभितम्))5

कृपाकटाक्ष-विक्षेप-परिक्षिप्त-विपक्षकम्)

तार-हारो’ल्लसद्-वक्षश्-चन्द्र-कान्त-मणि-श्रिया))6

कुमुद्वती-मोद-वहं स्फुरच्-छका’युध+अम्बरम्)

सर्वद+आनन्द-सन्दोह-रसो’ल्लसित-विग्रहम्))7

नाना-मणि-गणोद्योत-दीपितं रूपम् अद्भुतम्)

ददृशुर् देव-गन्धर्वा ये च+अन्ये समुपागताः))8

भक्त्या परमया युक्ताः परम+आनन्द-विग्रहम्)

कल्किं कमल-पत्र+अक्षं तुष्टुवुः परमादरात्))9

देवा ऊचुः) follows metre υ – – (bacchics)

जय+अशेष-संक्लेश-कक्ष-प्रकीर्ण+अ)नलो’द्दाम-संकीर्णही’श देवेश विश्वेश भूतेश भावः)

तव+अनन्त च+अन्तः स्थितो’ऽङ्ग+अप्त-रत्न)-प्रभाभातपाद+अजित+अनन्त-शक्ते))10

प्रकाशीकृताशेषलोकत्रयात्र) वक्षःस्थले भास्वत् कौस्तुभ श्याम)

मेघौघराजच्छरीरद्विजाधीशपुञ्जानन त्राहि विष्णो स दारा) वयं त्वां प्रपन्नाः सशेषाः))11

यद्य् अस्त्य् अनुग्रहो ऽस्माकं व्रज वैकुण्थम् ईश्वर)

त्यक्त्वा शासित-भू-खण्दं सत्य-धर्म+अविरोधतः))12

कल्किस् तेषाम् इति वचः श्रुत्वा परम-हर्षितः)

पात्र-मित्रैः परिवृतश् चकार गमने मतिम्))13

पुत्रान् आहूय चतुरो महाबल-पराक्रमान्

रज्ये निक्षिप्य सहसा धर्मिष्थान् प्रकृति-प्रियान्))14

ततः प्रजाः समाहूय कथयित्वा निजाः कथाः)

प्राह तान् निज-निर्याणं देवानाम् उपरोधतः))15

तच् छ्रुत्वा ताः प्रजाः सर्वा रुरुदुर् विस्मयान्विताः)

तं प्राहुः प्रणताः पुत्रा यथा पितरम् ईश्वरम्))16

प्रजा ऊचुः)

भो नाथ सर्व-धर्म-ज्ञ न+अस्मांस् त्यक्तुम् इह+अर्हसि)

यत्र त्वम् तत्र तु वयं यामः प्रणत-वत्सल))17

प्रिया गृहा धनान् यत्र पुत्राः प्राणास् तव+अनुगाः)

परत्र+इह विशोकाय ज्ञात्वां त्वां यज्ञ-पूरुषम्))18

इति तद् वचनं श्रुत्वा सान्त्वयित्वा सदुक्तिभिः)

प्रययौ क्लिन्न-हृदयः पत्नीभ्यां सहितो वनम्))19

हिमालयं मुनि-गणैर् आकीर्णं जाह्नवी-जलैः)

परिपूर्णं देव-गणैः सेवितं मनसः प्रियम्))20

गत्वा विष्नुः सुर-गणैर् वृतश् चारु-चतुर्भुजः)

उषित्वा जाह्नवी-तीरे सस्मारात्मानम् आत्मना))21

पूर्ण-ज्योतिर्-मयः साक्षी परमात्मा पुरातनः)

बभौ सूर्य-सहस्राणां तेजोराशिसमद्युतिः))22

शंख-चक्र-गदा-पद्म-शार्ङ्ग+आद्यैः समभिष्टुतः)

नाना+अलङ्करणानाञ् च सम्-अलङ्करणा-कृतिः))23

ववृषुस् तं सुराः पुष्पैः कौस्तुभा-मुक्त-कन्धरम्)

सुगन्धि-कुसुमा-सारैर् देव-दुन्दुभि-निःस्वनैः))24

तुष्टुवुर् मुमुहुः सर्वे लोकाः सस्थाणु-जंगमाः) («तुष्ट्ववुर्» I corrected)

दृष्ट्वा रूपम् अरूपस्य निर्याणे वैष्णवं पदम्))25

तद् दृष्ट्वा महदाश्चर्यं पत्युः कल्केर् महात्मनः)

रमा पद्मा च दहनं प्रविश्य तम् अवापतुः))26

धर्मः कृत-युगं कल्केर् आज्ञया पृथिवीतले)

निःसपत्नौ सुसुखिनौ भूलोकं चेरतुश् चिरम्))27

देवापिश् च मरुः कामं कल्केर् आदेशकारिणौ)

प्रजाः संपालयन्तौ तु भुवं जुगुपतुः प्रभू))28

विशाखयूप-भूपालः कल्केर् निर्याणम् ईदृशम्)

श्रुत्वा स्व-पुत्रं विषये नृपं कृत्वा गतो वनम्))29

अन्ये नृ-पतयो ये च कल्केर् विरह-कर्षिताः)

तं ध्यायन्तो जपन्तश् च विरक्ताः स्युर् नृपासने))30

इति कल्केर् अनन्तस्य कथां भुवन-पावनीम्)

कथयित्वा शुकः प्रायान् नर-नारायणाश्रमम्))31ा

मार्कण्देय+आदयो ये च मुनयः प्रशमायनाः)

श्रुत्वा+अनुभावं कल्केस् ते तं ध्यायन्तो जगुर् यशः))32

यस्य+अनुशासनाद् भूमौ न+अधर्मिष्थाः प्रजाजनाः)

न+अल्पायुषो दरिदाश् च न पाखणा न हैतुकाः))33

न+आधयो व्याधयः क्लेशा देव-भूत+आत्म-सम्भवाः)

निर्मत्सराः सदानन्दा बभूवुर् जीवजातयः))34

इत्य् एतत् कथितं कल्केर् अवतारं महोदयम्)

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))35

शोक-सन्ताप-पाप-घ्नं कलि-व्याकुल-नाशनम्)

सुखदं मोक्षदं लोके वांछित+अर्थ-फल-प्रदम्))36

तावच् छास्त्र-प्रदीपानां प्रकाशो भुवि रोचते)

भाति भानुः पुराणाख्यो यावल् लोके ऽति कामधुक्))37

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

श्रुत्वै’तद् भृगु-वंश-जो मुनि-गणैः साकं सहर्षा वशी)

ज्ञात्वा सूतम् अमेय-बोध-विदितं श्री-लोमहर्ष+आत्मजम्)

श्री-कल्केर् अवतार-वाक्यम् अमलं भक्ति-प्रदं श्री-हरेः)

शुश्रूषुः पुनर् आह साधु-वचसा गंगा-स्तवं सत्-कृतः))38

इति श्री-कल्कि-पुराणे ऽनुभागवते तृतीय+अंशे

कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः))19 («इति श्री-कल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः»)