कल्किपुराणम्/अध्यायः ३२

विकिस्रोतः तः

तृतीय+अंशः) अष्टादशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्रा व्रतं त्रैलोक्य-विश्रुतम्)

अतः परं कल्कि-कृतं कर्म यच् छृणुत द्विजाः))1

शम्भले वसतस् तस्य सहस्र-परि-वत्सराः)

व्यतीता भ्रातृ-पुत्र-स्व-ज्ञाति-सम्बन्धिभिः सह))2

शम्भले शुशुभे श्रेणी सभापणकचत्वरैः)

पताका-ध्वजचित्राढ्यैर् यथे’न्द्रस्य+अमरावती))3

यत्र+अष्टषष्टि तीर्थानां सम्भवः शम्भले ऽभवत्)

मृत्योर् मोक्षः क्षितौ कल्केर् अकल्कस्य पदाश्रयात्))4

वन+उपवन-सन्तान-नाना-कुसुम-संकुलैः)

शोभितं शम्भलं ग्रामं मन्ये मोक्ष-पदं भुवि))5

तत्र कल्किः पुर-स्त्रीणां नयन+आनन्द-वर्धनः)

पद्मया रमया कामं रराम जगती-पतिः))6

सुराधिप-प्रदत्तेन कामगेन रथेन वै)

नदी-पर्वत-कुञ्जेषु द्वीपेषु परया मुदा))7

रममाणो विशन् पद्मा-रमा+आद्याभी रमा-पतिः)

दिवानिशं न बुबुधे स्त्रैणश् च काम-लम्पटः))8

classic त्रिस्तुभ् metre follows)

पद्मा-मुखामोद-सरोजशीधु) वासो’प-भोगी सुविलासवासः)

प्रभूत-नीले’न्द्र-मणि-प्रकाशे) गुहाविशेष प्रविवेश कल्किः))9

पद्मा तु पद्मा-शत-रूपरूपा) रमा च पीयूषकलाविलासा)

पतिं प्रविष्तं गिरिगह्वरे ते) नारी-सहस्राकुलिते त्व् अगाताम्))10

पद्मा पतिं प्रेक्ष्य गुहानिविष्तं) रन्तुं मनोज्ञा प्रविवेश पश्चात्)

रमाबलायूथ-समन्विता तत्) पश्चाद् गता कल्कि-महो’ग्र-कामा))11

तत्रे’न्द्रनीलो’त्पलगह्वरान्ते) कान्ताभिर् आत्म-प्रतिमाभिर् ईशम्)

कल्किञ् च दृष्ट्वा नवनीरदाभं) ततः स्थितं प्रस्तरवन् मुमोह))12

रमा सखीबिः प्रमदाभिर् आर्ता) विलोकयन्ती दिशमाकुलाक्षी)

पद्मा+अपि पद्मा-शत-शोभमाना) विषण्नचित्ता न बभौ स्म चार्ता))13

भूमौ लिखन्ती निज-कज्जलेन) कल्किं शुकं तं कुच-कुंकुमेन)

कस्तूरिकाभिस्तु तद् अग्रम् अग्रे) निर्माय च+आलिङ्ग्य ननाम भावात्))14

रमा कलालापपरा स्तुवन्ती) कामार्दिता तं हृदये निधाय)

ध्यात्वा निज+अलङ्करणैः प्रपूज्य) तस्थौ विषण्ना करुणावसन्ना))15

क्षणात् समुत्थाय रुरोद रामा) कलापिनः कण्थनिभं स्वनाथम्)

हृदोपगूढं न पुनः प्रलभ्य) कामार्दिता+इत्य् आह हरे प्रसीद))16

पद्मा+अपि निर्मुच्य निज+अङ्ग-भूषाश्) चकार धूलीपटले विलासम्) धूली-पटलम्=dust cloud)

कण्थञ् च कस्तूरिकयापि नीलं) कामं निहन्तुं शिवताम् उपेत्य))17

कलावतीनां कलयाकलय्य) क्षीणे’क्षणानां हरिर् आर्त-बन्धुः)

काम-प्रपूराय ससार मध्ये) कल्किः प्रियाणां सु-रतो’त्सवाय))18

ताः सादरेणात्म-पतिं मनोज्ञाः) करेणवो यूथपतिं यथे’युः)

सानन्दभावा विषदानुवृत्ताअ) वनेषु रामाः परि-पूर्ण-कामाः))19

वैभ्राजके चैत्ररथे सुपुष्पे) सुनन्दने मन्दरकन्दरान्ते) वैभ्राजकम्=Nं of a celestial grove (=वैभ्राजः)

रेमे स रामाभिर् उदार-तेजा) रथेन भास्वत्-खगमेन कल्किः))20

पद्मा-मुख+अब्ज+अमृत-पान-मत्तो) रमा-समालिङ्गनवासरङ्गी)

वरांगनानां कुच-कुंकुमाक्तो) रति-प्रसंगे विपरीत-युक्तः)

मुखे विदष्टा रसनावशिष्टा)-मोदः स कल्किर् न हि वेद देहम्))21

रमासमानाः पुरुषोत्तमं तं) वक्षोज-मध्ये विनिदाय धीराः)

परस्पराश्लेषणजात-हासा) रेमुर् मुकुन्दं विलसच् छरीराः))22

(looks like अनुस्तुभ्, but it is only υ – υ -) perfectly sung in ¾ rhythm)

ततः सरोवरं त्वरा स्त्रियो ययुः क्लमज्वराः)

प्रियेण तेन कल्किना वनान्तरे विहारिणा)

सरः प्रविश्य पद्मया विमोह-रूपया तया)

जलं ददुर् वराङ्गनाः करेणवो यथा गजम्))23

( υ υ υ υ υ υ – – | – υ – – υ – – metre follows)

इति ह युवति-लीला लोक-नाथख् स कल्किः)

प्रिय-युवति-परीतः पद्मया रामया+आद्यः)

निज-रमण-विनोदैः शिक्षयंल्-लोक-वर्गाञ्)

जयति विबुध-भर्ता शम्भले वासुदेवः))24

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows)

ये शृण्वन्ति वदन्ति भावचतुरा ध्यायन्ति सन्तः सदा)

कल्केः श्री-पुरुषोत्तमस्य चरितं कर्ण+अमृतं सादराः)

तेषां नो सुखयत्य् अयम् मुररिपोर् दास्याभिलाषं विना)

संसारः परि-मोचनञ् च परम+आनन्द+अमृत+अम्भो-निधेः))25

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-वर्णनं नाम+अष्टादशो ऽध्यायः))18