कल्किपुराणम्/अध्यायः ३१

विकिस्रोतः तः

तृतीय+अंशः) सप्तदशो ऽध्यायः) सूत उवाच)

जामदग्न्यः समाकर्ण्य रमां तां पुत्रगर्धिनीम्)

कल्केर् अभिमतं बुद्ध्वा+अकारयद् रुक्मिणी-व्रतम्))1

व्रतेन तेन च रमा पुत्राढ्या सुभगा सती)

सर्व-भोगेन संयुक्ता बभूव स्थिर-यौवना))2

शौनक उवाच)

विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम्)

पुरा केन कृतं धर्म्यं रुक्मिणी-व्रतम् उत्तमम्))3

सूत उवाच)

शृणु ब्रह्मन् राज-पुत्री शर्मिष्था वार्षपर्वणी)

अवगाह्य सरोनीरं सोमं हरम् अपश्यत))4

सा सखीभिः परिवृता देवयान्या च संगता) (Nं of a daughter of उशनस् or शुक्राचार्य (wife of ययाति and mother of यदु and तुर्वसु)

शम्भु-भीत्या समुत्थाय पर्यधाद् वसनं द्रुतम्))5

तत्र शुक्रस्य कन्याया वस्त्र-व्य्-अत्य्-अ-यम+आत्मनः)

संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि))6

इति दानव-कन्या सा दासीभिः परिवारिता)

तां तस्या वाससा बद्ध्वा कूपे क्षिप्त्वा गता गृहम्))7

तां मग्नां रुदतीं कूपे जल+र्थी नहुष+आत्मजः)

करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने))8

सा शुक्र-पुत्री वसनं परिधाय ह्रिया भिया)

शर्मिष्ठया कृतं सर्वं प्राह राजानम् ईक्षती))9

ययातिस् तद् अभिप्रायं ज्ञात्वा+अनुव्रज्य शोभनम्)

आश्वास्य तां ययौ गृहं तस्याः परिणयादृतः))10

सा गत्वा भवनं शुक्रं प्राह शर्मिष्ठया कृतम्)

तच् छ्रुत्वा कुपितं विप्रं वृषपर्वा+अह सान्त्वयन्))11

दण्द्यं मां दण्डय विभो कोपो यद्य् अस्ति ते मयि)

शर्मिष्थां वा+अप्य् अप-कृतां कुरु यन् मनसे’प्सितम्))12

राजानं प्रणतं पादे पितुर् दृष्ट्वा रुषा+अब्रवीत्)

देवयानी त्व् इयं कन्या मम दासी भवत्व् इति))13

समानीय तदा राजा दास्ये तां विनियुज्य सः)

ययौ निज-गृहं ज्ञानी दैवं परमकं स्मरन्))14

ततः शुक्रस् तम् आनीय ययातिं प्रतिलोमकम्)

तस्मै ददौ तां विधिवद् देवयानीं तया सह))

दत्त्वा प्राह नृपं विप्रो ऽप्य् एनां राज-सुतां यदा) («याद» printing error, metrically impossible)

शयने ह्वयसे सद्यो जरा त्वाम् उप-भोक्ष्यति))16

श्व्क्रस्य+एतद् वचः श्रुत्वा राजा तां वर-वर्णिनीम्)

अदृश्यां स्थापयाम् आस देवयान्य्-अनुगां भिया))17 (I suspect printing error instead अनुजां)

सा शर्मिष्था राज-पुत्री दुःख-शोक-भय+आकुला)

नित्यं दासी-शत+आकीर्णा देवयानीं तु सेवते))18

एकदा सा वन-गता रुदती जाह्नवीतटे) («गंगाजीके तीरपर»)

विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिर् आवृतम्))19

व्रतिनं पुण्य-गन्धाभिः सु-रूपाभिः सु-वासितम्)

कारयन्तं व्रतं माल्य-धूप-दीप+उपहारकैः))20

निर्माय+अष्ट-दलं पद्मं वेदिकायां सुचिह्नितम्) (निर्-माय =powerless , weak)

रम्भापोतैश् चतुर्भिस् तु चतुष्-कोणं विराजितम्))21

वाससा निर्मित-गृहे स्वर्ण-पट्तैर् विचित्रिते)

निर्मितं श्री-वासुदेवं नाना-रत्न-विघट्टितम्))22

पौरुषेण च सूक्तेन नाना-गन्धोदकैः शुभै»ः)

पञ्च+अमृतैः पञ्च-गव्यैर् यथा मन्त्रैर् द्विजे’रितैः))23 (nं the 5 products of the cow (vizं milk, coagulated or sour milk, butter, and the liquid and solid excreta)

स्नापयित्वा भद्र-पीठे क,र्निकायां प्रपूजयेत्)

पञ्चभिर् दशभिर् वा+अपि षोडशैर् उपचारकैः))24

पाद्यम् अध्व-श्रम-हरं शीतलं सुमनोहरम्)

परम+आनन्द-जनकं गृहाण परमेश्वर))25

दूर्वा-चन्दन-गन्धाढ्यम् अर्घ्यं युक्तं प्र-यत्नतः)

गृहाण रुक्मिणी-नाथ प्रसन्नस्य मम प्रभो))26

नाना-तीर्थ+उद्भवं वारि सुगन्धि सुमनोहरम्)

गृहाण+आचमनीयं त्वं श्री-निवास श्रिया सह))27

नाना-कुसुम-गन्धाढ्यां सूत्र-ग्रथितम् उत्तमम्)

वक्षः-शोभा-करं चारु माल्यं नय सुरेश्वर))28

तन्तुसन्तान-सन्धान-रचितं बन्धनं हरे)

गृहाण+आवरणं शुद्धं निरावरण सप्रिय))29

यज्ञ-सूत्रम् इदं देव! प्रजापति-विनिर्मितम्)

गृहाण वासुदेव त्वं रुक्मिण्या रमया सह))30

नाना-रत्न-समायुक्तं स्वर्ण-मुक्ता-विघट्टितम्) (printing error द्रि instead ट्ट)

प्रियया सह देवेश गृहाण+आभरणं मम))31

दधि-क्षीर-गुड+अन्न+आदि-पूप-लड्दुक-खण्डकान्)

गृहाण रुक्मिणी-नाथ स-नाथं कुरु मां प्रभो))32

कर्पूर+अगुरु-गन्धाढ्यं परम+आनन्द-दायकम्)

धूपं गृहाण वरद वैदर्भ्या प्रियया सह))33

भक्तानां गेहशक्तानां संसार-ध्वान्त-नाशनम्) in my opinion must be corrected to गेह-सक्तानां or even गृह-सक्तानां)

दीपम् आलोकय विभो! जगद् आलोकन् आदर))34

श्यामसुन्दर! पद्माक्ष! पीताम्बर! चतुर्भुज!)

प्रपन्नं पाहि देवेश रुक्मिण्या सहित+अच्युत))35

इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता)

शर्मिष्था मिष्टवचना कृताञ्जलिर् उवाच ताः))36

शर्मिष्था+उवाच)

राज-पुत्रीं दुर्भगां मां स्वामिना परिवर्जिताम्)

त्रातुम् अर्हथ हे देव्यो व्रतेन+अनेन कर्मणा))37

श्रुत्वा तु ता वचस् तस्याः कारुण्याच् च कियत् किवत्)

पूजा+उपकरणं दत्त्वा कारयाम् आसुर् आदरात्))38

व्रतं कृत्वा तु शर्मिष्था लब्ध्वा स्वामिनम् ईश्वरम्)

सूत्वा पुत्रान् सु-सन्तुष्टा सम्-अभूत् स्थिर-यौवना))39

सीता च+अशोकवनिका-मध्ये सरमया सह)

व्रतं कृत्वा पतिं लेभे रामं राक्षस-नाशनम्))40

बृहदश्व-प्रसादेन कृत्वा+इमं द्रौपदी व्रतम्)

पति-युक्ता दुःख-मुक्ता बभूव स्थिर-यौवना))41

तथा रमा सिते पक्षे वैशाखे द्वादशी-दिने)

जामदग्न्याद् व्रतं चक्रे पूर्णं वर्ष-चतुष्-टयम्))42

पट्ट-सूत्रं करे बद्ध्वा भोजयित्वा द्विजान् बहून्)

भुक्त्वा हविष्यं क्षीराक्तं सुमृष्तं स्वामिना सह))43

बुभुजे पृथिवीं सर्वाम् अपूर्वां स्व-जनैर् वृता)

सा पुत्रौ सुषुवे साध्वी मेघमाल-बलाहकौ))44

देवानाम् उपकर्तारौ यज्ञ-दान-तपो-व्रतैः)

महोत्साहौ महावीर्यौ सुभगौ कल्कि-सम्पतौ))45

व्रत-वरम् इति कृत्वा सर्व-सम्पत्-समृद्ध्या)

भवति विदित-तत्त्वा पूजिता पूर्ण-कामा))

हरि-चरण-सरोज-द्वन्द्व-भक्त्यै’कताना)

व्रजति गतिम् अपूर्वां ब्रह्म-विज्ञैर् अगम्याम्))46

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

रुक्मिणी-व्रतं नाम सप्तदशो ऽध्यायः))17