कल्किपुराणम्/अध्यायः ३०

विकिस्रोतः तः

तृतीय+अंशः) षोडशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्राः शशिध्वज-विमोक्षणम्)

कल्केः कथाम् अप्रतिमां शृण्वन्तु विबुध+र्ष्भाः))1

वेदो धर्मः कृत-युगं देवा लोकाश् चर+अचराः)

हृष्ताः पुष्ताः सुसंतुष्ताः कल्कौ राजनि च+अभवन्))2

नाना-देव+आदि-लिङ्गेषु भूषणैर् भूषितेषु च)

इन्द्रजालिकवद्वत्ति-कल्पकाः पूजका जनाः))3 (that द्व too small, maybe printing error) (इन्द्रजालिक/इन्द्रजालि= ) जाल्Άम्= net) कव= )

न सन्ति माया-मोहाढ्याः पाखण्दाः साधु-वञ्चकाः)

तिलक+आचित-सर्व+अङ्गाः कल्कौ राजनि कुत्र-चित्))4 (अάचित=inlaid, set)

शम्भले वसतस् तस्य पद्मया रमया सह)

प्राह विष्णुयशाः पुत्रं देवान् यष्तुं जगद्-धितान्))5 (=-हितान्) (यष्तुं verb यज्)

तच् छ्रुत्वा प्राह पितरं कल्किः परम-हर्षितः) («छुत्वा» I corrected)

विनया+अवनतो भूत्वा धर्म-काम+अर्थ-सिद्धये))6

राजसूयऽइर् वाज-पेयैर् अश्वमेधैर् महामखैः) (वाज स= food offered in sacrifice) पेय= drink)

नाना-यागैः कर्म-तन्त्रैर् ईजे क्रतु-पतिं हरिम्))7

कृप-राम-वसिष्ठ+आद्यैर् व्यास-धौम्य+अकृतव्रणैः) («कृपाचार्य, परशुराम»)

अश्वत्थाम-मधुच्छन्दो मन्दपालैर् महात्मनः))8

गंगा-यमुनयोर् मध्ये स्नात्वा+अवभृथम् आदरात्) (ava-bhRth'a] (अव-भृथ्ά mं carrying off, removing ', purification or ablution of the sacrificer and sacrificial vessels after a sacrifice)

दक्षिणाभिः सम्-अभ्य्-अर्च्य ब्राह्मणान् वेद-पारगान्))9

चर्व्यैश् चोष्यैश् च पेयैश् च पूग-शष्कुलि-यावकैः)

मधु-मांसैर् मूल-फलैर् अन्यैश् च विविधैर् द्विजान्))10

भोजयाम् आस विधिवत् सर्व-कर्म-समृद्धिभिः

यत्र वह्निर् वृतः पाके वरुणो जददो मरुत्))11

परिवेष्टा द्विजान् कामैः सद्-अन्न+आद्यैर् अतोषयत्

वाद्यैर् नृत्यैश् च गीतैश् च पितृ-यज्ञ-महोत्सवैः))12

कल्किः कमल-पत्र+अक्षः प्रहर्ष प्रददो वसु)

स्त्री-बाल-स्थविर+आदिभ्यः सर्वेभ्यश् च यथो’चितम्))13

रम्भा ताल-धरा नन्दी हूहूर् गायति नृत्यति) («रम्भा अप्सरा», «हूहू नामक गन्धर्वने») a poem in हिन्दि follows, supposed to be a song of: रम्भा, नन्दी, हूहू)

दत्त्वा दानानि पात्रेभ्यो ब्राह्मणेभ्यः स ईश्वरः))14

उवास तीरे गंगायाः पितृ-वाक्य+अनुमोदितः)

सभायां विष्णुयशसः पूर्व-राज-कथाः प्रियाः))15

कथयन्तो हसन्तश् च हर्षयन्तो द्विजा बुधाः)

तत्र+अगतस् तुम्बुरुणा नारदः सुर-पूजितः))16

तं पूजयाम् आस मुदा पित्रा सह यथाविधि)

ताव् संपूज्य विष्णुयशाः प्रोवाच विनय+अन्वितः)

नारदं वैष्णवं प्रीत्या वीणापाणिं महा-मुनिम्))17

विष्णुयशा उवाच)

अहो भाग्यम् अहो भाग्यं मम जन्म-शत+अर्जितम्) (अर्जित=)

भवद्-विधानां पूर्णानां यन् मे मोक्षाय दर्शनम्))18

अद्याग्नयश् च सुहुतास् तृप्ताश् च पितरः परम्

देवाश् च परि-सन्तुष्टास् तव+अवेक्षण-पूजनात्))19 (अवेक्षणम्= view, theory)

यत् पूजायां भवेत् पूज्यो विष्णुर् यन् मम दर्शनम्)

पाप-संघं स्पर्शनाच् च किम् अहो साधु-संगमः))20

साधूनां हृदयं धर्मो वाचो देवाः सनातनाः)

कर्म-क्षयाणि कर्माणि यतः साधुर् हरिः स्वयम्))21

मन्ये न भौतिको देहो वैष्णवस्य जगत्-त्रये)

यथा+अवतारे कृष्णस्य सतो दुष्ट-विनिग्रहे))22

पृच्छामि त्वाम् अतो ब्रह्मन् माया-संसारवारिधौ)

नौकायां विष्णु-भक्त्या च कर्णधारो ऽसि पारकृत्))23

केन+अहं यातनागारान् निर्वाण-पदम् उत्तमम्)

लप्स्यामि+इह जगद्-बन्धो कर्मणा शर्म तद् वद))24

नारद उवाच)

अहो बलवती माया सर्व+आश्चर्य-मयी शुभा)

पितरं मातरं विष्णुर् नैव मुञ्चति कर्हि-चित्))25

पूर्णो नारायणो यस्य सुतः कल्किर् जगत्-पतिः)

तं विहाय विष्णुयशा मत्तो मुक्तिम् अभिप्सति))26

विविच्ये’त्थं ब्रह्म-सुतः प्राह ब्रह्मयशः-सुतम्) (ब्रह्म-सुतः=नारदः, ब्रह्मयशः-सुतः= विष्णुयशाः)

विविक्ते विष्णुयशसं ब्रह्म-संपद्-विवर्धनम्))27

नारद उवाच)

देह+अवसाने जीवं सा दृष्ट्वा देह+अवलम्बनम्)

माया+आह कर्तुम् इच्छन्तं यन् मे तच् छृणु मोक्षदम्))28

विन्ध्य+अद्रौ रमणी भूत्वा माया+उवाच यथे’च्छया))29 (यथे’च्छया= )

माया+उवाच)

अहं माया मया त्यक्तः कथं जीवितुम् इच्छसि))30 (मया=with me)

जीव उवाच)

न+अहं जीवाम्य् अहं माये काये ऽस्मिञ् जीवन+आश्रये) (अस्मिन्= )

अहम् इत्य् अन्यथा बुद्धिर् विना देहं कथं भवेत्))31 (विना= )

माया+उवाच)

देह-बन्धे यथा+आश्लेषास् तथा बुद्धिः कथं तव) (आश्लेषस्= )

माया+अधीनां विना चेष्तां विशिष्तां ते कुतो वद))32

जीव उवाच)

मां विना प्राज्ञता माये प्रकाश-विषय-स्पृहा))33

माया+उवाच)

मायया जीवति नरश् चेष्टते हत-चेतनः)

निःसारः सारवद् भाति गज-भुक्त-कपित्थ-वत्))34

जीव उवाच)

मम संसर्ग-जाता त्वं नाना-नाम-स्वरूपिणी)

मां विनिन्दसि किं मूढे स्वैरिणी स्वामिनं यथा))35 (मूधा= )

मम+अभावे तव+अभावः प्रोद्यत् सूर्ये तमो यथा)

मामावर्य विभासि त्वं रविं नवघनो यथा))36

लीला-बीज-कुशूलासि मम माये जगन्-मये)

न+आद्य्-अन्ते मध्यतो भासि नानात्वाद् इन्द्रजाल-वत्))37

एवं निर्विषयं नित्यं मनो-व्यापार-वर्जितम्)

अभौतिकम् अजीवञ् च शरीरं वीक्ष्य सा ऽत्यजत्))38

त्यक्त्वा मां सा ददौ शापम् इति लोके तव+अप्रिय)

न स्थितिर् भविता काष्ठ-कुड्योपम कथञ्चन))39

सा माया तव पुत्रस्य कल्केर् विश्व+आत्मनः प्रभोः)

तां विज्ञाय यथा कामं चर गां हरि-भावनः))40

निराशो निर्ममः शान्तः सर्व-भोगेषु निस्पृहः)

विणौ जगद् इदं ज्ञात्वा विणुर् जगति वासकृत्)

आत्मनात्मानम् आवेश्य सर्वतो विरतो भव))41

एवं तं विष्णुयशसम् आमन्तृय च मुनीश्वरौ)

कल्किं प्रदक्षिणा-कृत्य जग्मतुः कपिल+आश्रमम्))42

नारदे’रितम् आकर्ण्य कल्किं सुतम् अनुत्तमम्)

नारायणं जगन्-नाथं वनं विष्णुयशा ययौ))43

गत्वा बदरिकारण्यं तपस् तप्त्वा सु-दारुणम्)

जीवं बृहति संयोज्य पूर्णस् तत्याज भौतिकम्))44

मृतं स्वामिनम् आलिङ्ग्य सुमतिः स्नेह-विक्लवा)

विवेश दहनं साध्वी सुवेशैर् दिवि संस्तुता))45

कल्किः श्रुत्वा मुनि-मुखात् पित्रोर् निर्याणम् ईश्वरः)

सबाष्प-नयनं स्नेहात् तयोः समकरोत्क्रियाम्))46

पद्मया रमया कल्किः शम्भले सुर-वाञ्छिते)

चकार राज्यं धर्मात्मा लोक-वेद-पुरस्कृतः))47

महेन्द्र-शिखराद् रामस् तीर्थ-पर्यटन+आदृतः) («परशुरामजी»)

प्रायात् कल्केर् दर्शन+अर्थं शम्भलं तीर्थ-तीर्थ-कृत्))48

तं दृष्ट्वा सहसो’त्थाय पद्मया रमया सह)

कल्किः प्रहर्षो विधिवत् पूजाञ् चक्रे विधान-वित्))49

नाना-रसैर् गुण-मयैर् भोजयित्वा विचित्रिते)

पर्यङ्के ऽनर्घ-वस्त्राढ्ये शाययित्वा मुदं ययौ))50

तं भुक्तवन्तं विश्रान्तं पादसंवाहनैर् गुरुम्)

संतोष्य विनय+आपन्नः कल्किर् मधुरम् अब्रवीत्))51

तव प्रसादात् सिद्धं मे गुरो त्रैवर्गिकञ् च यत्) (त्रैवर्गिकञ् means अर्थ, धर्म, काम)

शशिध्वज-सुतायास् तु शृणु राम निवेदितम्))52

υ  υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – || metre follows:

इति पति-वचनं निशम्य रामा) निज-हृदये’प्सित-पुत्र-लाभम् इष्टम्)

व्रत-जप-नियमैर् यमैश् च कैर् वा) मम भवति+इह मुदा+अह जामदग्न्यम्))53

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विष्णुयशसो मोक्षो राम-दर्शनं च नाम षोडशो ऽध्यायः))16