कल्किपुराणम्/अध्यायः ३

विकिस्रोतः तः

तृतीयो’ध्यायः

सूत उवाच

ततो वस्तुं गुरुकुले यान्तं कल्किं निरीक्ष्य सः

महेन्द्र+अद्रि स्थितो रामः समानीय+आश्रमं प्रभुः))1 (=परशुरामः)

प्राह त्वां पाठयिष्यामि गुरुं मां विद्वि धर्मतः

भृगु-वंश-सम्-उत्-पन्नं जामदग्न्यं महाप्रभुम्))2

वेद-वेद+अङ्ग-तत्त्व-ज्ञं धनुर्-वेद-विशारदम्

कृत्वा निःक्षत्त्रियां पृथ्वीं दत्त्वा विप्राय दक्षिणां))3

महेन्द्र-अद्रौ तपस् तप्तुम् आगतो ऽहं द्विज+आत्मज

त्वं पठ+अत्र निजं वेदं यच् च+अन्यच् छास्त्रम् उत्तमम्))4

इति तद् वच आश्रुत्य सम्प्रहृष्टतनूरुहः

कल्किः पुरो नमस्कृत्य वेद+अधीती ततो ऽभवत्))5

साङ्गं चतुः षष्टिकलं धनुर्-वेद+आदिकञ् च यत् (=64 parts)

सम्-अधीत्य जामदग्न्यात् कल्किः प्राह कृताञ्जलिः))6

दक्षिणां प्रार्थय विभो! या देया तव सन्निधौ

यया मे सर्व-सिद्धिः स्याद् या स्यात् त्वत् तोष-कारिणी))7

राम उवाच)

ब्रह्मणा प्रार्थतो भूमन्! कलि-निग्रह-कारणात्

विष्नुः सर्व+आश्रयः पूर्णः स जातः शम्भले भवान्))8ो


मत्तो विद्यां शिवाद् अस्त्रं लब्ध्वा वेद-मयं शुकम्

सिंहले च प्रियां पद्मां धर्मान् संस्थापयिष्यसि))9

ततो दिग्-विजये भूपान् धर्म-हीनान् कलि-प्रियान्

निगृह्य बौद्धान् देवापिं मरुञ् च स्थापयिष्यसि))10

वयम् एतैस् तु संतुष्ताः साधु-कृत्यैः स-दक्षिणाः

यज्ञं दानं तपः कर्म करिष्यामो यथो’चितम्))11

इत्य् एतद् वचनं श्रुत्वा नमस्कृत्य मुनिं गुरुम्

बिल्वोदकेश्वरं देवं गत्वा तुष्टाव शङ्करम्))12

पूजयित्वा यथा’न्यायं शिवं शान्तं महेश्वरम्

प्रणिपत्याशुतोषं तं ध्यात्वा प्राह हृदि-स्थितम्))13

कल्किर् उवाच)

गौरी-नाथं विश्व-नाथं शरण्यं)

भूतावासं वासुकी-कण्थ-भूषम्)

तृयक्षं पञ्चा’स्य+आदि-देवं पुराणं)

वन्दे सान्द्रानन्द-सन्दोहदक्षम्))14

योग+अदीशं काम-नाशं करालं)

गङ्गासङ्गाक्लिन्नमूर्धानम् ईशम्)

जटाजूटाटोओपरिक्षिप्तभावं)

महाकालं चन्द्रभालं नमामि))15

श्मशानस्थं भूत-वेतालसंगं)

नाना-शस्त्रैः खड्ग्Ά-शूल+आदिभिश् च)

व्यग्र+अत्युग्रा बाहवो लोक-नाशे)

यस्य क्रोधो’द्धूत-लोको’स्तमेति))16

यो भूतादिः पञ्च-भूतैः सिसृक्षुस्)

तन्मात्रात्मा काल-कर्म-स्वभावैः)

प्रहृतिऽएदं प्राप्य जीवत्वम् ईशो)

ब्रह्मानन्दो रमते तं नमामि))17

स्थितौ विष्नुः सर्व-जिष्नुः सुरात्मा)

लोकान् साधून् धर्म-सेतून् बिभर्ति)

ब्रह्माद्यांशे यो ऽभिमानी) गुणात्मा)

शब्दाद्यङ्गैस् तं परेशं नमामि))18

यस्य+आज्ञया वायवो वान्ति लोके)

ज्वलत्य् अग्निः सविता याति तप्यन्)

शीतांशुः खे नारकैः सग्रहैश् च)

प्रवर्तते) तं परेशं प्रपद्ये))19

यस्य+अश्वासात् सर्व-धात्री धरित्री)

देवो वर्षत्य् अम्बु कालः प्रमाता)

मेरुर् मध्ये भुवनानाञ् च भर्ता)

तम् ईशानं विश्व-रूपं नमामि))20

इति कल्कि-स्तवं श्रुत्वा शिवः सर्वात्म-दर्शनः

साक्षात् प्राह हसन्निशः पार्वती-सहितोग्रतः))21

कल्केः संस्पृश्य हस्तेन समस्तावयवं मुदा

तम् आह वरय प्रेष्ठ! वरं यत् ते ऽभिकांक्षितम्))22

त्वया कृतम् इदं स्तोत्रं ये पठन्ति जना भुवि

तेषां सर्वार्थ-सिद्धिः स्याद् इह लोके परत्र च))23

विद्यार्थी च+अप्नुयाद् विद्यां धर्मार्थी धर्मम् अप्नुयत्

कामान् अवाप्नुयत् कामी पठनाच् छ्रवणाद् अपि))24

त्वं गारुडम् इदं च+अश्वं कामगं बहु-रूपिणम्

शुक-मेनञ्च सर्वज्ञं मया दत्तं गृहाण भोः))25

सर्व-शास्त्र+अस्त्र-विद्वंसं सर्व-वेद+अर्थ-पारगम्

जयिनं सर्व-भूतानां त्वाम् वदिष्यन्ति मानवाः))26

रत्नत्सरुं करालञ् च करवालं महा-प्रभम्

गृहाण गुरुभारायाः पृथिव्या भारसाधनम्))27

इति तद् वच आश्रुत्य नमस्कृत्य महेश्वरम्

शम्भल-ग्रामम् अगमत् तुरगेण त्वरा’न्वितः))28

पितरं मातरं भ्रातॄन् नमस्कृत्य यथाविधि

सर्वं तद् वर्णयाम् आस जामदग्न्यस्य भाषितम्))29 (जामदग्न्य son = परशुराम)

शिवस्य वरदानञ् च कथयित्वा शुभाः कथाः

कल्किः परम-तेजस्वी ज्ञातिभ्यो ऽप्यवदन् मुदा))30

विशाखयूप-भूपालः श्रुत्वा तेषाञ् च भाषितम्

प्रादुर्भावं हरेर् मेने कलि-निग्रह-कारकम्))32

माहिष्मत्यां निज-पुरे याग-दान-तपो-व्रतान् (माहिष्मती city)

भ्राह्मनान् क्षत्रियान् वैश्याञ् शूद्रान् अपि हरेः प्रियान्))33

स्व-धर्म-निरतान् दृष्ट्वा धर्मिष्ठो’भून् नृपः स्वयम्

प्रजापालः शुद्धमनाः प्रादुर्भावाच् छ्रियः पतेः))34

अधर्म-वंश्यांस् तान् दृष्ट्वा जनान् धर्मक्रियापरान्

लोभ+अनृतादयो जग्मुस् तद् देशाद् दुःखिता भयम्))35

जैत्रं तुरगमारुह्य खड्ग्Άञ् च विमल-प्रभम्

दंशितः सशरं चापं गृहीत्वागात् पुराद् बहिः))36

विशाखयूप-भूपालः प्रयात् साधु-जन-प्रियः

कल्किं द्रष्तुं हरेर् अंशम् आविर्भूतञ् च शम्भले))37

कविं प्राज्ञं सुमन्तुञ् च पुरस्कृत्य महाप्रभम्

गार्ग्य-भर्ग्य-विशालैश् च ज्ञातिभिः परिवारितम्))38

विशाखयूपो ददृशे चन्द्रं तारा-गणैर् इव

पुराद्बहिः सुरैर् यद् वद् इन्द्रम् उच्चैः श्रवः स्थितम्))39

विशाखयूपो’वनतः संप्रहृष्ट-तनूरुहः

कल्केर् आलोकनात् सद्यः पूर्णात्मा वैष्णवो ऽभवत्))40

सह रज्ञा वसन् कल्किः धर्मान् आह पुरोदितान्

ब्राह्मण-क्षत्रिय-विशाम् आश्रमाणां समासतः))41

मम+ अंशान् कलि-विभ्रष्टान् इति मज् जन्म-संगतान्

राजसूय+अश्वमेधाभ्यां मां यजस्व समाहितः))42

अहम् एव परो लोके धर्मश् च+ अहं सनातनः

काल-स्वभाव-संस्काराः कर्म+अनुगतयो मम))43

सोम-सूर्य-कुले जातौ देवापि-मरु-संज्ञकौ

स्थापयित्वा कृतयुगं कृत्वा यास्यामि सद्गतिम्))44

इति तद् वचनं श्रुत्वा राजा कल्किं हरिं प्रभुम्

प्रणम्य प्राह सद्धर्मान् वैष्णवान् मनसे’प्सितान्))45

υ υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||metre follows:

इति नृप-वचनं निशम्य कल्किः)

कलि-कुल-नाशनवासन+अवतारः)

निज-जन-परिषद्-विनोदकारी)

मधुर-वचोभिर् आह साधु-धर्मान्))46 (:1 syllable missing here)

इति श्री-कल्कि-पुराणे ऽनुभावगते भविष्ये कल्कि-वर-लाभ-नामकस् तृतीयो ऽध्यायः))3