कल्किपुराणम्/अध्यायः २९

विकिस्रोतः तः

तृतीय+अंशः) पञ्चदशो ऽध्यायः)

शौनक उवाच)

शशिध्वजो महाराजः स्तुत्वा मयां गतः कृतः)

का वा माया-स्तुतिः सूत वद तत्त्व-विदां वर)

या त्वत् कथा विष्णु-कथा वक्तव्या सा विशुद्धये))1

सूत उवाच)

शृणुध्वं मुनयः सर्वे मार्कण्देयाय पृच्छते)

शुकः प्राह विशुद्धात्मा माया-स्तवम् अनुत्तमम्))2

तच् छृणुष्व प्रवक्ष्यामि यथा+अधीतं यथा+आश्रुतम्

सर्व-काम-प्रदं नॄणां पाप-ताप-विनाशनम्))3

शुक उवाच)

भल्लाट-नगरं त्यक्त्वा विष्णु-भक्तः शशिध्वजः)

आत्म-संसार-मोक्षाय माया-स्तवम् अलं जगौ))4

शशिध्वज उवाच)

– – – – | – υ – | – υ – – | metre follows)

ॐ ह्रींकारां सत्त्व-सारां विशुद्धां)

ब्रह्म+आदीनां मातरं वेद-बोध्याम्)

तन्वीं स्वाहां भूततन्मात्रकक्षां)

वन्दे वन्द्यां देव-गन्धर्व-सिद्धैः))5

लोकातीतां द्वैत-भूतां समीडे)

भूतैर् भव्यां व्याससामासिकाद्यैः)

विद्वद्-गीतां कालकल्लोललोलां )

लीलापाङ्गक्षिप्तसंसारदुर्गाम्))6

पूर्णां प्राप्यां द्वैत-लभ्यां शरण्याम्)

आद्ये शेषे मध्यतो या विभाति)

नाना-रूपैर् देव-तिर्यङ् मनुष्यैस्)

ताम् आधारां ब्रह्म-रूपां नमाम्य्))7

यस्या भासा त्रिजगद्-भाति भूतैर्)

न भात्य् एतत् तदभावे विधातुः)

कालो दैवं कर्म च+उपाधयो ये)

तस्या भासा तां विशिष्तां नमामि))8

भूमौ गन्धो रासताप्सु प्रतिष्था) («रस» metrically impossible, I correct to रास-)

रूपं तेजस्व् एव वायौ स्पृशत्वम्)

खे शब्दो वा यच् चिदाभाति नाना)

ताम् अभ्येतां विश्व-रूपां नमामि))9

सावित्री त्वं ब्रह्म-रूपा भवानी)

भूतेशस्य श्री-पतेः श्री-स्वरूपा)

शची शक्रस्य+अपि नाकेश्वरस्य) (स नάक= )

पत्नी श्रेष्था भासि माये जगत्सु))10

बल्ये बाला युवती यौवने त्वं)

वार्धक्ये या स्थाविरा काल-कल्पा) (स्थाविर (more usual स्थविर)=) in the book: स्थविरा, I correct for metrical reasons)

नानाकारैर् याग-योगैर् उपास्या)

ज्ञानातीता काम-रूपा विभासि))11

वरेन्या त्वं वरदा लोक-सिद्ध्या)

साध्वी धन्या लोकमान्या सुकन्या)

चण्दी दुर्गा कालिका कालिकाख्या)

नाना-देशे रूप-वेषैर् विभासि))12

υ  υ υ υ υ υ – – | – υ – | – υ – | – | metre follows)

तव चरण-सरोजं देवि! देव+आदि-वन्द्यं)

यदि हृदय-सरोजे भावयन्ति+इह भक्त्या)) (शुक-कृतम् अभिशुद्धं हृत्-सरोजे स्मरन्ति other reading)

श्रुति-युग-कुहरे वा संश्रुतं धर्म-सम्पज्) («कर्णकुहरमें») (कुहरम्=)

जनयति जगद्-आद्ये सर्व-सिद्धिञ् च तेषाम्))13

again अनुस्तुभ् follows)

माया-स्तवम् इदं पुण्यं शुकदेवेन भाषितम्)

मार्कण्देयाद् अव+अप्य +अपि सिद्धिं लेभे शशिध्वजः))14 (अव+अप्य=)

कोका-मुखे तपस् तप्त्वा हरिं ध्यात्वा वन+अन्तरे)

सुदर्शनेन निहतो वैकुण्थं शरणं ययौ))15

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

माया-स्तवो नाम पञ्चदशो ऽध्यायः))15