कल्किपुराणम्/अध्यायः २८

विकिस्रोतः तः

तृतीय+अंशः) चतुर्दशो ऽध्यायः) सूत उवाच) («उग्रश्रवा बोले»)

ततः कल्किर् महातेजाः श्वशुरं तं शशिधुअजम्

सम्-आमन्तृय वचश्-चित्रैः सह भूपैर् ययौ हरिः))1

शशिध्वजो वरं लब्धा यथाकामं महेश्वरीम्

स्तुत्वा मायां त्यक्तमायः स-प्रियः प्रययौ वनम्))2

कल्किः सेना-गणैः सार्धं प्रययौ काञ्चनीं पुरीम्

गिर्-दुर्ग+आवृतां गुप्तां भोगिभिर् विष-वर्सिबिः))3

विदार्य दुर्गं सगणः कल्किः पर-पुरञ्-जयः

छित्त्वा विषायुधान् बाणैस् तां पुरीं ददृशे ऽच्युतः))4

मणि-काञ्चन-चित्राढ्यां नाग-कन्या-गण+आवृताम्

हरिचन्दन-वृक्षाढ्यां मनुजैः परि-वर्जिताम्))5

विलोक्य कल्किः प्रहसन् प्राह भूपान् किम् इत्य् अहो

सर्पस्ये’यं पुरी रम्या नराणां भय-दायिनी)

नाग-नारी-गणाकीर्णा किं यास्यामो वदन्त्व् इह))6

इति कर्तव्यताव्यग्रं रमानाथं हरिं प्रभुम्

भूपान्स् तद् अनुरूपांश् च खे वाग्-आह+अशरीरिणी))7

विलोक्य ने’मां सेनाभिः प्रवष्तुं भोस् त्वम् अर्हसि

त्वां विनान्ये मरिष्यन्ति विष-कन्या-दृशाद् अपि))8

आकाश-वाणीम् आकर्ण्य कल्किः शुकसहायकृत्

ययाव् एकः खड्ग-धरस् तुरगेण त्वर+अन्वितः))9

गत्वा तां ददृशे वीरो धीराणां धैर्य-नाशिनीम्

रूपेण+अलक्ष्य-लक्ष्मीशं प्राह प्रहसित+अनना))10

विषकन्या+उवाच)

– – – – | υ υ υ υ υ – | – υ – | – υ – | – metre follows)

संसारे ऽस्मिन् मम नयनयोर् वीक्षणक्षीणदेहा)

लोका भूपाः कति कति हता मृत्युम् अत्युग्रवीर्याः))

साहं दीन+असुर-सुर-नर-प्रेक्षण-प्रेमहीना)

ते नेत्र+अब्ज-द्वय-रस-सुधाप्लाविता त्वां नमामि))11

again अनुस्तुभ् metre follows)

क्वा+अहं विषे’क्षणा दीना क्वा+अमृतेक्षण-सङ्गमः)

भवे ऽस्मिन् भाग्य-हीनायाः केन+अहो तसा कृतः))12

कल्किर् उवाच)

का+असि कन्या+असि सु-श्रोणि कस्माद् एषा गतिस् तव)

ब्रूहि मां कर्मणा केन विष-नेत्रं तव+अभवत्))13

विषकन्या+उवाच)

चित्र-ग्रीवस्य भार्या+अहं गन्धर्वस्य महामते

सुलोचना+इति विख्याता पत्युर् अत्यन्त-कामदा))14

एकदाहं विमानेन पत्या पीठेन सङ्गता

गन्धमादन-कुञ्जेषु रेमे कामकलाकुला))15

तत्र यक्षमुनिं दृष्ट्वा विकृताकारम् आतुरम्

रूप-यौवन-गर्वेण कटाक्षेणा’ह संमदात्))16

सोपालम्भं मुनिः श्रुत्वा वचनं च ममाप्रियम्

शशाप मां क्रुधा तत्र तेन+अहं विष-दर्शना))17

निक्षिप्ता+अहं सर्प-पुरे काञ्चन्यां नागिनीगणे)

पति-हीना दैव-हीना चरामि विष-वर्षिणी))18

न जाने केन तपसा भवद् दृष्टि-पथं गता

त्यक्त-शाप+अमृताक्षा’हं पति-लोकं व्रजाम्य् अतः))19

अहो तेषाम् अस्तु शापः प्रसादो मा सताम् इह

पत्युः शापाद् र्षेर् मोक्षात् तव पादाब्ज-दर्शनम्))20

इत्य् उक्त्वा सा ययौ स्वर्गं विमानेन+अर्क-वर्चसा

कल्किस् तु तत् पुराधीशं नृपं चक्रे महामतिम्))21

अमर्षस् तत् सुतो धीमान् सहस्रो नाम तत् सुतः)

सहस्रतः सुतश् च +असीद् राजा विश्रुतवान् असिः))22

बृहन्-नलनां भूपानां संभूता यस्य वंशजाः

तं मनुं भूप-शार्दूलं नाना-मुनि-गणैर् वृतः))23

अयोध्यायां च+अभिषिच्य मथुराम् अगमद् धरिः

तस्यां भूपं सूर्यकेतुम् अभिषिच्य महाप्रभम्))24

भूपं चक्रे ततो गत्वा देवापिं वारणावते (वारणावतं=a town situated on the Ganges at a distance of 8 days' journey from HASTINAAPYRA) MBh)

अरिस्थलं वृकस्थलं माकन्दञ् च गजाह्वयम्))25

पञ्च-देश+ईश्वरं कृत्वा हरिः शम्भलम् आययौ

शौम्भं पौण्द्रं पुलिन्दञ् च सुराष्त्रं मगधं तथा

कवि-प्राज्ञ-सुमन्तेभ्यः प्रददौ भ्रातृ-वत्सलः))26

कीकटं मध्यकर्णाटम् अन्ध्रम् ओड्रं कलिङ्गकम्

अङ्गं वङ्गं स्वगोत्रेभ्यः प्रददौ जगद्-ईश्वरः))27 (गोत्रं= )

स्वयं शम्भल-मध्य-स्थः कङ्ककेन कलापकान्

देशं विशाखयूपाय प्रादात् कल्किः प्रतापवान्))28

चोल-बर्बर-कर्व+आख्यान् द्वारका-देश-मध्यगान्

पुत्रेभ्यः प्रददौ कल्किः कृत-वर्म-पुरस्-कृतान्))29

पित्रे धनानि रत्नानि ददौ परम-भक्तितः

प्रजाः समाश्वास्य हरिः शम्भल-ग्राम-वासिनः))30 (सम्-आ-श्वास्-य indeclinable participle: )

पद्मया रमया कल्किर् गृहस्थो मुमुदे भृशम्

धर्मश् चतुष्पाद् अभवत् कृत-पूर्णं जगत्-त्रयम्))31

देवा यथो’क्त-फल-दाश् चरन्ति भुवि सर्वतः)

सर्वशस्या वसुमती हृष्ट-पुष्ट-जन+आवृता)

शाठ्य-चौर्य+अनृतैर् हीना आधि-व्याधि-विवर्जिता))32

विप्रा वेदविदः सु-मङ्गल-युता नार्यस् तु चार्याव्रताः)

पूजा-होम-पराः पतिव्रत-धरा यागोद्यताः क्षत्रियाः)

वैश्या वस्तुषु धर्मतो विनिमयैः श्री-विष्णु-पूजा-पराः)

शूद्रास् तु द्विज-सेवनाद् धरि-कथा’लापाः सपर्या-पराः))33 (सपर्या= )

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषकन्या-मोक्ष-कृत-धर्म-प्रवृत्ति-कथनं नाम चतुर्दशो ऽध्यायः))14