कल्किपुराणम्/अध्यायः २७

विकिस्रोतः तः

तृतीय+अंशः) त्रयोदशो ऽध्यायः) सूत उवाच)

इति भूपः सभायां स कथयित्वा निजाः कथाः

शशिध्वजः प्रीतमनाः प्राह कल्किं कृताञ्जलिः))1

शशिध्वज उवाच)

त्वं हि नाथ त्रिलोकेश एते भूपास् त्वद् आश्रयाः

मां तथा विद्धि राजानं त्वन् नि-देशकरं हरे))2

तपस् तप्तुं यामि कामं हरिध्वारं मुनिप्रियम्

एते मत् पुत्र-पौत्राश् च पालनीयास् त्वद् आश्रयाः))3

मम+अपि कामं जानासि पुरा जाम्बवतो यथा

निधनं द्विविदस्य+अपि तदा सर्वं सुरेश्वर))4

इत्य् उक्त्वा गन्तुम् उद्युक्तं भार्यया सइतं नृपम्

लज्जयाधोमुखं कल्किं प्राहुर् भूपाः किम् इत्य् उत))5 (लज्ज्= )

हे नाथ किम् अनेन+उक्तं यच् छ्रुत्वा त्वम् अधोमुखः (अधो-मुख=having the face downwards/also विष्णु name)

कथं तद् ब्रूहि कामं नः किं वा नः शाधि संशयात्))6

कल्किर् उवाच)

अमुं पृच्छत वो भूपा युष्माकं संशयच्छिदम्

शशिध्वजं महा-प्राज्ञं मद् भक्ति-कृत-निश्चयम्))7

इति कल्केर् वचः श्रुत्वा ते भूपाः प्रोक्त-कारिणः

राजानं तं पुनः प्राहुः संशय+आपन्न-मानसाः))8 (अά-पन्न entered, got in/ afflicted, unfortunate/ gained, obtained, acquired/ having gained or obtained or acquired)

नृपा ऊचुः)

किं त्वया कथितं राजञ् छशिध्वज महा-मते)

कथं कल्किस् तद्वद् इदं श्रुत्वा+एव+अभूद् अधोमुखः))9 (त्Άद्-वत्=like that)

शशिध्वज उवाच)

पुरा राम+अवतारेण लक्ष्मणाद् इन्द्रजिद्-वधम्

मोक्षञ् च+आलक्ष्य द्विविदो राक्षसत्वात् स दारुणात्))10 (आ-लक्ष्य=having observed or beheld) अ-लक्ष्य=) दΆरुण=rough, sharp, severe, cruel, pitiless) राक्षसत्वं neutre)

अग्न्यागारे ब्रह्म-वीर-वधेन+अइकाहिको ज्वरः (अग्न्य्-आगारः=house or place for keeping the sacred fire)

लक्ष्मणस्य शरीरेण प्रविष्तो मोह-कारकः))11

तं व्याकुलम् अभिप्रेक्ष्य द्विविदो भिषजां वरः

अश्वि-वंशेन संजातः ख्यापयाम् आस लक्ष्मणम्))12 (ख्यायते=to be named, be known) ख्यापयति=to make known)

लिखित्वा रामभद्रस्य संज्ञा-पत्रीम् अ-तन्द्रितः)

लक्ष्मणं दर्शयाम् आस ऊर्ध्व-तिष्ठन् महाभुजः))13

लक्ष्मणो वीक्ष्य तां पत्रीं वि-ज्वरो बलवान् अभूत्

स ततो द्विविदं प्राह वरं वरय वानर))14 (वानरः= )

द्विविदस् तद् वचः श्रुत्वा लक्ष्मणं प्राह हृष्टवत्

त्वत्तो मे मरणं प्रार्थ्यं वानरत्वाच् च मोचनम्))15 (त्वत्तस्= )

पुनस् तं लक्ष्मणः प्राह मम जन्म+अन्तरे तव

मोचनं भविता कीश बलराम-शरीरिणः))16 (कीशः= )

«समुद्रस्य+उत्तरे तीरे द्विविदो नाम वानरः»

ऐकाहिकं ज्वरं हन्ति लिखितं यस् तु पश्यति))17 (ऐकाहिक= quotidian)

इति मन्त्र+अक्षरं द्वारि लिखित्वा ताल-पत्रके

यस् तु पश्यति तस्य+अपि नश्यत्य् ऐकाहिक-ज्वरः))18

इति तस्य वरं लब्ध्वा चिर+आयुः सुस्थ-वानरः

बलराम+अस्त्र-भिन्न+आत्मा मोक्षम् आपाकुतोभयम्))19

तथा क्षेत्रे सूत-पुत्रो निहतो लोमहर्स्,अणः

बलराम+अस्त्र-युक्तामा नैमिषे ऽभूत् स्व-वाञ्छया))20

जाम्बवांश् च पुरा भूपा वामनत्वं गते हरौ (जाम्बवत्=N of a monkey-chief (son of Pitaa-maha), father of जाम्बवती)

तस्य+अप्य् ऊर्ध्व-गतं पादं तत्र चक्रे प्रदक्षिणम्))21

मनोजवं तं निरीक्ष्य वामनः प्राह विस्मितः

मत्तो वृणु वरं कामम् ऋक्ष+अधीश महा-बल))22

इति तं हृष्ट-वदनो ब्रह्म+अंशो जाम्बवान् मुदा

प्राह भो चक्र-दहनान् मम मृत्युर् भविष्यति))23

इत्य् उक्ते वामनः प्राह कृष्ण-जन्मनि मे तव

मोक्षश् चक्रेण संभिन्न-शिरसः संभविष्यति))24

मम कृषन्+अवतारे तु सूर्य-भक्तस्य भूपतेः

सत्राजितस् तु मण्य्-अर्थे दुर्वादः समजायत))25

प्रसेनस्य मम भ्रातुर् वधस् तु मणि-हेतुकः

सिंहात् तस्य+अपि मण्य्-अर्थे वधो जाम्बवता कृतः))26

दुर्वाद-भय-भीतस्य कृष्णस्य+अमिततेजसः

मण्य्-अन्वेषण-चित्तस्य र्क्षेण+अभूद् रणो बिले))27

स निज+ईशं परिज्ञाय तच् चक्र-ग्रस्त-बन्धनम्

मुक्तो बभूव सहसा कृषन्ं पश्यन् स-लक्ष्मणम्))28

नवदूर्वादल-श्यामं दृष्ट्वा प्रादान् निज+आत्मजाम्

तदा जाम्बवतीं कन्यां प्रगृह्य मणिना सह))29

द्वारकां पुरम् आगत्य सभायां माम् उप+अह्वयत्

आहूय मह्यं प्रददौ मणिं मुनि-गण+अर्चितम्))30

सो ऽहं तां लज्जया तेन मणिना कन्यकां स्वकाम्

विवाहेन ददाव् अस्मै लावण्याज् जगृहे मणिम्))31 (लावण्य= )

तां सत्यभामाम् आदाय मणिं मय्य् अर्प्य स प्रभुः

द्वारकाम् आगत्य पुनर् गजाह्वयम् अगाद् विभुः))32 (गजाह्वय=हस्तिना-पुर)

गते कृष्ने मां निहत्य शतधन्वा+अग्रहीन् मणिम्

अतो ऽहम् इह जानामि पूर्व-जन्मनि यत् कृतम्))33

मिथ्या+अभिशापात् कृष्णस्य न+एव+अभून् मोचनं मम) (मिथ्या= )

अतो ऽहं कल्कि-रूपाय कृष्नाय परमात्मने)

दत्त्वा रमां सत्यभामा-रूपिणीं यामि सद्गतिम्))34

सुदर्शन+अस्त्र-घातेन मरणं मम काङ्क्षितम्

मरणे ऽभूद् इति ज्ञात्वा रणे वाञ्छामि मोचनम्))35

इत्य् असौ जगताम् ईशः कल्किः श्वशुर-घातनम्

श्रुत्वा+एव+अधोमुखस् तस्थौ ह्रिया धर्म-भिया प्रभुः))36

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

अत्य्-आश्चर्यम् अपूर्वम् उत्तमम् इदं श्रुत्वा नृपा विस्मिता)

लोकाः संसदि हर्षिता मुनि-गणाः कल्केर् गुण+आकर्षिताः)

आख्यानं परमादरेण सुखदं धन्यं यशस्यं परं (आ-दर= )

श्रीमद्-भूप-शशिध्वजे’रित-वचो मोक्ष-प्रदं च+अभवन्))37

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वजे’रित-चक्र-मरण+आख्यानं नाम त्रयोदशो ऽध्यायः))13


page298)